Book Title: Aagam 03 STHAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 7
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [-], उद्देशक [-], मूलं [-] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: चायमेवेति, यत उक्तम्-"तिवरसपरियागस्स उ आयारपकप्पनाममज्झयणं । चउचरिसस्स य सम्म सूयगडं नाम अंगति | ॥१॥दसकप्पब्यवहारा संवच्छरपणगदिक्खियरसेव । ठाणं समवाओऽवि य अंगे ते अह वासस्स ॥२॥ ति" अन्यथा &ादानेऽस्याज्ञाभङ्गादयो दोषा इति । तथा श्रेयोभूततयाऽस्य विघ्नसम्भवे तदुपहतशक्तयः शिष्या नैवात्र प्रवर्तेरनिति तदु-IX पशमाय मङ्गलमुपदर्शनीयम्, उक्तञ्च-"बहेविग्घाई सेयाई तेण कयमङ्गलोवयारेहिं । घेत्तब्बो सो सुमहानिहिव्व जह वा महाविज्जा ॥१॥” इति, मङ्गलं च शास्त्रस्यादिमध्यावसानेषु क्रमेण शास्त्रार्थस्याविघ्नेन परिसमाप्तये तस्यैव स्थैर्याय तस्यैवाव्यवच्छेदाय च भवतीति, तदुक्तम्-"तं मंगलमाईए मज्झे पज्जन्तए य सत्थस्स । पढम सत्यत्याविग्धपारगमणाय निद्दिडं ॥१॥ तस्सेव य थिज्जत्थं मज्झिमयं अंतिमंपि तस्सेव। अब्बोच्छित्तिनिमित्तं सिस्सपसिस्साइवसस्स ॥२॥"त्तिा तत्रादिमङ्गलं 'सुयं मे आउसं ! तेणं भगवयेत्यादिसूत्रं, नन्द्यन्तर्भूतत्वात् श्रुतशब्दस्य, भगवद्बहुमानगर्भवाद्वा आयुष्मता भगवतेत्यस्य, नन्दीभगवद्बहुमानयोश्च मङ्गचते-अधिगम्यते वाञ्छितमनेनेति मङ्गलार्थस्य युज्यमानत्वादिति, मधमङ्गलं पञ्चमाध्ययनस्यादिसूत्रं 'पंच महब्बए इत्यादि, महात्रतानां क्षायिकादिभावतया मङ्गलत्वाद्, भवति हि त्रिवर्षपर्यायस्य तु आचारप्रकल्पनामाध्ययनम् । चतुर्वस्य च सम्बक सूत्र नामामिति ॥ १॥ दशाकल्पव्यवहाराः संवत्सरपचकदीक्षितस्यैन । | स्थानानं समवायोऽपि चाडे ते अध्वर्षस्य ॥२॥ २ बहु विनानि श्रेयांसि तेन कृतमलोपचारैः । प्रहीतव्यः स सुमहानिधिारव यथा वा महाविद्या ॥१॥ २ सन्मालमादौ मध्ये पर्यन्ते च शास्त्रम । प्रथम शात्रा (नस्या)विघ्नपारगमनाय निर्दिष्टम् ॥१॥ तस्यैव च स्थैया मध्यममन्यमपि तवैव । अयुच्छि-1 प्रतिनिमितं शिवप्रशिष्यादिवंशे ॥२॥४मालमादिसूत्रमिति योगः. फलादिद्वारस्य निरूपणं, मंगल-निरुपणं, ~6~

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 1059