Book Title: Acharang Sutra Dipika Pratham Shrutskandh Author(s): Ajitdevsuri Publisher: Jinshasan Aradhana Trust View full book textPage 5
________________ નમો નમ: ઝી ગુમસુરયે श्रीचन्द्रगच्छीयाचार्यमहेश्वरसूरिपट्टधराजितदेवसरिविरचिता श्रीआचाराङ्गसूत्रदीपिका कामङ्गलादि। वर्द्धमानजिनो जीयाद, भव्यानां वृद्धिदोनिशम् । बुद्धिवृद्धिकरोऽस्माकं भूयात् त्रैलोक्यपाननः॥१॥ श्रीआचारांगसूत्रस्य, बृहृवृत्तिः सविस्तरा। दुर्विगाहाऽल्पवुद्धीनां, क्रियते तेन दीपिका ॥२॥ अत्रेह द्वादशानामंगाना मध्ये प्रथमाझं श्रीआचाराङ्गं, यतो ज्ञानाचारादीनां मोक्षाङ्गभूतानामिह प्ररूपणादाचाराङ्गम् । है तस्य हि द्वौ श्रुतस्कंधौ, प्रथमश्रुतस्कंधे नवाऽध्ययनानि, द्वितीयश्रुतस्कंधे एकोनविंशत्यध्ययनानि ! दर प्रथमश्रुतस्कंधे नवाऽध्ययनात्मके प्रथमं शत्रपरिबाध्ययनं जीवसंयम इत्युच्यते, जीवेषु संयमः जीवसंयमः, यता-जीचो छक्कायपरूवणाPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 244