Book Title: Agam Sutra Satik 37 Dasashrutskandh ChhedSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
दशा-६, मूलं-३६, [नि-४६) भवति, सेतं किरियावादी।
चू.आहियवादीएवंचेव अस्थितेन भाणितव्जाव सेयं भवति।महिच्छेजधाअकिरियवादिस्स नवरं उत्तरगामिए सुक्कपारिखए आगामिस्सेणं सुलभबोहिए आवि भवति
मू. (३७) सव्वधम्मरुइयावि भवति तस्स णं बहूई सीलगुणव्वतवेरमणपञ्चक्खाणपोसहोववासाई, नो सम्मं पट्टविताइं भवंति सेणं सामाइयं देसावकासियंनो सम्मं पट्ठवितपुव्वाइं भवति, पढमा उवासगपडिमा॥
घू. सव्वधम्मरुईयावि भवति । धर्मः स्वभाव इत्यनान्तरं जीवाजीवयोर्यस्य द्रव्यस्य गतिस्थित्यवगाहनादि अथवा सर्वधर्मा आज्ञाग्राह्याहेतु-ग्राह्याश्चते रोचति-सद्दहति । दसप्पगारो वा खमादिसमणधम्मो तस्स णं बहूणिसीलव्वया-सीलं सामाइयं देसावगासियं पोसधोववासो अधासंविभागो या वेताणि पंचानुव्वताणि । गुणा इति तिन्नि गुणव्वया । पोसहो चउव्विहोआहारपोसधो, सारीरसक्कारपोसहो, अव्वावारपोसहो, बंभचेरपोसहो । नो सम्मं पट्ठवित्ताईनोकारो पडिसेहैतो सम्मं यथोक्तं पढ़वित्तइंति प्रस्थापितानि आत्मनि, यथा प्रतिमा प्रस्थापिता देवकुले प्रतिपत्तिः प्रतिमाणं वा पडिमा दंसणसावगोत्ति पढमापडिमा॥
मू. (३८) अहावरा दोच्चा उवासगपडिमा-सव्वधाईआवि भवति तस्सणंबहूई सीलब्वयगुणव्यय वेरमणपञ्चक्खाणपोसहोववासाइंसम्मं पट्टविताइंभवंति से णं सामाइयं देसावकासियं नो सम्म अनुपालित्ता भवति दोचा उवासगपडिमा ।।
चू. अथावरं दोच्चा अथेत्यानन्तर्यो।अपरा अन्या सामाइयं देसावगासियं नो सम्मे यथोक्तं न सक्केति काएणं तिविधेनावि करणेन । काएण दुक्खं अनुपालिज्जति । तेन कायग्गहणं दोच्चा पडिमा ।।
मू (३९) अहावरा तच्चा उवासग-पडिमा-सव्वधम्मरुईयाविभवति, तस्सणं बहूई सीलवयगुणवेरमणपञ्चरखाणपोसहोववासाइंसम्मं पट्टवियाइं भवंति, सेणं सामाइयं देसावगासियं सम्म अनुपालित्ता भवति, सेणं चउदसि अट्ठमि उद्दिठ्ठपुन्नमासिणीसु पडिपुन्नं पोसहोववासं नो सम्म अनुपालिता भवति, तच्चा उवासग-पडिमा ।।
चू. चउद्दसी अट्ठमी उद्दिवा-अमावासा पडिपुनं आहारादी ४ तच्चा पडिमा ।
मू. (४०) अहावरा चउत्था उवासग-पडिमा सव्वधम्मरुइयाविभवइ तस्स णं बहुइंसीलवयगुणवेरमणपञ्चक्खाणपोसहोववासाइंसम्मं पट्टवियाइं भवति से णं सामाइयं देसावगासियं सम्म अनुपालित्ता भवइ, सेणं चउदसि जावसम्म अनुपालित्ता भवई सेणं एगराइयं उवासगपडिमंनो सम्म अनुपालेत्ता भवइ चउत्था उवासग-पडिमा।
चू. जद्दिवसं उववासो तद्दिवसं रत्तिं पडिमं पडिवजति । तंणं सक्केति चउत्थी पडिमा ।
मू. (४१) अहावरा पचंमा उवासग-पडिमा, सव्वधम्मरुईयावि भवति तस्स णं बहुई सील जाव सम्मंपडिलेहियाइंभवति, सेणं सामाइयंतहेव सेणं चाउद्दसि तहेव सेणंएगराइतंउवासगपडिमं सम्मं अनुपालेत्ता भवति सेणं असिणाणए वियडभोई मउलिकडे दिया बंभयारी रत्ति-परिमाण कडे, सेणं एयारूवेण विहारेण विहरमाणे जहन्नेन एगाहं वा दुयाहं वा दियाहं वा उक्कोसे णं पंचमासं विहरइ पंचमा उवासग-पडिमा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110