Book Title: Aagam 28 TANDUL VAICHAARIK Moolam evam Chaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 48
________________ आगम (२८) प्रत सूत्रांक [tc] ||१३३ -१३९|| दीप अनुक्रम [१५५ -१६१] “तन्दुलवैचारिक” - प्रकीर्णकसूत्र -५ (मूलं+संस्कृतछाया) - Estan man मूलं [१८], गाथा [ १३३] ..आगमसूत्र - [२८], प्रकीर्णकसूत्र [०५] "तन्दुलवैचारिक" मूलं एवं संस्कृतछाया मुनि दीपरत्नसागरेण संकलित .. रामरं ठाणं ॥ ३३ ॥ ५८० ॥ पीईकरो वण्णकरो भासकरो जसको रहकरो य । अभयकरनिब्बुड़करो (य अभयकरो। निन्युडकरो य सययं ) पारत्तविइलओ धम्मो ॥ ३४ ॥ ५८१ ॥ अमरवरेसु अणोवमरूवं भोगोवभोगरिद्धी य। विन्नाणनाणमेव यलम्भइ सुकरण धम्मेणं ।। ३५ ।। ५८२ ॥ देविंदचकवहित्तणाई रजाई इच्छिया भोगा। एयाई धम्मलाभा फलाई जं बावि निवाणं ।। ३६ ।। ५८३ || आहारो उस्सासो संधिधिराओ य रोमकूबाई । पित्तं रुहिरं सुक्कं गणियं गणियप्पहाणेहिं ॥ ३७ ॥ ५८४ ॥ एवं सोडं सरीरस्स वासाणं गणिय पागडमहत्थं । मुकस्वपउमरस ईहह सम्मत्तसहस्सपत्तस्स ॥ ३८ ॥ ५८५ ॥ एवं सगडसरीरं जाइजरामरणवेयणाबहुलं । तह घत्तह कार्ड जे जह मुचह सबदुखाणं ।। ३९ ।। ५८६ ।। ॥ तन्दलाली पहणयं सम्मत्तं ॥ ५ ॥ | स्थानम् ॥ १३३ ॥ प्रीतिकरो वर्णको भाःकरो यशःकरो रतिकरच अभयकरो निर्वृतिकरः । (०राभयकरो निर्वृतिकरश्च सततं । परत्र द्वितीयको धर्मः ।। १३४ ॥ अमरवरेष्वनुरूपं भोगोपभोगा ऋद्धय । विज्ञानं ज्ञानमेव च लभ्यते सुकृतेन धर्मेण ॥ १३५ ॥ देवेन्द्रचक्रवर्त्तित्वानि राज्यानीप्सिता भोगाः । एतानि धर्मलाभस्य फलानि यचापि निर्वाणम् ॥ १३६|| आहार उच्छासः सन्धयः शिराच रोमकूपानि पित्तं रुधिरं शुक्रं च गणितं गणितप्रधानैः ॥ १३७ ॥ एतत् श्रुत्वा शरीरस्य वर्षाणां गणितं प्रकटं महार्थम् मोक्षपद्मायेहध्वं सम्यक्त्वसहस्रपत्राय ।। १३८ ॥ एतत् शरीरशकटं जातिजरामरणवेदनाबहुलम् । तथा यतध्वं कर्त्तुं यथा मुच्यध्वं सर्वदुःखैः ॥ १३९ ॥ इति तन्दुलवैचारिकप्रकीर्णकं समाप्तम् ॥ ५ ॥ Parthen मुनिश्री दीपरत्नसागरेण पुनः संपादित: (आगमसूत्र २८) “तन्दुलवैचारिक” परिसमाप्तः ~ 47~

Loading...

Page Navigation
1 ... 46 47 48 49