Book Title: Aagam 28 TANDUL VAICHAARIK Moolam evam Chaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 34
________________ आगम (२८) “तन्दुलवैचारिक” - प्रकीर्णकसूत्र-५ (मूलं संस्कृतछाया) ---------- मूलं [१६],गाथा [८२] ------- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [२८], प्रकीर्णकसूत्र - [५] "तन्दुलवैचारिक मूलं एवं संस्कृतछाया प्रत सूत्रांक [१६] ||८२|| जाणंसि पवघाएणं चक्खुसोयघाणजीहाबलं उवहम्मइ, आउसो! इममि सरीरए सह सिरासयं नाभिप्प-14 भवाणं अहोगामिणीणं पापतलमुवगयाणं जाणंसि निरुवघाएणं जंघापलं हवा, जाणं व से उवधाएणं | सीसवेयणा अद्धसीसवेयणा मत्थयसूले अच्छीणि अंधिजंति । आउसो! इमंमि सरीरए सर्हि सिरासयं ४ तनाभिप्पभवाणं तिरियगामिणीणं हत्वतलमुवगयाणं जाणंसि निरुवघाएणं याहुबलं हवइ, ताणं चेव से उवधाएणं पासवेयणा पोहवेयणा (पुद्विवेयणा) कुच्छिवेयणा फुच्छिमूले भवइ, आउसो! इमस्स जंतुस्स सहि सिरासयं नाभिप्पभवाणं अहोगामिणीणं गुदपविट्ठाणं जाणंसि निरुवघाएक मुत्तपुरीसवाउकम्मं पव-13 |सइ, ताणं घेव उवघाएक मुत्तपुरीसवाउनिरोहेणं अरिसाओ खुन्भंति पंडुरोगो भवइ, आउसो! इमस्स जंतुस्स पणवीसं सिराओ सिंभधारिणीओ पणवीसं सिराओ पित्तधारिणीओ दस सिराउ सुकधारिणीओ,12 च भवति, यासामुपपातेन चक्षुःोत्रघ्राणजिलापलमुपहन्यते, आयुष्मन्! अस्मिन् शरीरे पत्याधिक शिराणां शतं नाभिप्रभवाणामधो-16 गामिनीनां पादतलमुपागताना, यासां निरुपधातेन जवाबलं भवति, यासामेवोपघातेन शीर्षवेदना अर्द्धशीर्षवेदना मस्तकशूलं (भवति) अक्षिणी अन्धीयेते, आयुष्मन् ! अस्मिन् शरीरे षाध्यधिक शिराणां शतं नामिप्रभवाना तिर्यग्गामिनीनां हसतलमुपागताना, यासां निरु-IN पघातेन वाहुबलं भवति, वासामेवोपघातेन पार्श्ववेदना उदरवेदना (पृष्ठिवेदना ) कुक्षिवेदना कुक्षिशूलं भवति, आयुष्मन् ! अस्य जन्तोः3 षष्ट्यधिकं शिराणां शतं नाभिप्रभवाणामधोगामिनीना गुदप्रविष्टानां, यासां निरुपपातेन मूत्रपुरीषवायुकर्म प्रवर्त्तते, तासामेवोपघातेन मूत्रपुरीषवायुनिरोधेनाासि क्षुभ्यन्ति पाण्डुरोगो भवति, आयुष्मन् ! अस्य जन्तोः पञ्चविंशतिः शिराः श्रेष्मधारिण्यः, पश्चविंशतिः शिराः *R984 दीप अनुक्रम [१०१] अथ मनुष्य-शरीरे शिरानां वर्णनं ~33~

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49