Book Title: Aagam 28 TANDUL VAICHAARIK Moolam evam Chaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 26
________________ आगम (२८) “तन्दुलवैचारिक” - प्रकीर्णकसूत्र-५ (मूलं संस्कृतछाया) ---------- मूलं [१६],गाथा [१४] --------- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [२८], प्रकीर्णकसूत्र - [०५] "तन्दुलवैचारिक मूलं एवं संस्कृतछाया प्रत सूत्रांक [१६] ||१४|| तए णं तं पुरिसं अम्मापियरो एवं वइजा-जीव पुत्ता! वाससयंति, तंपि आई तस्स नो बहुपं भवइ, कम्हा?, वाससयं जीवंतो वीसं जुगाई जीवइ, बीस जुगाई जीवंतो दो अयणसयाई जीवइ, दो अयणसयाई जीवंतो छ उऊसयाई जीवइ, छ उऊसयाई जीवंतो पारस माससयाई जीवइ, बारस माससयाई जीवंतो चिउवीसं पक्खसयाई जीवइ, चउयीसं पक्खसयाई जीवंतो उत्तीसं राइंदिअसहस्साई जीवइ, छत्तीसं राई-181 दादियसहस्साई जीवंतो दस असीयाई मुहत्तसयसहस्साई जीवइ, दसअसीआई मुहुत्तसपसहस्साई जीवंतो।। |चत्तारि ऊसासकोडिसए सत्त य कोडीओ अडयालीसं च सयसहस्साई चत्सालीसं च ऊसाससहस्साई जीवइ, चत्तारि य ऊसासकोडिसए जाव चत्तालीसं च ऊसाससहस्साई जीवंतो अद्धतेवीसं तंदुलवाहे भुंजह, कहमाउसो! अद्धत्तेवीसं तंदुलवाहे भुंजह?, गोयमा! दुब्बलाए खंडियाणं बलियाए छडियाणं खद-13 मातापितरावभिवादयेत् , ततस्तं पुरुष मातापितरावेवं वदेतां-जीव पुत्र! वर्षशतमिति, तदपि च तस्य नो बहु भवति, कस्मात् ? वर्षशतं जीवन IP विंशति युगानि जीवति, विंशति युगानि जीवन द्वे अवनशते जीवति, द्वे अयनशते जीवन षड् मातुशतानि जीवति, पड़ ऋतुशतानि जीवन 31 द्वादश मासशतानि जीवति, द्वादश मासशतानि जीवन चतुर्विशतिपक्षशतानि जीवति, चतुर्विशतिपक्षशनानि जीवन पत्रिंशतं रात्रिदिवसह-| खाणि जीवति, पत्रिंशद्वात्रिंदिवसहस्राणि जीवन अशीतिसहस्राधिकदशमुहूर्तशतशहस्राणि जीवति, अशी तिसहस्राधिकदशमुहूर्त्तशतसह-18 स्राणि जीवन् चतुःशतसप्तकोट्यष्टचत्वारिंशल्लक्षचत्वारिंशत्सहस्रोच्दासान् जीवति, चतुःशतसप्तकोट्यष्टचत्वारिंशनचत्वारिंशत्सहस्रोच्छासान जीवन् अर्द्धत्रयोविंशतिं तन्दुलवाहान भुनक्ति, कथमायुष्मन् ! अर्द्धत्रयोविंशति तन्दुलबाहान भुनक्ति ? गौतम! दुर्वलया खण्डितानां बलवत्या में दीप अनुक्रम [७१] 22--02 JAMERadimamminine Farthamarsaathwom आयु-गणनायै शाश्त्रिय-गणित दर्शयते, तन्दुलस्य उपमा द्वारा मनुष्याणाम् आहारस्य वर्णनं -- ~ 25~

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49