Book Title: Agam Sutra Satik 37 Dasashrutskandh ChhedSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 33
________________ ३० दशाश्रुतस्कन्ध-छेदसूत्रम् - ५/२७ अहवा इमातो चेव रयहरणगोच्छगपडग्गहधारगा पडिमा | अहवा मोहनिकम्मविवज्जितो अप्पा | अहवा विशुद्धा प्रतिज्ञा न इहलोगपरलोगनिमित्तं असेसं निरवसेसं जाणंति अक्षयं तत् ज्ञानं सुसमाहिता सुट्ठा आहिता समाधिता मू. (२८) मू. (२९) मू. (३०) पू. (३१) मू. (३२) चू. ' सेसा सिलोगो' कंठो । मू. (३३) जहा मत्थयसूयीए हताए हम्मती तले। एवं कम्माणि हम्मंते मोहणिजे खयं गते ।। सेनावतिम्मि निहते जधा सेना पनस्सती । एवं कम्मा पनस्संति मोहणीजे खयं गते ।। धूमहीणे जधा अग्गी खीयति से निरंधणे । एवं कम्माणि खीयंति मोहणिजे खयं गते ॥ सुक्कमूले जधा रुक्खे सिच्चमाणे न रोहति । एवं कम्मा न रोहंति मोहणिजे खयं गते ।। जधा दड्डाण बीयाण न जायंति पुनकुरा । कम्मबीयेसु दसु न जायंति भवांकुरा ॥ चित्रा ओरालितं बोदिं नामागोतं च केवली । आउयं वेयणिचं चित्रा भवति नीरजे ।। चू. 'चिच्चा ओरालिया बोदिं ० ' सिलोगो । केवलिमरणं चेच्चा छेदेत्ता उरालियं बोंदिति सरीरं नामं गोत्तं च । चशब्दात् तेयगं कम्मगं च । उक्तं च- उरालिय तेया कम्मगाई सव्वाइ विप्पजहति आउयं वेदनिज्जं च चिच्चा भवति नीरतो । अरजा अकर्मा । मू. (३४) एवं अभिसमागम्म चित्तमादाय आउसो सेणिसोधि-मुवागम्म आतसोधिमुवेहइत्ति बेमि ॥ चू. एवं अभिसमागमं सिलोगो । एवमवधारणे। अभिरभिमुख्ये सं एगीभावे आङ्मर्यादाभिविध्योः । गमृसृपृगती सर्व एव गत्यर्था धातवो ज्ञानार्था ज्ञेयाः । आभिमुख्यं सम्यग् ज्ञात्वेत्यर्थः । किं ? कायव्वं ? सोभनं चित्तं आदाय, करतं चित्तं गेण्हितव्वं रागादिविरहितं आउसोत्ति आमंतणं । एतानि वा दस चित्त समाधिट्टाणाणि आदाय किं कातव्वं ? उच्यते-सेणि सोधिमुवागम्म । सेणी दुविधा दव्वसेणी भावसेणी य दव्वसेणी जीए पासादादि आरुभिजति, भावसेणी दुविधा विसुद्धा अविसुद्धा य | अविसुद्धा संसाराय इयरा मोक्खाय । उक्तं च- दव्व तदट्ठो वा सकमोहे भावे उवसाका चउरो । दव्यसरीरभविओ तदडिओ उयणाइंसु ॥१॥ सोधयति कम्मं तेन सोही भन्नति । सोधिग्रहणादेव संजमसेढी गहिता । उक्तं च-अकलेवरसेणि मुस्सिया उपागम्य ज्ञात्वा कृत्वा वा । उप सामीप्ये, तं प्राप्य किं भवति ? उच्यते-आत्तसोधी आत्मनः सोही आत्मसोधी । कर्माणि सोधयति तवसा संजमेण य । उंवेहेति पेक्खति जो एवं करेति एवं गणधरतीर्थकर आह। जं न भणितं तं कंठ्यम् । दसा - ५- समाप्ता मुनि दीपरत्नसागरेण संशोधिता सम्यादिता पञ्चमा दसा सनिर्युक्तिः सचूर्णिः परिसमाप्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110