Book Title: Agam Sutra Satik 37 Dasashrutskandh ChhedSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 75
________________ दशाश्रुतस्कन्ध-छेदसूत्रम् -८/५३ पुत्रं चाउम्मासितं तेनेवं करेंतेण उवदिसतेण यआराहितो भवतिन पालेतस्स किं फलं? उच्यतेतेनेव भवग्गहणेण सिज्झति, अत्थेगइया दोच्चेणं एवं उक्कोसियाए आराधनाए मज्झिमियाए तिहिं, जहन्नियाए सत्तट्ठ न वोलेति । किं ? स्वेच्छया भणति नेत्युच्यते तं निद्देसो कीरति पुनो तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे सदेवमनुयासुराए परिसाए उद्घाट्यशिरः परितः सर्वतः सीदति परिषत् मज्झे द्वितोमज्झगतो एवं आइक्खइ-एवं यथोक्तं कहेति, भासित वाग्योगेन, पन्नवेति-अनुपालियस्स फलं परुबेंति, प्रति प्रति रूवेति परवेति, पज्जोसवणाकप्पोत्ति वरिसारत्तमज्झाता, अजोत्ति-आमंत्रणे द्विग्रहणं निकाचनार्थे एवं कर्तव्यं नान्यथा, सह अत्थेणं सार्थं, सहेतुंन निर्हेतुकं, सनिमित्तं, सकारणं, अननुपालितस्स दोसा, अयं हेतुः, अपवादो कारणं, जहा-सवीसतिराते मासे वितिक्कंते पज्जोसवेतव्वं, किं ? निमित्तं-हेतुः । पाएणं अगारीहिं अगाराणि सहाए कडाणि कारणे उ आरेणवि पजोसेवति आसाढपुनिमाए । एवं सव्वसुत्ताणंविभासा दोसदरिसणं हेतुः अववादो कारणंसहेतुंसकारणं भुजो मुजोपुनोपुनो उवदंसेति, परिग्रहणात् सावगाणवि कहिज्जति समोसरणे कड्डिजति पञ्जोसवणाकप्पो ।। दसा-८-समाप्ता मुनि दीपरत्नसागरेण संशोधिता सम्पादिता दशाश्रुतस्कन्धे अष्टमा दशा सनियुक्तिः सचूर्णिः परिसमाप्ता । (दसा-९-मोहनिय स्थानं ) चू. संबंधो जो एतं वितथं करेतिथेरकप्पं संवच्छरियं वा स मोहनिजं वद्दति, से तस्स चत्तारि दाराणि, अधिगारोमोहनिजट्ठाणंजाणित्ता वजेयव्वा । नामनिप्फने निक्खेवे मोहनिजहाण दुपदं, मोहनिजं वाणं च, मोहनिञ्जस्स हाणं मोहनिजाणं, जेहि वा ठाणेहिं प्रकारेहिं मोहनिजं बज्झति तं मोहनिजहाणं मोहे भवं मोहनीयं, नामट्ठवणा० गाथा - नि. [१२२] नाम डवणा मोहो दव्वे भावे य होति बोधव्यो । ठाणं पुव्बुद्दिष्टं पगयं पुन भाषट्ठाणेणं । चू. मोहो नामादि चउविहो, दवणाए अंधलतो लेहितो। दव्वे • गाथानि. [१२३] दव्वे सचित्ताती सयणधनादी दुहा हवइ मोहो । ओधेनेगा पयडी अनेग पयडी भवे मोहे॥ घू.आदिग्रहणात् अचित्तंपि। सचित्तेधतुरगविसकोद्दवादिअहवासयनादि, जो तहिंसयनेधने दोहं न पेच्छति, सो मूढो, अचित्ते मज्जादी धणादि वा । भावमोहो दुविधो ओहे विभागे य, ओहे एगा पगडी विभागे सव्वमेव कम्मं मोहो । उक्तं च-कहणं भंते जीवे अट्ठकम्मपगडीतो बंधति गोतमा? नाणावरनिजकम्पस्स उदएणं दरिसणावरणिज्नं, कम्मं नियच्छति दरिसणावरनिज्जस्स कम्मस्स उदएण दंसनामोहं कम्मं नियच्छंति, सण-मोहनिजस्स उदएण मिच्छत्तं नियच्छति । मिच्छत्तेणं उदिन्नेणं एवं खलुजीवा अट्ठकम्मपगडीतो बंधंति, तेन मोहनीयमेवं ओहेणं, विभागेणं अनेगाओ नि.[१२४] अट्ठविहं पिय कम्म भणिअंमोहोत्तिजं समासेणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110