Book Title: Agam Jyot 1978 Varsh 14
Author(s): Agmoddharak Jain Granthmala
Publisher: Agmoddharak Jain Granthmala

View full book text
Previous | Next

Page 168
________________ પુસ્તક ૪ થું पुनरुदरगभाच्चेद् भीतनेत्राभिरमा . प्रणमत ततभावः संततं तं महेन्द्रम् ॥७॥ सुविक्रमं विक्रमधैर्यधौर्य, क्रमं सदा यः सदयो बभार । सुभाग्य-सौभाग्यकरं सुकान्तिं, कृतारुणानन्तनतिं भजाप्तिम् ॥८॥ HAHANERSAATRINARYAMANTRIKARS श्री अजितजिन चैत्यवंदनं नाम नाम सार्व बिम्ब, कुर्वे जाति सत्पुण्याढयां । नान्यस्तीय स्ते मुद्रेयं; स्वप्नेऽप्यात्तांऽहो वृक्षेभा ॥१॥ हस्त्यक ते दृष्टवा मूर्ति, पश्येद्यः स्वं रूपं स्वस्मिन् । सून्मूलाः स्युः कामक्रोधा, वृक्षा यद्वन्नागैर्यत्तैः ॥२॥ विश्वोत्तंसे तारंगे ते, मूर्ति राजर्षिर्या चक्रे । तां नत्वा मे सार जन्म, जज्ञे मोदाद्वैताऽवाप्तेः ॥३॥ श्री संभवनाथ जिन चैत्यवंदन नमामि संभवं सदा, त्रिकोटिशुद्धधर्मदं । कच्छिदातपैर्बुधैः परीक्ष्य भारती स्तुता ॥ १ ॥ उदाजहार संसदि, समग्र-जन्तु-संशयान् । अपाहरन्त्यशेषितां, गिरं तु योजनाऽवधि ॥ २ ॥ सदा श्रुतौ नृणां क्षुधा-तृषाश्रमा न लेशतः ।। मनुध्वमेव दुर्गतां ऽगना प्रवृद्धिबोधतः ॥ ३ ॥ છે તારંગા શ્રી અજિતનાથ સ્તવન છે. (Al-माती, मा५३॥ २०) निशन सेवेसत सामागी, ४१ थे भनने २ । જે નિજ પદ દેવે સેવકને, સાદિ-અનંતને સંગે રે ભેટ ભવજલધિ પર પાર, અજિતજિર્ણોદ તારંગે રે ?

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184