Book Title: Agam Sutra Satik 37 Dasashrutskandh ChhedSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 47
________________ दशाश्रुतस्कन्ध-छेदसूत्रम् -७/४७ आहिरिकं-प्रतीकारंदारं एमेव य देहबलं अभिक्खमासेवणाए तं होति। लंखगमल्ले उवमा आसकिसोरेव जोग्गविते ।। दारं । पजोतमंति-खंडकन्नसाहस्सिमल्लपारिछा। महकालपलसुरघडातालपिसाए करे मंस ।। न किलमति दीहेन वि तवेन तासितोवि बीहेति छन्नेवि द्वितो बलं साहति पुट्ठो अवि कहतु पुरपच्छसंथुतेसुन सज्जते दिद्विरागमादीसु ।। दिट्ठीमुहवन्नेहि य अज्झत्यववं समूहत्ति उभयो किसो किसदढो दढकिसो यावि दोहिंवि दढो य। बिंति य चरिमो य पसत्या धितिदेहसमास्सिता भंगा। सुत्तत्थस्सरियसारा कालं सुत्तेण सुद्धं नाऊणं । __ परिजितपरिक्कमेण य सुटु तुलेऊण अप्पाणं। ततोपडिवजंति परिजितंतिगतं ।। कालेत्ति-सरयकाले पडिवजति अमवेत्ता वा कालं जाणंति सुत्तादिना गणं आमंतेऊण खामेति । तवेविजो जहिं जोग्गोछट्ठमादि जाव सत्तमासावि, संजमे थिरो पडिलेहणपप्फोडणादीसु, पढमबितिएसु वा संजमेसु, संघयणे-पढमबितियततिएसु, भत्तं अलेवाडं अधाकडएणं उवधिणा परिक्कम करेति । पच्छा अन्नं अप्पणिहियादि दोहि एसणाहि उप्पाएंति । निक्खेवो-जति आयरितो इत्तिरियं गणनिक्खेवं करेति । उवज्झाओ उवज्झायत्तं जाव गणावच्छेइतो गणावच्छेइयत्तं निक्खिवति । जलादिसु वा उवधिं न निक्खिवति जहिं से सुरो अस्थमेत्ति । मनसावन्नेवि से अनुग्घाता । लाभे सचित्ते न पव्यावेति उपदेसं पुन देति, जो सेक्खेत्तंतो आसन्ना साधू तेहिं विसजेति जहिं वा नित्थरति । गमनेत्ति भत्तं पंथो य ततियाए पोरिसीए, सम्मत्ताए पडिमाए अब्भासगवसनग्गामे अप्पाणं दंसेति । आयरितो वि से तद्देवसितं वट्टमाणि वहति चेव, ताधे डंयिादीणं कहिज्जति, ताहे संव्विड्डीए पवेसिजति, तवबहुमाननिमित्तं सद्धानिमित्तं च । तस्स सेसाण य अतो पूया तस्स कीरति । असती दंडियादीणं पउरजनवतो, तद्भावे चाउवन्नो संधो, असतिजाव गच्छोपवेसिति॥ सत्तमासियाए पडिमाए सम्मत्ताए अट्ठहिं मासेहिं वासावासजोग्गखेत्तंपडिलेहेति उवहिं च उप्पाएतिवासजोग्गं ।सोय नियमा गच्छपडिबद्धो सव्वावि एसा अट्टहिं समप्पति । तिण्हं पडिमाणं आदिमाणं परिकम्मं पडिवजणा य एगवरिसेण चेच होज, मासियाए मासं परिकम्मं, जाव सत्तमासियाए सत्तमासा, जावतिएन वा कालेन परिकम्मितो भवति।तिन्नुवरि सेसाणंपडिमाणअन्नंमि वरिस परिक्कमणा अन्नमि पडिवजमाणा, सोभनेसु दिव्यादिसु पडिवत्ती तिन्नि सत्तरातिंदिया एक्कवीसाए रातिदिएहि अहोरातिया तिहिं पच्छा छटुं करेति । एगरातिया चउहि, पच्छा अट्ठमं करेति । नामनिप्फन्नो गतो। ___ सुत्तानुगमे सुत्तं उच्चारेतव्वं, जावमासियन्नमासोऽस्याः परिमाणं मासिया, णंकारो पूरणार्थ, भिक्खूणं पडिमा भिक्खूपडिमा । भृशं प्रपन्नः पतिपन्नः । नास्य अगारं विद्यते सोऽयमनगारः । नियंति दिया य रातोय वोसट्ठकाएत्ति वोसट्ठो व्युत्सृष्ट इति । चीयतेऽसाविति कायः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110