Book Title: Agam Sutra Satik 41A Oghniryukti MoolSutra 2a
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 222
________________ मृलं - १०४३ बहिवां दग्ध सति मरणं तत्र निर्दिशेत् । इदानीं मुखलक्षणप्रतिपादत्यर्थः तस्मिन्नेवंविधे 'भाजनी' पात्रके मुख कियन्मानं क्रियत ? अत आह- हस्तः प्रविशन् आष्ठ-कणं यथा न घट्टयति' न स्पृशति एतज्जधन्यमुख पात्रकं भवति. 'वस्तु प्राप्त' वस्त्वाश्रित्य सुखेनेव गृहस्थो ददातीति एवमाद्याश्रित्य विशालतरं मुखं क्रियत इति । आह- कस्माद्भाजनग्रहणं क्रियते ?, आचार्यस्त्वाहमू. (१०४४) छक्कायरक्खणड्डा पायग्गहणं जिणाहिं पन्नत्तं । tय गुणा संभा हवंति त पायगहणंवि ॥ अतरंतबालबुट्टाहासा गुरू असहुवग्गे । मू. (१०४५) साहारणोग्गहाऽलब्द्धिकारणा पादगहणं तु ॥ 1 वृ. षट्कायरक्षणार्थं पात्रकरहितः साधुर्भोजनार्थी षऽपि कायान् व्यापादयति यस्मात्तस्मात्पात्रग्रहणं जिनः प्रज्ञप्त' प्ररूपितं, य एव गुणा मण्डलीसंभोग व्यावर्णिता त एव गुणाः पात्रग्रहणेऽपि भवन्ति अतो ग्राह्यं पात्रमपि । के च ते गुणाः ? इत्यत आह-ग्लानकारणात बालकारणात वृद्धकारणात शिक्षककारणात प्राधूर्णककारणात असहिष्णुः- राजपुत्रः कश्चित् प्रव्रजितस्ततः कारणात् साधारणोऽवग्रहः - अवष्टम्भोऽनेन पात्रकेण क्रियते एतेषां सर्वेषामनः साधारणावग्रहाद्रतोः अलब्धिमांश्च कश्चिद्भवति तस्थानीय दीयते तच्च विना दातुं न शक्यतेऽतः कारणात् पात्रकग्रहणं भवति । उक्तं पात्रक प्रमाणप्रमाणम्, इदानीं पात्रबन्धप्रमाणप्रमाणं प्रतिपादयन्नाह - मू. (१०४६) पत्ताबंधपमाणं भावपमाणेण होइ कायव्वं । जह गठिंमि कर्यमि कोणा चउरंगुला हुति || वृ. पात्रबन्धप्रमाणं भाजनप्रमाणेन भवति विज्ञेयं सर्वथा, यथा ग्रन्थों 'कृते' दत्ते सति कोणी चतुरङ्गुलप्रमाणौ भवतस्तथा कर्त्तव्यं । इदानीं पात्रकस्थापनगोच्छकपात्रकप्रत्युक्षणिकानां प्रमाणप्रमाणप्रतिपादनायाह मू. (१०४७) पत्तट्टवणं तह गुच्छओ य पायपडिलेहणीआय । तिण्हंपि यप्पमाणं विहत्थि चउरंगुलं चेव ॥ वृ. पात्रकस्थापनकं गोच्छक : ' पात्रकप्रत्युपेक्षणिका' पात्रकमुखवस्त्रिका एतेषां त्रयाणामपि वितस्तिचत्वारि चाङ्गुलानि प्रमाणं चतुरस्रं द्रष्टव्यं. अत्र च पात्रस्थापनकं गोच्छकच एते द्धे अपि ऊर्णा मये वेदितव्ये, मुखवस्त्रिका सोमिया । इदानीमेषामेव प्रयोजनप्रतिपादनाह मू. (१०४८) स्यमादिरक्खणट्टा पत्तट्टवणं जिनहिं पन्नत्तं । होई पमजणंहउं तु गोच्छओ भाणवत्थाणं ॥ पापमज्हेउ केसरिया पाए पाए एक्क्का । Jain Education International मू. (१०४९) गांच्छगपत्तट्टवणं एकक्कं गणनमानणं ॥ वृ. रजआदिरक्षणार्थ पात्रस्थापनकं भवति एवं विद्वांसां व्यपदिशन्ति भवति प्रमार्जननिमित्तं गोच्छको भाजनवस्त्राणां, एतदुक्तं भवति गोच्छकेन हि पटलानि प्रमृज्यन्ते । तथा ' के सरिवाऽपि ' पात्रकमुखवस्त्रिकाऽपि पात्रकप्रमार्जननिमित्तं भवति पात्रपात्र एकका पात्रकंसरिका भवति गणनया. गोच्छकः पात्रस्थापनं च एकैकं गणनामानेनेति । इदानीं पटलानां गणनाप्रमाणप्रतिपादनाहनायाहमू. (१०५०) सिविया न दीस अंतरिओ तारिसा भवे पडला । तथा - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256