Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 8
________________ वाचाराङ्गएषदीपिका ॥४॥ KASARAN गणावलिझमानवदनो गृहानीतो मदात्यये न जानाति कुतोऽहमागत इति, तथा प्रकृतो मनुष्यादिरपीति मावार्थः । न म०-१ केवलमेव संज्ञा नास्ति, अपरापि नास्तीति सूत्रकृदाह उ०-१ " अस्थि मे आया उववाइए नस्थि से आया उववाइए के अहं आसी ? के वा इओ चुओ इह पेचा भविस्सामि ?" पूर्वा 'अस्थि मे आयत्ति' व्याख्या-अस्ति विद्यते ममाऽस्य शरीरस्यान्तर्वी आत्मा जीवोऽस्ति, स किंभूतः १ औप- परजन्मपातिकः-उपपातो भवान्तरसंक्रान्तिस्तत्र भव औपपातिक इत्यनेन संसारिणः स्वरूपं दर्शयति, स एवंभूत आत्मा ममाऽस्ति ज्ञानाज्ञाननास्तीति चैवंभूता संज्ञा केषांचिदज्ञानावष्टब्धचेतसां न जायते । तथा कोऽहं नारकतिर्यग्मनुष्यादिरासं पूर्वजन्मनि, को वा लामावामावदेवादिरितो मनुष्यादर्जन्मतश्युतो-विनष्ट इह संसारे-प्रेत्य-जन्मान्तरे भविष्यामि-उत्पत्स्ये इत्येषा च संज्ञा न भवतीति । इहमेगेसिं णो णायं इत्यनेन केषांचिदेव संज्ञानिषेधात् केषांचित्तु भवतीत्युक्तं भवति, तत्र सामान्यसंज्ञायाः प्रतिप्राणिप्रसिद्धत्वात् तत्कारणपरिज्ञानस्येहाऽकिश्चित्करत्वाद्, विशिष्टसंज्ञायास्तु केषांचिदेव भावाद् विशिष्टसंज्ञायाः कारणं सूत्रकद्दर्शयितुमाह " से जं पुण जाणेजा [ सोऽहं ] सह सम्मयाए परवागरणेणं अण्णेसि वा अंतिए सोचा, तंजहा-पुरित्थमाओ वा दिसाओ आगो अहमंसि, जाव अनयरीओ दिसाओ अणुदिसाओ वा आगओ अमंसि एवमेगेसि ज णायं भवति अस्थि मे आया एखवाइए जो इमाओ दिसाओ वा अणुदिसाओ वा अणुसंचरइ, समाओवि दिसाओ सब्वाओ अणुदिसाओ, सोहं " सेजत्ति-स इति प्राग् निरूपितो विशिष्टक्षयोपशमादिमान् , यदिति-प्राग्निर्दिष्टं दिग्विदिगागमनं, तथा कोऽहमभूवमतीतजन्मनि देवादिः, कोऽहंत्य देवादिर्भविष्यानीति परामृश्यते, जानीयादऽवगच्छेत् । इदमुक्तं भवति-न कश्चिदनादौ FU॥४॥ RECASSAGE सूचनम्।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 244