Book Title: Agam Sutra Satik 37 Dasashrutskandh ChhedSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 16
________________ - दशा-२, मूलं-३, [नि-१४] भिखं गिण्हइ । तेअनिक्खित्तं गिण्हइ दितावेइ वा, अप्पाणं परं वा चीअति अभिसंधारेइ वा कंदाइ गिण्हइ संघट्टेणं वा भिक्खं गेण्हइ, बेइंदिएहिं पंथो संसत्तो तेन वच्चति आहारं व संसत्तं गिण्हति। एवं तेइंदिय-चउरिदिय-पंचेदियाभंडुक्किलियाईपंथे ववरोवेज । सुसावातो पयलाउल्ले मरुएपञ्चक्खाणेय गमनपरियाए समुद्देससंखडीखुड्डएय परिहारियमुहीउअवस्स गमनं, दिसासु एगकुले चेव एगदव्वे पडियाक्खेित्ता गमणं, पडियाइखित्ता य भुंजणं, सव्वत्य सुहुममुसावादो। ___ अदिन्नादानंलोइयलोउत्तरसुहुमबादरसवत्य अतिकमादि।आउट्टियाएअनंतरहिताएपुढवीए सुत्तं-तिरोऽन्तर्धाने न अंतरिता अनंतरिता सचेतना इत्यर्थः । अनमि थंडिल्ले वेजमाणे हाणं काउस्सग्गो शयनं वा निसीयणंवा चेतमाणे करेमाणे, ससिणद्धा हेहितो दगवालुयाए ससरक्खा अचित्ता-सचित्तरएणं अभिग्धत्था अभिन्नोपुढवी भेदो, आउट्टियाए चित्तमंताए सुतं उच्चारेतव्वं, चित्तमंता-सचेतना सिला सवित्थारोपाहाणविसेसोलेल्लु-मट्टियापिंडो कोला-धुणातेसिं आवासो कोलावासो । दारुए जीवपतिट्टितेजीवा तदंतर्गता जीवेहिं पइहिते पुढवादिसु, सह अंडेहिं सांडा लुता, पुडगंडगादि सह पाणेहिं सपाणा पाणा बेइंदियादि, सह वीएहिं सबीए बीया सालिमादि, सह हरितेहिं सहरिते, सहओस्साएसतोस्से, सह उदगेण सउदगेओत्तिगा गद्दभगााकीडियानगरं वापणओउल्ली दगण मिस्सामडिया दयमट्टिया, मक्कडगा-लूतापुडगासंताणओकीडिआसंचारतो द्वाणं काउस्सग्गादी सेज्जासयणीयं निसीहियां जत्थ निविसति चेतेमाणे-करेमाणे । आउट्टिआए मूलभोयणं वा सुत्तं उचारेव्वं । मूलामूलगअल्लयादि, कंदा-उप्पल-कंदगादि, पत्ता-तंबोलपत्तादि, पुप्फा-मधुगपुष्पादि, फला-अंबफलादी, बीया-सालिभादि, हरिता-भतूणगादि।अंतो संवच्छरस्स सुत्ता दोन्नि-अंतो अभितरतो संवत्सरस्स दसगलेवा माइट्ठाणाणि वा करेति तो सबलो भवति, आरेण न होति । आउट्टियाए सीतोदगवग्धारिएण सुत्तं-वग्धारितो-गलंतो एवं ताव चरित्रं प्रति सबला भणिता दरिसणं प्रति संकादि शृणाणे काले विनये बहुमाणे गाथा । एकवीसत्ति । दसा-२ समाप्ता मुनिदीपरत्नसागरेण संशोधिता सम्पादिता द्वितीयादसा सनियुक्तिः सचूर्णिक समाप्ता। (दसा-३-आशातना) घू. आसादनाए सबलो भवति । एतेनाभिसंबंधेण आसादज्ञयणं पन्नतं, तस्स उवकमादि चत्तारिदारा वन्नेउंअधिगारोसेअनासादनाए,तप्परिहरणस्थं आसादनाओवन्निजंति।नामनिप्फसे निक्खेवेआसादनत्ति, षड् विसरण-गत्यवसादनेषु।आयंसादयति आसादना। अहवा स्वादखई आस्वादने इत्येतस्य धातो रूपं वेति आस्वादना तत्थ गाहा - नि.[१५] आसायणाओ दुविहा मिच्छा पडिवञ्जणा य लाभे अ । लाभे छक्कंतं पुनं इट्ठमनिटुंदुहेक्केकं ।। चू. आसादना दुविधा मिच्छापडिवत्तित्तो य लाभे य । तस्थ लाभे छक्कनामादी । नामट्ठवणाए पूर्ववत् । दव्वक्खेत्तकालभावा एक्केक्का दुविधा-इट्ठा य अनिट्ठा य । तत्थ द्रव्यं प्रति निजराए लाभो इड्रो अनिट्ठो अनिट्ठो तधा नि. [१६] साहू तेने ओग्गह कंत्तारविआल विसममुहवाही । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110