Book Title: Aagam 28 TANDUL VAICHAARIK Moolam evam Chaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 10
________________ आगम (२८) "तन्दुलवैचारिक” - प्रकीर्णकसूत्र-५ (मूलं संस्कृतछाया) ----------- मूलं [५],गाथा [१७] --------- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [२८], प्रकीर्णकसूत्र - [५] "तन्दुलवैचारिक" मूलं एवं संस्कृतछाया प्रत सूत्रांक [५] ||१७|| हारेह, तस्स फलपिंटसरिसा उप्पलनालोवमा भवह नाभी, रसहरणी जणणीए सयाइ नाभीए पडियद्धा नाभीए, ताओ गम्भो ओयं आइपइ, अण्हयंतीए ओयाए तीए गन्भोऽवि वहद जाव जाउत्ति (सू०५) (सू०६) कइणं भंते! माउअंगा पणता?, गोयमा! तओ माउअंगा पण्णत्ता, तंजहा, मंसे सोणिए मत्थुलुंगे । कइ णं भंते! पिउअंगा पण्णता?, गोयमा ! तओ पिउअंगा पण्णत्ता, तंजहा-अढि अद्विमिंजा केस-1 मंसुरोमनहा (सू०६)(सू०७)। जीव णं भंते! गभगए समाणे नरएसु उववजिजा?, गोपमा! अत्थेगइए उववजिजा अत्धेगइए नो उबवजिजा, से केण?णं भंते! एवं बुच्चइ-जीवे गं गम्भगए समाणे नरएस अत्यगइए उववजिजा अत्धेगइए नो उबवजिजा?, गोयमा! जे णं जीवे गम्भगए समाणे सनी पंचिंदिए। सदाहिं पजत्तीहिं पज्जसए बीरियलद्वीए विभंगनाणलदीए वेउविअलदीए, वेउपिलद्विपत्ते पराणीअं आगयं सामाभिः रसहरणी जनन्याः सदा नाभी प्रतिबद्धा, तेन नाभिना गर्भ ओज आदत्ते, अभयां ओजसा तेन गोऽपि वद्धते यापजात इति (सू०५) कति भदन्त ! मात्रङ्गानि प्रज्ञतानि ?, गौतम ! त्रीणि मात्रनानि प्रज्ञप्तानि, नद्यथा-मांसं शोणितं मस्तुलनम् । कति भदन्त ! पैतृकाङ्गानि प्रज्ञतानि ? गौतम ! श्रीणि पैतृकागानि प्रज्ञापानि, तद्यथा--अस्थि अस्थिमिता केशश्मयुरोमनखाः। (०६) जीयो भदन्त ।। गर्भगतः सन् नरकपूरपद्यते ?, गौतम! अत्येक उत्पयेत अस्त्येकको नोत्पद्येत, तत्केनार्थेन भदन्त । एवमुच्यते जीवो गर्भगतः सन| नरकेषु अस्येकक उत्पयेत अस्त्येकको नोत्पयेत?, गौतम ! यो जीवो गर्भगतः सन सझी पञ्चेन्द्रियः सर्वाभिः पर्याप्तिभिः पर्याप्तको वीर्यलब्धिको विभमानलब्धिको वैशियलब्धिकः, क्रियरब्धिप्रामः परानीकमागतं श्रुत्वा निशम्य प्रदेशाभिकाशयति, निष्काज्य बैकि-* दीप अनुक्रम [२२] गर्भगत-जीवस्य नरकेषु उत्पत्ति: ~9~

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49