Book Title: Agam 09 Ang 09 Anuttaropapatik Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 218
________________ 148 श्री अनुत्तरोपपातिकदशास्त्रे ( अनुष्टुब्वृत्तम् ) जीवनजी स्वामिनामा, भगवान्जी-मुनीश्वरः / दर्यापुरीसुगच्छेऽच्छे, भ्राजते रविचन्द्रवत् // 14 // (तोटकवृत्तम् ) हरिदानमुनिर्जिनशासनतो, वचनामृततोषितभव्यजनः / बरवालसुगच्छगतो नियता, जननीसहितो मुनिधर्मरतः // 15 // / सतीनामानि / ( शादुर्लविक्रीडीतवृत्तम् ) मौंधीवाइ-सती गुणद्वयवती शान्ता सहिष्णुः परा, अच्चीबाइ-सती समाश्रितवती सम्यक तपःसंयमम् / साध्वी श्रीझबकेतिनामविदिता विख्यातगम्भीरता, साध्व्यः सूरजवाइ-आदिदशका दर्यापुरीगच्छकाः // 16 // / वढवाणशहरश्रीसङ्घः / ( शार्दूलविक्रीडितवृत्तम् ) अवत्यस्त्रितयः कृपासमुदयः श्रीजैनसङ्घो मिथः, प्रेमाबद्धविधेयपद्धतिमिलद्दीनातरक्षापरः। शुद्धस्थानकवासिधर्मनिरतो रत्नत्रयाभः शुभः, श्रद्धावान् निगमे जिनप्रवचने श्रेयस्करे शोभते // 17 // // इति शास्त्रप्रशस्तिः // मङ्गलं भगवान् वीरो, मङ्गलं गौतमः प्रभुः / सुधर्मा मङ्गलं जम्बू ,-जैनधर्मश्च मङ्गलम् // 1 // શ્રી અનુત્તરોપપાતિક સૂત્ર

Loading...

Page Navigation
1 ... 216 217 218