Book Title: Acharang Sutra Dipika Pratham Shrutskandh Author(s): Ajitdevsuri Publisher: Jinshasan Aradhana Trust View full book textPage 6
________________ बाचाराङ्ग दीपिका ॥२॥ य तेसिं वtण बंधोति । विरईए अहिगारो सत्यपरिण्णाए नाय हो || १ || नवाऽध्ययनानि आचाररूपाणि, शेषाण्या चाराग्राणि । यतः - अंगाण प किं सारो ?, आयारो तस्स किं हवइ सारो १ । अणुओगत्थो सारो, तस्सवि अ परूवणा सारो ॥ १ ॥ सारो परूवणाए चरणं, तस्सवि य होइ णिवाणं । णिवाणस्य सारो अन्डाबाहं जिणा विंति ॥ २ ॥ तस्यादिमं सूत्रम्- " सुअं मे आउसंतेणं भगवया एवमक्खायं, इहमेगेसि णो सण्णा भवइ, तंजहा - पुरत्थिमाओ वा दिसाओ आगओ अहमंसि, दाहिणाओ वा दिसाओ आगओ अहमंसि, पञ्चत्थिमाओ वा दिसाओ आगओ अहमंसि, उत्तराओ वा दिसाओ आगओ अहमंसि, उद्दाओ वा दिसाओ आगओ अहमंसि अहे दिसाओ वा आगओ अहमंसि, अण्णयरीओ वा दिसाओ अणुदिसाओ वा आगओ अहमंसि एवमेगेसि णो णातं भवति " 'सुअं मे आउसंतेणं' चि-तत्र भगवान् श्रीसुधम्र्मास्वामी जम्बुस्वामिनं प्रतीदमाचष्टे । यथा 'मेत्ति' मया श्रुतमवधारितं कर्णाभ्यामित्यनेन स्वबुद्धेरौदासिन्यं दर्शितम् । किंभूतेन भगवता ? मया - आउसंतेणति - आयुष्मता, था शिष्य संबुद्धौ हे आयुष्मन्- चिरंजीविन् । अथवा मयेति आमृशता भगवच्चरणारविन्दं इत्यनेन विनय आवेदितो भवति । अथवा आवसता वा समीपे इत्यनेन गुरुकुलबासः प्रतिपादितः, भगवतैवमाख्यातं -कथितम् । इह अस्मिन्नध्ययने इह अस्मिन् संसारे 'एगेसिति' - एकेषां ज्ञानावरणाद्यावृतानां प्राणिनां नो संज्ञा भवति - सम्यग् ज्ञानं संज्ञा स्मृतिश्वबोधः सा नोपजायते । अत्र ज्ञानसंज्ञाघिकारः, प्रतिषिद्धसंज्ञाविशेषावगमार्थमाह-' तं जहत्ति ' तद्यथेतिप्रतिज्ञातार्थोदाहरणं दिशति । व्यपदिशति द्रव्यभागमिति दिक्, पूर्वस्या दिन आगतोऽहमस्मि एवं दक्षिणस्या वा अत्र वाशब्दो विकल्पार्थे, 'अनयरिओ दिसाओ वा अणुदिसाओ अध्ययनं-१ उद्देश्रो- १ आत्म परलोकसिद्धिः । ॥ २ ॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 244