Book Title: Agam Jyot 1978 Varsh 14
Author(s): Agmoddharak Jain Granthmala
Publisher: Agmoddharak Jain Granthmala
View full book text
________________
આગમત
गुणरत्नसमापत्य, गुणरत्नाकरं विभुं । साम्यामृतरमासिन्धु - मप्राप्नुवं शुभोदयात् ॥४॥ क्रोधवह्निमहाम्भोधि, गर्वभूभृच्छिदेऽशनि । मायाहिनागदमनी लोभरोधोगिरि नुवे ॥५॥ अज्ञानान्धे तमस्यक, हास्यार्क-वादलोच्चयं । कामवादलवात्याभ, रतिवात्यागिरि श्रये ॥६॥ प्रेमसानुपविं। वयं, पविभूततिसेवितं । स्वा सेवे सर्वदा लुब्ध-स्तवोक्ति-सौरभोच्चये ॥७॥ सदाहं धारये चित्ते, जिनेन्द्र ! तव शासनं । पापगहीं सुकृच्छूलाघां, चतुःशरणसंश्रयं ॥८॥
श्री सिद्धगिरि राजाष्टकम्
गिरिरयं गुरुतागुणसागर-स्तदपि तारयते भववारिघे । वितनुते किं मूलमिलातले, न महतां ननु चिन्त्यमुदाहृतं
(ननु च रूपमचिन्त्यमदो गिरे :) ॥१॥ जिनवरान्निखिलावनतोऽधिको, जिनवरेण मुखेन निरूपितः । परमबोध-नियोजित- निश्चल-स्थितिरेष यतो गणधारिणाम् ॥२॥ जगति सन्ति जनावलितारका-ज्यमितसंख्यमितानि जिनेश्वरैः । प्रतिपद कथितानि शिवार्थिनां, न परमं विमलाचलतोऽपरं ॥३॥ जगति कोऽपि न देश इहोदितो, न पदमव्ययमापुरतः सदा । वृजिनमुक्तिपराः परमत्र तु, गिरिवरानणुशक्तित आत्मभाः ॥४॥ अरुणदरुणदायं दावितो दीर्घभावो,
मघततिमघभूति द्रावणा लोकलिङ्गः । प्रतिपदमवभीतो दुर्जयो मूलहीन;
स जयति गिरिराजस्तुंगतारंगतीर्णः ॥५॥ ज्ञानादिनेश्वररत्नाचलनिभः, पुण्यदिनाधिपनिकटारुणाभः ।
शान्तसहस्रकिरणदृढकान्तिः, सेव्यः सिद्धपदोन्मुखकान्तिः ॥६॥ अमितमहिमधामा . शक्रमहेन्द्रनाम:
प्रतिपदकृतनामा पूर्णमाहेन्द्रकामः ।

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184