Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 10
________________ खदीपिका " से बायावादी लोगावादी कम्मावादी किरियावादी है अ- ११ 'से आयावादी 'ति व्याख्या-से इति य एवं भ्रान्तः प्राग्नारकादिभावदिक्षु अमूर्चादिगुणोपेतं सर्वव्यापकलक्षणमात्मानं आत्मवाजानाति, स एवंभूत आत्मवादीति-आत्मानं वदितुं शीलमस्येत्यात्मवादी । यो विपरीतं मनुते नास्त्यात्मेति नास्तिकः । दित्वादिय एवाऽऽत्मवादी, स लोका-पद्दजीवनिकायरूपस्तं वदितुं शीलमस्येति लोकवादी, इत्यनेनाऽद्वैतवादिमतमपाकृतं, आत्मबहु सिद्धिः। त्वमङ्गीकृतम् । अथवा लोकश्चतुर्दशरज्वात्मकः प्राणिगणो वा तत्रापतितुं शीलमस्येति । अनेन च विशिष्टाकाशखण्डस्य लोकसंज्ञा वेदिता । तत्र च जीवास्तिकायस्य संभवेन जीवानां गमनागमनमावेदितम् । य एवाऽऽत्मवादी लोकवादी च स एव कर्मवादी, कर्म-ज्ञानावरणीयादि, तद् वदितुं शीलमस्येति, प्राणिनो हि मिथ्यात्वादिसप्तपश्चाशद्धेतुभिः कर्मा. ण्याददते, पश्चाचासु विरूपरूपासु योनिघृत्पद्यन्ते, अनेन कालवादिनो निरस्ताः । य एव कर्मवादी स एव क्रियावादी, योगनिमित्तं (कर्म) बध्यते योगश्च व्यापारः स च क्रियारूपोऽतः कर्मणः कार्यभूतस्य वदनात् क्रियावादी । क्रियायाश्च कर्मनिमित्तत्वमागमे, यत:-'जाव णं मंते ! एस जीवे सया समियं एयइ वेयइ चलति फन्दति घट्टति तिप्पति जाव तं | तं मात्र परिणमति ताव च णं अट्ठविहबंधए वा सत्तविहबंधए वा छबिहबंधए वा एगविहबंधए वा णो णं अबंधएत्ति', एवं य एव कर्मवादी स एव क्रियावादी, अनेन सांख्याऽभिमतमात्मनोऽक्रियावादित्वं निरस्तं भवति । साम्प्रतं त्रिकालस्पर्शिना | मतिज्ञानेनैव तद्भवे एवात्मनः क्रियायात्रिकालगोचरतां दर्शयति अकरिस्सं च अहं काराविसं पाहं करबो आवि समणुन्ने भघिस्सामि" ARCHAS

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 244