Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
समारम्भप्रदर्शनम् ।
“इमस्स पेव जीवियस्स परिवंदणमाणणपूक्षणाए जाईजरामरणमोयणाए दुक्खपडियायहे" 'इमस्स चेव 'त्ति-व्याख्या-अस्यैव तडिल्लताचंचलस्य जीवितस्याथै दीर्घसुखार्थ काश्रवेषु प्राण्युपमहादिरूपेषु प्रवन्ते, तथा अस्यैवाऽनित्यजीवितस्य परिवंदनमाननपूजनार्थ हिंसादिषु प्रवर्तन्ते । तत्र परिवन्दन-प्रशंसा तदर्थमाचे| ष्टते, तथाऽहं मयूरपिशिताशनाद् बलीयान् तेजसा देदीप्यमानोऽपि साक्षाच्छक इव लोकानां प्रशंसास्थानं भविष्यामि । माननमभ्युत्थानासनदानादि, पूजन-वखानपानप्रणामसेवाविशेषरूपं, तदर्थं च प्रवर्चमानः क्रियासु कश्रिवैरात्मानं संभावयति । न केवलं परिवन्दनायर्थमेव काऽऽदच, अन्यार्थमप्यादत्त इति दर्शयति-जातिजरामरणमोचनार्थ कर्माऽऽदत्ते, तत्र जात्यर्थ कार्तिकेयं वन्दते, बामणेभ्यो भोगान् प्रयच्छत इत्यादिकुमाग्र्गोपदेशाद् हिंसादौ प्रवृत्ति विदधाति । तथा मरणार्थ पितृपिण्डदानादिप, तथा मरणनिवृत्यर्थमजादिना बलिं विधत्ते । मुक्त्यर्थं पश्चापिं साधयति । एवं जातिमरणयोमोचनाय हिंसादिकाः क्रियाः कुर्वते । दुःखप्रतिघातार्थ व्याधिवेदनार्चा अनेकासु महारम्भचिकित्सासु प्रवचन्ते, तल्लामपालनार्थ तासु तासु क्रियासु प्रवर्चमानाः काऽऽसेवन्ते, कर्मोपादानाच नानायोनिषु विरूपरूपान् स्पर्शान् प्रतिसंवेदय. न्तीत्येवं ज्ञात्वा क्रियाविशेषनिवृत्तिविधेयेति क्रियाविशेषान् दर्शयितुमाह
"एयावंति सव्वावंति लोगसि कम्मसमारंमा परिवाणियम्बा भवंति " 'एयावंति 'चि-एतावन्त एव सर्वस्मिन् लोके ये पूर्व निवेदिताः कर्मसमारम्माः क्रियाविशेषाः परि-सामस्त्येन सातव्याः, नैतेभ्योऽधिकार, यथासंभवमायोज्याः, एवं सामान्येन जीवास्तित्वं प्रसाध्य तदुपमईकारिणां च क्रियाविशेषाणां

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 244