Book Title: Aagam 28 TANDUL VAICHAARIK Moolam evam Chaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 21
________________ आगम (२८) प्रत सूत्रांक [१४] ||४९|| दीप अनुक्रम [६४] मूलं [१४], गाथा [ ४९] मुनि दीपरत्नसागरेण संकलित .. ...आगमसूत्र - [२८], प्रकीर्णकसूत्र - [०५] "तन्दुलवैचारिक" मूलं एवं संस्कृतछाया ५ तंदुलवै चारिके ॥ ३९ ॥ “तन्दुलवैचारिक” - प्रकीर्णकसूत्र -५ (मूलं + संस्कृतछाया) - Jan Eatinimas सुसिलिट्ठपवसंधी रत्ततलोबचियमउयमंसल सुजायलक्खणपसत्य अच्छिदजालपाणी पीवरवहियसुजायकोमलवरंगुलिआ तंवतलिणसुइरुनिनक्खा चंदपाणिलेहा सूरपाणिलेहा संखपाणिलेहा चक्कपाणिलेहा सोत्थिअपाणिलेहा ससिरविसंखचकसोत्थियविभत्तसुविरश्य पाणिलेहा वरमहिसवराहसीहसल उस भनागवरविउलउन्नयम उदकखधा चउरंगुल सुपमाणकंबुवरसरिसगीवा अवद्विअसुविभत्तचितमंसू मंसलसंठियपसत्यसद्दलविलहणुआ ओअवियसिलप्पवाल विफलसंन्निभावरुद्धा पंडुरससिसगलविमलनिम्मल संखगोखीरकुंददगरयमुणालिया धवलदंतसेदी अखंडता अफुडियदंता अविरलता सुनिद्धदंता सुजायदंता एगदंतसेदी विव अणेगदंता हुयवहनिद्धंत धोयतत्ततवणिज्वरत्तत लतालुजीहा सारसनवथणियम हुरगंभीर कुंचनिग्घोस दुहिसरा गरुलाययतुंगनासा अवदारि अपुंडरीयवयणा कोका सियधबलपुंडरियपत्तलच्छा आनामिअचावआदानपरिपोत्क्षिप्रदीर्घबाहवः, युगसन्निभपीन रतिदपीवरप्रकोष्ठसंस्थितोपचितघन स्थिर सुबद्धसुत्तसुष्टिपर्व सन्धयः रक्ततलोपचितमृदुक| मांसलसुजातलक्षणप्रशस्ताच्छिद्रजालपाणयः, पीवरवर्तितसुजातको मलवराङ्गुलिकाः, ताम्रठिन शुचिरुचिरनिग्धनखाः चन्द्रपाणिरेखाः सूर्यपाणिरेखाः शङ्खपाणिलेखाचक्रपाणिरेखाः स्वस्तिकपाणिरेखाः शशिरविशङ्खचक्रस्वस्तिक विभच्छसुविरचितपाणिरेखाः, वरमद्दिषवराहसिंहशार्दू उर्पभनागव रविपुलोन्नत मृदुस्कन्धाः, चतुरङ्गुलसुप्रमाणकम्बुवरसहरमीषाः अवस्थितविभक्तचित्रश्मका मांसल संस्थितप्रशस्तशार्दूलविपुलड्नुकाः, परिकर्मितशिलाप्रवाळविम्बफलसन्निभावरोष्ठाः पाण्डुरशशिशकलविमलशङ्खगोक्षीरकुन्ददकर जो मृणालिकाघव लदन्तश्रेणिकाः अखण्डदन्ता अस्फुटितदन्ता अविरलदन्ता मुस्निग्धदन्ताः सुजातदन्ताः एकदन्तश्रेणीवाने कदन्ताः दुतवनिर्मातधौतप्ततपनीय रकतलता Farate they ~20~ युग्म्यादिवर्णनम् ॥ ३९ ॥

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49