Book Title: Agam 09 Ang 09 Anuttaropapatik Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 208
________________ १३८ श्री अनुत्तरोपपातिकदशाङ्गसूत्रे दुःखानामन्तं करिष्यति ५। एवं खलु जम्बू:! श्रमणेन यावत्संप्राप्तेन प्रथमस्याध्ययनस्यायमर्थः प्रज्ञप्तः ॥० ४१॥ तृतीयवर्गस्य प्रथममध्ययनं समाप्तम् ॥१॥ टीका- भंतेत्ति' इत्यादि । तदा भगवान् गौतमः श्रीमहावीरं भगवन्तं पृष्टवान्-हे भगवन् ! प्रकृतिभद्रो धन्यनामानगारंः समाधिना कालं कृत्वा क गतः ? । श्री भगवान् पाह-हे गौतम ! प्रकृतिभद्रो धन्यनामानगारः समाधियुक्तः सन् कालं कृत्वा सर्वार्थसिद्धे विमाने देवत्वेन संजातः, देवोऽभूदित्य । गौतमः पुनरपि पृष्टवान्-हे भगवन् ! धन्यदेवस्य स्थितिस्तत्र कियन्तं कालं भविष्यति ? । भगवान् प्रोवाच-त्रयस्त्रिंशत्सागरोपमा स्थितिरस्ति तस्य । गौतमः पुनराह-तस्मादवलोकाच्युतोऽसौ क गमिष्यति ?, क चोत्पत्स्यते । श्रीभगवानवादीत-स धन्यदेवो महाविदेहक्षेत्रे जन्म गृहीत्वा सिद्धो बुद्धो मुक्तः सन् निर्वाण पदं प्राप्य सर्वदुःखरहितो भविष्यति । हे जम्बूः ! भगवता श्रीमहावीरेण एवम्-उक्तरीत्या तृतीयवर्गे प्रथमस्याध्ययनस्य अयं-पूर्वोक्तः अर्थः भावः प्रज्ञप्तः कथितः ॥४१॥ इति अनुत्तरोपपातिकदशाङ्गे अर्थबोधिन्यां टीकायां तृतीयवर्गस्य प्रथममध्ययनं समाप्तम् ॥३॥ १॥ अब गौतम स्वामी भगवान से पूछते हैं 'भंतेत्ति' इत्यादि। हे भगवन् । भद्रप्रकृतिवाले धन्यनामा अनगार समाधि-पूर्वक काल करके कहा उत्पन्न हुए ? भगवान्ने फरमाया-हेगौतम! सरल-स्वभावी तथा सरल हृदय धन्यनामा अनगार समाधिपूर्वक काल करके सर्वार्थसिद्ध विमान में उत्पन्न हुआ है। फिर गौतम स्वामीने पूछा-हे भगवन् सर्वार्थसिद्ध में धन्य. नामा देवकी कितनी स्थिति होगी। डवे गौतम स्वामी भगवान ने पूछे थे- भंतेत्ति' त्याlf. - હે ભગવન્! ભદ્ર પ્રકૃતિવાળા ધન્યનામા અણગાર સમાધિપૂર્વક કાળ કરીને કયાં ઉત્પન્ન થયા ? ભગવાને ફરમાવ્યું–હે ગૌતમ ! સરલ–સ્વભાવી તથા સરળ-હૃદયી ધન્યનામા અણગાર સમાધિપૂર્વક કાળ કરીને સર્વાર્થસિદ્ધ વિમાનમાં ઉત્પન્ન થયાં છે. A ફરી ગૌતમસ્વામીએ પૂછ્યું–હે ભગવન્! સર્વાર્થસિદ્ધમાં ધન્યનામના દેવની કેટલી સ્થિતિ થશે? શ્રી અનુત્તરોપપાતિક સૂત્ર

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218