Book Title: Aagam 28 TANDUL VAICHAARIK Moolam evam Chaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 19
________________ आगम (२८) "तन्दुलवैचारिक” - प्रकीर्णकसूत्र-५ (मूलं संस्कृतछाया) ---------- मूलं [१३],गाथा [४९] -------- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [२८], प्रकीर्णकसूत्र - [५] "तन्दुलवैचारिक मूलं एवं संस्कृतछाया प्रत सूत्रांक [१३] ||४९|| तंदलयाहस्सा बासकोडीओ वासकोडाकोडीओ जत्थ णं अम्हे बहुई सीलाई बयाई गुणाई वेरमणाई पञ्चकखाणादा धर्मेऽनाचारिके पोसहोवयासाई पडिवजिस्सामो पट्टविस्सामो करिस्सामो, ता किमत्थं आउसो! नो एवं चिंतेयधं भवइलस्यं यु |अंतरायबहुले खलु अयं जीविए, इमे च बहवे वाइयपित्तिअसिभियसन्निवाइया विविहा रोगार्यका फुसंति म्यादि॥ ३८॥16 जीवि (सू०१३) (सू०१४) आसी य खलु आउसो! पुर्वि मणुया ववगयरोगायंका बहुवाससयसहस्स- वर्णनम् जीविणो, तंजहा-जुयलधम्मिआ अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा चारणा विजाहरा, ते|| ण मणुया अणतिवरसोमचारुरूवा भोगुत्तमा भोगलक्खणधरा सुजायसवंगसुंदरंगा रत्तुष्पलपउमकरचरणकोमलंगुलितला नगणगरमगरसागरचकंकघरंकलक्खणंकियतला सुपइट्ठियकुम्मचारुचलणा अणुपुषिसुजायपीवरंगुलिआ उन्नयतणुतंबनिद्धनहा संठिअसुसिलिगुढगुप्फा एणीकुरुविंदावत्तवट्टाणुपुष्धिजंघा समुग्गनिबहूनि शीलानि ब्रतानि गुणान् विरमणानि प्रत्याख्यानानि पौषधोपवासान् प्रतिपत्स्यामहे प्रस्थापयिष्यामः करिष्यामः, तकिमत्र आयुष्मन् ! नेवं चिन्तयितव्यं भवति ।, अन्तरायबहुलं खल्विदं जीवितम् , इमे च बहवो बातिकपैत्तिकश्लैष्मिकसान्निपातिका विविधा रोगापातकाः स्पृशन्ति जीवितम् ॥ (सू०१३) आसीरंश्च खलु आयुष्मन् ! पूर्व मनुजा व्यपगतरोगातका बहुवर्षशतसहस्रजीविनस्तद्यथा युगलधार्मिकाः अन्तिो वा पासवर्तिनो वा बलदेवा वा वासुदेवा वा चारणा विद्याधराः, ते मनुजा अनतिवरसोमचाररूपा भोगोत्तमा | भोगलक्षणधराः सुजातसर्वाङ्गसुंदराङ्गाः, रक्तोत्पलपाकरचरणकोमलाङ्गुलीतलाः, नगनगरमकरसागरचक्राकघराङ्गलक्षणालितलाः, सुध-18॥३८॥ |तिष्ठितकूर्मचारुचरणाः, आनुपूर्वी सुजातपीवराङ्गुलिकाः, नग्नततनुताम्रनिग्धनखाः, संस्थितमुश्लिष्टगूढगुल्फाः, एणीकुरुगृन्दावर्त्तवृत्तानुपूर्वी-1 CANCER * CE दीप अनुक्रम [६३] LIKEBusiniyamala wjanitarian अथ युगलधार्मिकादिनां वर्णनं क्रियते ~ 18~

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49