Book Title: Aagam 28 TANDUL VAICHAARIK Moolam evam Chaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 7
________________ आगम (२८) “तन्दुलवैचारिक” - प्रकीर्णकसूत्र-५ (मूलं+संस्कृतछाया) ----------- मूलं [१],गाथा [१४] --------- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [२८], प्रकीर्णकसूत्र - [०५] "तन्दुलवैचारिक मूलं एवं संस्कृतछाया प्रत सूत्रांक [१] ||१४|| -दुला i ng inा वासभागाउ ॥१४॥ ४६१ ।। रतुकडा य इत्थी लक्खपुहत्तं च वारसायोन्याहाचारिकासमुहत्ता । पिउसंग्न सयपुहत्तं पारस वासा उ गम्भस्स ॥१५॥ ४६२ ।। दाहिणकुच्छी पुरिसस्स होइ वामा उ| शरादि इस्थियाए उ । उभयंतरं नपुंसे तिरिए अद्वैव वरिसाई ॥ १६ ॥ ४६३ ॥ इमो खलु जीवो अम्मापिउसंयोगे| ॥ ३२ ॥ माऊओयं पिउमुक्कं तं तदुभयसंसर्ल्ड कलुसं किविसं तप्पढमयाए आहारं आहारित्ता गन्भत्ताए बक्कमइ (म०१)(म०२) सत्ताहं कललं होइ, सत्ताहं होइ अब्बुयं । अन्चुया जायए पेसी, पेसीओवि घणं भवे ॥१७॥ ४६४ ॥ तो पढ़मे मासे करिसूर्ण पलं जायई बीए मासे पेसी संजायए घणा तईए मासे माउए डोहलं जणइ चउत्धे मासे माऊए अंगाई पीणेइ पंचमे मासे पंच पिंडियाओ पाणि पायं सिरं चेव निवत्तेइ लट्टे मासे पित्तसोणियं उवचिणेइ मत्तमे मासे सत्त सिरासयाई पंच पेसीसयाई नव धमणीओ नवनउयं दानमाऽम्लाना, (पुंसः) सर्वायुषो विंशतिनमभागस्तु ।।१४।। रक्तोत्कटा तु स्त्री, लक्षधक्वं च, द्वादश मुहूर्त्तान् । पितृसङ्ख्या शतपृथक्वं, द्वादश वर्षाणि गर्भस्य ।।१५।। दक्षिणकुक्षिः पुरुषस्य भवति वामा नु स्त्रियाच । उभयान्तरं नपुंसकरूप, तिरधि अष्टावेव वर्षाणि ॥ १६॥ अयं खलु जीवो मातापितृसंयोगे मातुरोजः पितुः शुक्र तत्तदुभयसंसृष्टं कलुपं किल्विषं तत्प्रथमनयाऽऽहारमाहार्य गर्भतया व्युत्कामति । हाम्. १) सपाई करलं भवति सप्ताहं भवत्यर्बुदम् । अर्घाज्जायते पेशी, पेशीतोऽपि धनं भवेत् ॥ १७ ॥ ततः प्रथमे मासि कोंन । पढ़ जायते, द्वितीये मासे पेशी संजायते घना, तृतीये मासे नातुर्दोहदं जनयति, चतुर्थे मासे मानुरङ्गानि प्रीणयति, पञ्चमे मासे पञ्च ॥ ३२ ॥ पिण्डिकाः पाणी पादौ शिरति नियति, पप्ठे मासे पित्तशोणितमुपचिनोति, सत्रमे मासि सप्त शिराशतानि पज़ पेशीशतानि नव धमना:। दीप अनुक्रम [१७] JAMERustiniammaunal ~6~

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49