Book Title: Agam Sutra Satik 37 Dasashrutskandh ChhedSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
दशा-६, मूलं- ४६, [नि ४६ ]
जहनेन एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं दस मासे विहरेजा दसमा उवासगपडिमा ||
चू. दसमाए उद्दिट्ठभत्तंपि न भुंजति सगिहे चैव अच्छति, तहिं अच्छंतो खुरमुंडतो छिहलि वा धरेमाणे छिहलीधरो, जधा परिव्वायगाण, अभिट्ठो एकंसि समामट्ठो पुनो पुनो, परितामट्ठो वा, तेन किंचि दव्वाजातं निक्खतंगंतं च से पुत्तादी न जाणंति सामाइवा उसे ताधे पुच्छंति कहिं कतं तं दवित्तं ?, जदि न कहेति, अंतरादियदोसा अचियत्तं च तेसिं, संकादि या तेसिं, नूनं एस गिहितुं कामो खइत्तं चणेन तम्हा जति जाणति तो कहेति, अध न याणति, तो भणति अहंपि न याणामि । एताउ दो भासातो दसमा पडिमा ।
1
४१
मू. (४७) अहावरा एक्कारसमा उवासग पडिमा सव्वधम्म जाव उद्दिट्टभत्ते से परिन्नाते भवति से खुरमुंडे वा लुत्तसिरए वा गहितायारभण्डगनेवत्थे जइ मे समणाणं निग्गंथाणं धम्मो तं सम्म कारण फासेमाणे पालेमाणे पुरतो जुगमायाए पेहमाणे दडूण तसे पाणे उद्घट्टमाए रीयेज्जा साहद्दु पाए रीएज्जा वितिरच्छं वा पायं कंड्डु रीयेज्जा सति परक्कमे संजयामव परिक्कमेज्जा नो उज्जुयं गच्छेजा केवलं से नातए पेजबंधणे अव्वोच्छिन्ने भवति एवं से कप्पति नायविधिं वत्तए, तत्थ से पुव्वगमणेणं पुव्वाउत्ते चाउलोदणे पच्छाउत्ते भिलंगसूवे, कप्पति से चाउलोदणे पडिगाहित्तए नो से कप्पति भिलंगसूवे पडिगाहित्तए, जे से तत्थ पुव्वागमणेण पूव्वाउते भिलिंगसूवे पच्छाउत्ते चाउलोदणे कप्पति से भिलंगसूवे पडिगाहेत्तए नो से कप्पति चाउलोदणे पड़िगाहित्तए तत्थ से पूव्वागमणेन दोवि पुव्वाउत्ताइं कप्पति से दोवि पडिगाहित्तए तत्थ से पच्छागमणेणं दोवि पच्छाउत्ताइं नो से कप्पति दोवि पडिगाहित्तए जे से तत्थ पुव्वागमणेन पच्छाउत्तं से नो कप्पति पडिगाहित्तए ।
तस्स णं गाहावइ - कुलं पिंडवायपडियाए अनुष्पविट्ठस्स कप्पति एवं वदित्तए समणोवासगस्स पडिमापडिवन्त्रस्स भिक्खं दलयह तं चैव एयारूवेण विहारेण विहरमाणे णं कोइ पासित्तां वदिजा “केइ आउसो तुमं वत्तव्वं सिया, समणोवासए पडिमापडिवन्नए अहमंसीति" वत्तव्वं सिया । से णं एयारूवेण विहारेण विहरमाणे जहन्नेन एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं एक्कारस मासे विहरेज्जा । एक्कारसमा उवसाग-पडिमा ।।
एयाओ खलु ताओ थेरेहिं भगवंतेहिं एक्कारस उवासगपडिमाओ पन्नत्ताउ त्तिबेमि ।
चू. एक्कारसमीए गिहातो निक्खमति सेणं खुरमुंडए वा लुत्तसिरजो लोतो कतो सिरे जायंति शिरजा केशा इत्यर्थः । गहितायारभंडगे-गहितं आयारभंडगं साधुलिंगं-रयोहरणपात्रादि, विभासा नेवत्यं साधुरुवसरिसं तेसिं, जे इमे समणाणं धम्मं तारिसं धम्मं अनुपालेमाणा विहरंता रियासमितीए उवत्ता पुरतो जुगमात्र आदायं गृहीत्वा रीयंति विहरंति, दट्टूण चक्खूसा तसा बेइंदियादी पाणा । किं ? तेसिं मज्झेणं जाति, नेत्युच्यते-उद्धृद्ध - ओक्खिवित्ता साहेद्दु-साहरित्ता वितिरिच्छं तिरिच्छं करेति । सतित्ति-जति अन्नो मग्गो विज्जति । संजतेत्ति जतणाए उवउत्तो रियासमित्तीए परक्कमेजगच्छेजा । अविजमाणे वा तेने वा जतणाए गच्छति । अथवा सति परक्कमे संते उड्डाणकम्मवलविरियपरक्कमे परिहारेण गच्छति जतणाए उवउत्तो रियासमितिए, अन्ने वा सपरक्कमो पंथो नत्थितेना वा सावताणि वा सीहादीणि । सव्वं तेन परिचत्तं । केवलंति-तदेवेगं सन्नायगा मायादी पेज्जबंधणं राग इत्यर्थः । ताहे नाय-विधिएति तस्स णं तत्था गमनेनं पुव्वाउत्ते विभासा सो भिक्खं हिडतो न धम्मलाभेत्ति । तस्स णं गाधावति एवं वदति समणोपासयस्स पडिमा कंठा एतारुवेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110