Book Title: Aagam 28 TANDUL VAICHAARIK Moolam evam Chaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 13
________________ आगम (२८) "तन्दुलवैचारिक” - प्रकीर्णकसूत्र-५ (मूलं संस्कृतछाया) --------- मूलं [१],गाथा [२१+प्र०१] ----------- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [२८], प्रकीर्णकसूत्र - [04] "तन्दुलवैचारिक मूलं एवं संस्कृतछाया चारिके प्रत सूत्रांक ॥३५॥ - -- ||१७ +१|| 2055-45-4551--450045-46--X वा आसइज वा सइज वा माऊए सुयमापीए सुयह जागरमाणीग जागरह मुहिआए सुहिओ भवइ दुहि-गर्भावस्था |आए इक्खिओ भवा?, हंता गोयमा! जीवे णं गभगए समाणे उत्ताणए वा जाव दुक्विआए दक्खिओ। भवा (सू०९)(मू०१०)। धिरजापि हुरक्खद सम्म सारकम्बई तओ जगणी । संवाहई तुपा । रक्खा अपंच गम्भं च ॥ १८॥ ४६५ ॥ अणुसुयह सुयंतीए जागरमाणीए जागरइ गम्भो । मुहियाए होइ सहिओ दहिआए इक्खिओ होई ॥ १९॥४६६ । उचारे पासवणे खेले सिंघाणओऽवि से नत्यि । अट्टऽट्टी-14 मिंजनहकेसमंसुरोमेसु परिणामो ॥ २०॥ ४३७ ॥ आहारो परिणामो उस्सासो तह य चेव नीसासो । सबपएसेसु भयई कवलाहारो य से नत्थि ।। (प्र०) एवं बुदिमइगओ गम्भे संबसइ दुक्खिओ जीवो । परमतमसंधयार अमेजनभरिए पएसंमि ॥ २१ ॥ ४६८ ॥ आउसो! तओ नवमे मासे तीए वा पटुप्पन्ने वा अणागए जापत्या जागतिं मुखितायां मुखितो भवति दुःखिताया दुःखितो भवति ?, हन्त ! गौतम! जीवो गर्भगतः सन् उत्तानको वा यावदुःखिवायां दुःखितो भवति ।। (सू०५) खिरजातमपि रक्षति सम्यक् संरक्षति ततो जननी । संवाहयति त्वगवन यति रक्षत्यामानं च गर्भ | च ॥ १८ ॥ अनुस्खपिति स्वपत्यां जामत्यां जागत्ति गर्भः । मुखितायां भवति सुखितो दुःखितायां दुःखितो भवते ।। १५ । उच्चारः प्रश्नवर्ण श्रेष्मा सिद्धानकोऽपि तस्य नास्ति । अभ्यस्थिमिधानखकेशश्मधुरोमनया परिणामः ॥ २० ॥ आहारः परिणाम उच्छासनथैव परिणामः । सर्वप्रदेशेषु भवति कबलाहारध तस्य नास्ति ।। (प्र०) एवं शरीरमतिगतो गर्भ संवसति जीवः । परमतमोऽन्धकारेऽमे-18||३५ ।। भ्यभृते प्रदेशे ।। २१ ।। आयुष्मन ! तो नवमे मासेऽतीते वा प्रत्युत्पन्ने चाऽनागते वा चतुर्गामन्यतरत् माता प्रसूते, तद्यथा-स्त्री का दीप अनुक्रम [२६] अत्र गर्भावस्थाया: वर्णनं वर्तते ~ 12 ~

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49