Book Title: Agam 09 Ang 09 Anuttaropapatik Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 201
________________ अर्थबोधिनी टीका वर्ग ३ धन्यनामाणगार स्तुति ऋजुमृदुहृदयो यः कर्मणां निर्जराकृत, चरणकरणसक्तो गुप्तिगुप्तोऽप्रमत्तः । समितिसमित उद्य, त्स्वात्मशक्तिप्रभावो, - जयति मुनिवरोऽयं, धन्यनामानगारः प्रविदलितकुबोधः, प्राप्तसम्यक सुबोधः, शमगुणविमलास्यः सिद्धिमागैकलास्यः । अनुपहतविहारः, स्वात्मवीर्ये कसारो, जयति मुनिवरोऽयं, धन्यनामाऽनगारः નિષ્કપટ કોમળ હૃદય થકી, સકળ કર્મ વિદારતા, જે ચરણુ કરણ સકત ને વળી સુગુપ્તિને પણ ધારતા, જે સમિતિ ધારી છે સદા, ઉજ્જવળ પ્રતાપી સખળ હે, જય હો અણુગાર એવા ધન્ય મુનિવર ताशा દુર્ગંધ જેણે નષ્ટકરી સુખધ સમ્યક્ ધારતા, સમભાવી શાંત પ્રસન્નમુખ, વળી સિદ્ધમા પ્રકાશતા, વિહાર કરતા ઉગ્ર જેએ સ્વાત્મ વિય એક સારા, જય હજો અણગાર એવા ધન્ય મુનિવર तो 11911 શ્રી અનુત્તરોપપાતિક સૂત્ર በሪዘ ( अनुष्टुववृत्तम् ) सदोरमुख पोताय, सर्वजीव हितैषिणे । नमो धन्यानगाराय, तपःसंयमधारिणे । इति धन्यनामानगाराष्टकं सम्पूर्णम् ॥ निश्छल मृदुल हिय जो अशेषन कर्म को हैं जारते, जो चरण - करणा-सक्त और सुगुप्ति को हैं धारते ॥ समितिधारी हैं तथा उद्यत्प्रतापी सबल हो, अनगार मुनिवर धन्य नामा की सदा जय अचल हो ॥ ७ ॥ प्रविनष्ट है जिन का कुबोध सुबोध दिनमणि भासता शम से प्रसन्न मुखारविन्द विमुक्ति मार्ग प्रकाशता ॥ अरु उग्र विहरण राजते जिन धर्मसर के कमल हो अनगार मुनिवर धन्य नामा की सदा जय अचल हो ॥ ८ ॥ ॥९॥ ॥७॥ १३१ ॥ ८ ॥

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218