Book Title: Aagam 03 STHAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 12
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-], मूलं [-] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थाना- क्षिप्त नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगतं नयैर्विचार्यते इत्ययमेव क्रम इति, उक्तश्च-"दारकमोऽयमेव १ स्थानाअसूत्र- उ निक्खिप्पइ जेण नासमीवत्थं । अणुगम्मइ नानत्थं नाणुगमो नयमयविहूणो ॥१॥"त्ति ८॥ तदेवं फलादीन्युक्तानि। ध्ययने वृत्तिः | साम्प्रतमनुयोगद्वारभेदभणनपुरस्सरमिदमेवाध्ययनमनुचिन्त्यते-तत्रोपक्रमो द्विविधो-लौकिकः शास्त्रीयश्च, तत्र ली-ICI उपक्रमाकिकः षोडा-नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्, तत्र नामस्थापने क्षुण्णे, द्रव्योपक्रमो द्वेधा-सचेतनाचेतनमिश्र- दीद्वाराणि द्विपदचतुष्पदापदरूपस्य द्रव्यस्य परिकर्म विनाशश्चेति, तत्र परिकर्म-गुणान्तरोत्सादनं विनाशः-प्रसिद्ध एव, एवं क्षे-18 त्रस्य-शालिक्षेत्रादेः कालस्य त्वपरिज्ञातस्वरूपस्य नाडिकादिभिः परिज्ञानं, भावस्य च-गुर्वादिचित्तलक्षणस्थानवगतस्येजितादिभिरवगम इति, शाखीयोऽपि पोद्वैव-आनुपूर्वीनामप्रमाणवक्तव्यताऽर्थाधिकारसमवतारभेदात्, तवानुपूर्वी दशधाऽन्यत्रोक्ता, तत्र चोत्कीर्तनगणनानुपूर्योरिदमवतरति, उत्कीर्तनश्च एकस्थानं द्विस्थानं त्रिस्थानमित्यादि, गणनं तु| परिसङ्ख्यान-एक द्वे त्रीणि इत्यादि, सा च गणनानुपूर्वी त्रिप्रकारा-पूर्वानुपूर्वी पश्चानुपूनानुपूर्वी चेति, पूर्वानुपू.| व्येदं प्रथम सदू व्याख्यायते पश्चानुपूर्व्या दशममनानुपूर्ध्या त्वनियतमिति, तथा नाम दशधा-एकादि दशान्तं, तत्र षड़ नाम्यस्यावतारः, तत्रापि क्षायोपशमिके भावे, क्षायोपशमिकभावस्वरूपत्वात् सकल श्रुतस्येति, उक्तश्च-"छबिहनामे दोभावे खओवसमिए सुर्य समोयरति । जे सुयणाणावरणक्खओवसमजं तयं सव्वं ॥१॥"ति । तथा प्रमाण द्रव्यादि- ॥४॥ द्वारकमोऽयमेव तु निक्षिप्यते येन नासमीपस्थं । नान्यस्लमनुगम्यते नानुगमो नयमतविहीनः ॥१॥ २ पविधनानि मावे क्षायोपशम्मके श्रुतं समवतरति । यद् श्रुतज्ञानावरणक्षयोपशाम तकत् सर्वम् ॥१॥ 45454844 उपक्रम-आदि द्वाराणि, 'स्थान' अध्ययनस्य अनुचिंतनम् ~ 11~

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 1059