Book Title: Aagam 28 TANDUL VAICHAARIK Moolam evam Chaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 12
________________ आगम (२८) "तन्दुलवैचारिक” - प्रकीर्णकसूत्र-५ (मूलं संस्कृतछाया) ----------- मूलं [८],गाथा [१७] -------- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [२८], प्रकीर्णकसूत्र - [५] "तन्दुलवैचारिक मूलं एवं संस्कृतछाया प्रत सूत्रांक ||१७|| गोयमा! जे णं जीवे गम्भगए समाणे सपणी पंचिंदिए सबाहिं पजत्तीहिं पजत्तए विउविषलद्धीए चीरियलदीप ओहिनाणलद्वीप तहास्वस्स समणम्स वा माहणस्स या अंतिए एगमवि आयरियं धम्मियं सुचयणं । सुचा निसम्म तओ से भवद तिवसंवेगसंजायसहे तिवधम्माणुरायरसे, से गं जीवे धम्मकामए पुषणकामए मग्गकामए मुक्खकामा धम्मकंखिए पुन्नकंखिए सम्गकंखिए मुक्वकंखिए धम्मपिवासिए पुन्नपियासिएर मग्गपिवासिए मुक्नपिवासिए, तचित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तिबज्झवसाणे तदप्पिय करणे तयहोवउत्ते तम्भावणाभाविए, एयंसि गं अंतरंसि कालं करिजा देवलोएसु उववजिज्जा, से एएणं अट्टेणं गोयमा! एवं बुचइ-अत्धेगइए उववजिजा अत्धेगहए नो उववजिल्ला ।। (सू०८)(सू०९) जीवे णं भंते !! गभगए समाणे उत्ताणए वा पासिल्लए वा अंथखुजए वा अच्छिज्ज वा चिट्ठिज वा निसीइज्ज वा तुयहिज पर्याप्तकः वैशियलब्धिको वीर्यलब्धिकोऽवधिज्ञानलब्धिकस्तथारूपस्य श्रमणस्य वा माहनस्य वाऽन्तिके एकमप्यार्य धार्मिर्फ मुवचनं | भुत्वा निशम्य ततः स भवति तीनसंवेगसञ्जातश्रद्धतीप्रधर्मानुरागरक्तः स जीवो धर्मकामः पुण्यकामः स्वर्गकामो मोक्षकामः, धर्मकाद्धितः पुण्यकाशितः स्वर्गफाडिनो मोक्षकाशितः, धर्मपिपासितः पुण्यपिपासितः स्वर्गपिपासितो मोक्षपिपासितः, नचित्तस्तमनासद्देश्यस्तव्यवसितलत्तीनाध्यबसानस्तदर्पितकरणस्तदर्थोपयुक्तस्तद्भावनाभावितः, एतस्मिन्नन्तरे चेत्कालं कुर्यात् देवलोके पूत्पगेत, तदेतेनार्थेन गौतम! एवमुच्यते अत्येकक उत्पयेत अस्येकको नोत्पद्येत ।। (सू०८) जीबो भदन्त ! गर्भगतः सन् उत्ता-18 नको वा पाचंगो वा आम्रकुटजको वा मासीत का तिप्लेद् वा निपीदेन् वा त्वग्वतयेद्वा आश्रयेद्वा शयीत वा मातरि सपन्त्यां स्वपिति | 0-550 दीप अनुक्रम [२५] Manimal ~ 11~

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49