Book Title: Aagam 28 TANDUL VAICHAARIK Moolam evam Chaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 9
________________ आगम (२८) "तन्दुलवैचारिक” - प्रकीर्णकसूत्र-५ (मूलं संस्कृतछाया) ----------- मूलं [४],गाथा [१७] -------- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [२८], प्रकीर्णकसूत्र - [०५] "तन्दुलवैचारिक मूलं एवं संस्कृतछाया प्रत सूत्रांक [४] ||१७|| ५ तंदुलपैकेणटेणं भंते ! एवं बह-जीवे गं गभगए समाणे नो पह मुहेणं कावलियं आहारं आहारित्तए ?, गोयमा उच्चाराद्यचारिके 18जीवे णं गम्भगए समाणे सबओ आहारेइ सबओ परिणामेइ सबओ ऊससइ सवओ नीससह अभिक्खणंभावः आ आहारेइ अभिक्खणं परिणामेइ अभिक्खणं ऊससइ अभिक्खणं नीससइ आइच आहारे आहञ्च परिणा- हारविधिः Pामेइ आहच ऊससह आहच निस्ससइ, से माउजीवरसहरणी पुत्तजीवरसहरणी माउजीवपडियद्धा पुत्तजीवं फुडा तम्हा आहारेइ तम्हा परिणामेड़, अवराऽवि य णं पुत्तजीवपडिबद्धा माउजीवफुडा तम्हा चिणाइ तम्हा उपचिणाइ, से एएणं अद्वेणं गोयमा! एवं बुच्चइ-जीवे गं गम्भगए समाणे नो पह मुहेणं कावलि आहारं आहारित्तए (सू. ४) (सू०५)। जीवे णं गभगए समाणे किमाहारं आहारेइ ?, गोयमा ! जं से || माया नाणाबिहाओ रसविगईओ तित्तकडुअकसायंबिलमहुराई दवाई आहारेइ तओ एगदेसेणं ओअमा-131 गतः सन् न प्रभुखेन कावलिफमाहारमाहर्तुम्, गौतम ! जीवो गर्भगतः सन् सर्वत आहारयति सर्वतः परिणमयति सर्वतः उच्छसिति सर्वतो निःश्वसिति अभीक्ष्णमाहारयति अभीषणं परिणमयति अभीक्ष्णमुच्छसिति अभीक्ष्णं निःश्वसिति आहत्याहारयति आइत्य परिणमयति । आहत्योससिति आहत्य निःश्वसिति, अथ मातृजीवरसहरणी पुत्रजीवरसहरणी मातृजीवप्रतिवद्धा पुत्रजीवस्पृष्टा तस्मादाहारयति तस्मातात्परिणमवति, अपराऽपि च पुत्रजीवप्रतिबद्धा मातृजीवस्पृष्टा तस्माचिनोति तस्मादुपचिनोति, तदेतेनार्थेन गौतम ! एवमुच्यते-जीवो गर्भ गतः सन् मुखेन कापलिकाहारमाहर्नु न प्रभुः । (सू०४) जीवो गर्भगतः सन् किमाहारमाहारयति ? गौतम ! यत्तस्य माता नानाविधा ॥ ३३ ॥ 18 रसविकृतीस्तिक्तपदुककषायाम्लमधुराणि व्याण्याहारयति तदेकदेशेन ओज आहारयति, तस्य फलवृन्तसदृशी उत्पलनालोपमा भवति || antaraininema * HENR-555 दीप अनुक्रम [२१] ~8~

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49