Book Title: Aagam 03 STHAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 13
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-], मूलं [-] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 4254 भेदाचतुर्विध, तत्र क्षायोपशमिकभावरूपत्वादस्य भावप्रमाणे अवतारो, यत आह-"दच्योदि चउम्भेयं पमीयते जेण| तं पमाणति । इणमज्झयणं भावोत्ति भावमाणे समोयरति ॥१॥"त्ति, भावप्रमाणं च गुणनयसङ्ख्याभेदतस्विधा, तत्रास्य गुणप्रमाणसख्याप्रमाणयोरेवावतारः, नयप्रमाणे तु न सम्पति, यदाह-"मूढनइयं सुर्य कालियं तु न नया समोयरंति इहं । अपुहुत्ते समोयारो नत्थि पुहुत्ते समोयारो ॥१॥"त्ति, गुणप्रमाणं तु द्विधा-जीवगुणप्रमाणमजीवगुणप्रमाणं च, तत्र अस्य जीवोपयोगरूपत्वात् जीवगुणप्रमाणेऽवतारः, तस्मिन्नपि ज्ञानदर्शनचारित्रभेदतख्यात्मके अस्य ज्ञानरूपतया ज्ञानप्रमाणे, तत्रापि प्रत्यक्षानुमानोपमानागमात्मके प्रकृताध्ययनस्याप्तोपदेशरूपत्वादागमप्रमाणे, तत्रापि | लौकिकलोकोत्तरभेदे परमगुरुप्रणीतत्वेन लोकोत्तरे सूत्रार्थोभयात्मनि तथा चाह-जीवाणपणत्तणओ जीवगुणे बोह-| भावओ णाणे । लोगुत्तरसुत्तत्थोभयागमे तस्स भावाओ ॥१॥" तत्राप्यात्मानन्तरपरम्परागमभेदतस्त्रिविधेऽर्थतस्ती-| र्थकरगणधरतदन्तेवासिनः सूत्रतस्तु गणधरतच्छिष्यतत्प्रशिष्यानपेक्ष्य यथाक्रममात्मानन्तरपरम्परागमेष्ववतारः, ससधाप्रमाणमन्यत्र प्रपञ्चितं तत एवावधारणीयं, तत्र चास्य परिमाणसङ्ख्यायामवतारः, तत्रापि कालिकश्रुतदृष्टिवाद-17 श्रुतपरिमाणभेदतो द्विभेदायां कालिकश्रुतपरिमाणसङ्कथायां, कालिकश्रुतत्वादस्येति, तत्रापि शब्दापेक्षया सङ्ख्येयाक्षरपदाद्यात्मकतया सङ्ख्यातपरिमाणात्मिकायां पर्यायापेक्षया त्वनन्तपरिमाणात्मिकायां, अनन्तगमपर्यायत्वादागमस्य, १व्यादि चतुभवं प्रमीयते येन तस्प्रमाणमिति । इदमभ्ययन भावो भावमाने समवतराते ॥१॥२ मूढनयिकं श्रुतं कालिकं तु न नयाः रामवतरन्तीह । अपृथक्त्वे समवतारो नाति पृथक्वे समचतारः॥१॥ ३ जीवानन्यत्वात् जीवगुणे बोधभावात् शाने । लोकोत्तरसूत्रार्थोमयागमे तस्य भावात् ॥॥ 0CCES उपक्रम-आदि द्वार अंतर्गत् 'प्रमाण' विषयक चर्चा, ~ 12 ~

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 1059