Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
CHECHAR
*शानामा
भ्रमणज न्यदुःखा
E
श्री दा सामान्येन जीवास्तित्वं प्रसाधितम् । अधुना तस्यैवात्मनो दिगादिभ्रमणहेतूनुपदर्शनपूर्वमपायान् दर्शयति, तत्सूत्रंबाचाराङ्ग- "अपरिष्णायकम्मा खलु अयं पुरिसे जो इमाओ दिसाओ अणुदिसाओ अणुसंचरइ, सव्वाओ दिसाओ सब्याओ अणुसूत्रदीपिका का दिसाओ साहेति, अणेगरूवाओ जोणीओ संधेइ विरूवरूवे फासे पडिसंवेदेइ, तत्थ खलु भगवया परिण्णा पवेइया"
'अपरिण्णाय'ति व्याख्या-योऽयं पुरि-शरीरे शयनात् पूर्णः सुखदुःखाना वा पुरुषो जन्तुर्मनुष्यो वा, मनुष्यगतौ पुरुष ॥८॥
प्राधान्यत्वेन पुरुषः, पालनात्पुरुष इति सोऽपि चतुर्गत्यापनः प्राणी गृह्यते । दिशोऽनुदिशो वाऽनुसंचरति, सोऽपरिज्ञातका-अपरिज्ञातं कर्माऽनेनेत्यपरिज्ञातकर्मा, खलुरवधारणे, अपरिझातकम्मैव दिगादौ भ्राम्यति नेतरः, सर्वा दिशः सर्वाः थानुदिशः स साहेति स्वकृतकर्मणा सहानुसश्चरति स्थानानि । अनेकरूपाच संवृत्तादिकाश्च चतुरशीतिलक्षसंख्याका चा पोनयः । सन्धयति-संघानं मेलयति, एताश्चानेकरूपा योनीदिंगादिषु पर्यटनपरिक्षातका प्राणी सन्धि करोति, तत्सन्धाने र विरूपाचनिष्टान् रूपान् जातिकुलादिप्रसिद्धान् स्पर्शान् तेषु तेषु योन्यन्तरेषु संवेदयतीति । भावार्थः सविस्तर चितोऽवसेयम् । तत्र कर्मणि-व्यापारे अकार्षमहं करोमि करिष्यामि इत्याद्यात्मपरिणतिस्वभावतया मनोवाक्कायरूपा भगवता श्रीवीरस्वामिना परिका प्रवेदिता, परिज्ञानं परित्रा, एतज्जम्बुनाम्ने सुधर्मस्वाम्यावेदयति । सा च परिक्षा द्विधा-द्विप्रकारा, एका अपरिहा १ अपरा प्रत्याख्यानपरिक्षा २, तत्र उपरिक्षया सावद्यच्यापारेण बन्धो भरतीति एवं भगवता परिक्षा प्रवेदिता-प्रकर्षेण कथिता । प्रत्याख्यानपरिक्षया च सावधयोगा इन्धहेतवः प्रत्याख्येया इत्येवंरूपा । अथ किं ? प्रयोजनमसौ पाषी किम्पाकफलवदारुणविपाकेषु कश्रिवाक्रियाविशेषेषु प्रपर्चव इत्याशंक्याह
REACHINESS
%
%

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 244