Book Title: Agam Sutra Satik 41A Oghniryukti MoolSutra 2a
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
आनियुक्तिः मूलसूत्र भवति यो रक्तादिभावयक्त इति, न च हिंसयव हिंसको भवति, नथा चाहनच हिंसामात्रेण सावद्येनापि हिंसको भवति, कुत-१, शुद्धस्य पुरुषस्य कर्मसंप्राप्तिरफला भइणता जिनवररिति। किचमू. (१९१३) जा जयमाणस्स भवे विराधना सुत्तविहिसमग्गस्स।
सा होइ निज्जरफला अज्झत्थविसोहिजुत्तस्स॥ मू. (१११४) परमरहस्समिसीणं समत्तगणिपिंडगझरितसाराणं ।
परिणामियं पमाणं निच्छयमवलंबमाणाणं ।। मू. (१११५) निच्छयमवलंबंता निच्छयओ निच्छयं अयाणंता ।
नासंति चरणकरणं बाहिरकरणालसा केइ॥ वृ. या विराधना यतमानस्य भवेत, किंविशिष्टस्य सतः ? -सूत्रविधिना समग्रस्य-युक्तस्य गीतार्थस्यत्यर्थः, तस्यैवंविधस्य या बवति विराधना सा निर्जराफला बवति. एतदक्तं बवति-एकस्मिन समये बद्धं कर्मान्यस्मिन समये क्षपयतीति, किंविशिष्टस्य। अध्यात्मविशोधियुक्तस्य विशुद्धभावस्येत्यर्थः । किश.परमं प्रधानमिदं रहस्यं तत्त्वं, केषाम् ? - 'ऋषीणां सुविहितानां, किंविशिष्टानां ?-समग्रं च तद्गणिपिटगं चसमग्रगणिपिटकं तस्य क्षतिपतितः सारः-प्राधान्यं यैस्तेसमग्रगणिपिटकक्षरितिसारास्तेषामिदं रहस्यं. यद्त पारिणामिकंप्रमाणं' परिमाण भव पारिणामिक, शुद्धोऽशुद्धश्चचित्तपरिणाम इत्यर्थः, किंविशिष्टाना सतां पारिणामिकं प्रमाणं? निश्रयनयमवलम्बमानानां, यतःशब्दादिनिश्चयनयानामिद मेव दर्शनं, यदुतपारिणामिकमिच्छन्तीति । आह-यद्ययं निश्चयस्ततोऽयमेवावलम्ब्यतां किमन्येनेति ?, उच्यते- निश्चय मवलम्बमानाः पुरुषा 'निश्चयतः परमार्थतो निश्चयमजानानाः सन्तो नाशयन्ति चरणकरणं, कथं ?'बाह्यकरणालसाः' बाह्यं वैयावृत्त्यादि करणं तत्र अलसाः प्रयत्नरहिताः सन्तश्चरणकरणं नाशयन्ति. केचिदिदं चाङ्गीकुर्वन्ति यदत परिशद्धपरिणाम एव प्रधानो नतु बाह्यक्रिया, एतच्च नाङ्गीकर्तव्यं, यतःपरिणाम एव बाह्यक्रियारहितः शुद्धो न भवतीति, ततश्च निश्चयव्यवहारमतमुभयरूपमेवाङ्गीकर्तव्यमिति । मू. (१९१६) एवमिणं उवगरणं धारेमाणो विहीसुपरिसुद्धं ।
हवति गुणानायतनं अविहि असुन्द्रे अनाययणं॥ ७. एवम्' उक्तन्यायेन उपकरणं धारयन् विधिना 'परिशुद्धं सर्वदोषवर्जितं, किं भवति?. गुणानामायतनं-स्थानं भवति । अथ पूर्वोक्तविपरीतं क्रियते यदुताविधिना धारयति अविशुद्धं च तदुपकरणं, ततोऽविधिनाऽशुद्धं ध्रियमाणं तदेवोपकरणम् 'अनायतनम्' अस्थानं भवाति। म.(१९१७) सावज्जमनायतणं असोहिठाणं कसीलसंसरगी।
एगट्टा होति पदा एत विवरीय आययणा ॥ वृ. सावद्यमनायतनमशोधिस्थानं कुसीलसंसगी. एतान्येकाथिकानि पदानि भवन्ति, एतान्येव च विपरीतानि आयतने भवन्ति, कथम् ? अमावद्यमायतनं शोधिस्थानं सुसालसंसग्गीति। अत्र चानायतन वर्जयित्वाऽऽयतनं गवेषणीयम् ?, एतदेवाह. म. (१११८) वज्जेत्तु अणायतनं आयतणगवेसणं सया कुज्जा।
तं तु पुण अनाययणं नायव्वं दव्वभावेणं॥ मू. (१९१९) दव्वे रुहाइधरा अनायतणं भावओ दुविहमेव।
लोइयलोगुत्तरियं तहियं पुण लोइयं इणमो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256