Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 14
________________ बाचाराङ्ग अ-१-उ-१ मुनित्वकारणस्वरूपम्। एचदीपिका ॥१०॥ HONOCONNOCESS बन्धहेतुतं प्रदर्योपसंहारद्वारेण विरतिं प्रतिपादयबाह " जस्सेते लोगसि कम्मसमारंभा परिणाया भवंति सेहु मुणी परिण्णायकम्मेत्ति बेमि॥ सत्यपरिणाए पढमो उद्देसो सम्मत्ती॥” | 'जस्सते लोगसित्ति' व्याख्या-भगवान् समस्तवस्तुवेदी केवलज्ञानेन साक्षादुपलभ्यैवमाह-यस्य साधोरेते-पूर्वोक्ताः कर्मसमारम्भाः-कियाविशेषाः कर्मणो वा ज्ञानावरणाद्यष्टप्रकारस्य समारम्भाः-उपादानहेतवः, ते च परिसमन्तात् ज्ञाताः-कर्मबन्धहेतुत्वेन परिच्छिन्ना भवन्ति, हुरवधारणे, स एव मुनिः परिज्ञातका इति ब्रवीमि । अनेन च मोक्षानभूते ज्ञानक्रिये उपात्ते । यतो ज्ञानक्रियाभ्यां मोक्ष इत्येतदऽहं ब्रवीमि यत्प्रागुक्तं तत्सर्वं भगवदन्तिके साक्षात् श्रुत्वेति । श्रीआचाराने शस्त्रपरिज्ञाध्ययने प्रथमोद्देशकः ॥ साम्प्रतं द्वितीयोद्देशकः प्रतिपाद्यते, तस्य चायमभिसम्बन्धः । प्रथमोद्देशके जीवास्तित्वं प्रतिपादतं, द्वितीये पृथिव्याद्य| स्तित्वं प्रतिपादयति । यः पुनरपरिज्ञातकर्मा अविरतश्च पृथिव्यादिषु बम्भ्रमीति तत्र क्रमागतः पृथिव्युद्देशकः प्रारम्यते, तच्चेदं सूत्रम्____“अट्टे लोए परिजुण्णे दुस्संबोहे अविजाणए अस्सि लोए पव्वहिए तत्थ तत्थ पुढो पास आतुरा अस्सि परितार्वति" 'अट्टे लोए 'ति-व्याख्या-असौ लोकः शब्दादिविषयकशयैराः, अथवा शब्दादिविषयेषु विषविपाकसदृशेष तदाकांक्षित्वाद् हिताहितविचारशून्यमना भावाः , कर्म उपचिनोति । उक्तं च पंचमाने-'सोइंदियवसदेणं मंते ! जीवे किं बंधई ? किं चिणाइ ? किं उवचिणाइ !, गोयमा ! अट्ठ कम्मपयडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेइ, ASS १०॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 244