Book Title: Aagam 03 STHAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 14
________________ आगम (०३) प्रत सूत्रांक [-] दीप अनुक्रम [-] श्रीस्थानाङ्गसूत्रवृत्तिः ॥ ५ ॥ "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) मूलं [-1 "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्थान [१], उद्देशक [-1 मुनि दीपरत्नसागरेण संकलित .... .. आगमसूत्र [०३ ], अंग सूत्र [०३] - *******... Education Internation तथा चाह- 'अणंता गमा अनंता पजवा' इत्यादि । तथा वक्तव्यता स्वसमयेतरोभयवक्तव्यताभेदात् त्रिधा, तत्रेदं स्वसमयवक्तव्यतायामेवावतरति, सर्वाध्ययनानां तद्रूपत्वात्, तदुक्तम्- "परसंमओ उभयं वा सम्मद्दिस्सि समओ जेणं । ता सव्वभ्झयणाई ससमयवत्तव्वनिययाई ॥ १ ॥ "ति तथा अर्थाधिकारो वक्तव्यताविशेष एव स चैकत्वविशिष्टात्मादिपदार्थप्ररूपणलक्षण इति । तथा समवतारः-प्रतिद्वारमधिकृताध्ययन समवतारणलक्षणः, स चानुपूर्व्यादिषु लाघवार्थमुक्त एवेति न पुनरुच्यते, तथाहि-- “अहुणा य समोयारो जेण समोयारियं पइद्दारं । एगडाणमणुगओ सो लाघवओ ण पुण बच्चो ॥ १ ॥” निक्षेपत्रिधा भघनामसूत्राद्यापक निष्पन्नभेदात् आह च-"अण्णइ घेप्पइ य सुहं निक्खेवपयाणुसारओ सत्थं । ओहो नामं सुतं निखेत्सव्वं तओवरसं ॥ १ ॥" तत्रौघः- सामान्य मध्ययनादि नाम, उक्तश्च“ओहो जं सामन्नं सुयाभिहाणं चउब्विहं तं च । अज्झयणं अज्झीणं आओ झवणा य पत्तेयं ॥ १ ॥ नामादि चउन्भेयं वनेऊणं सुआणुसारेणं । पैगहाणं जोज्जं चउपि कमेण भावेसुं ॥ २ ॥ तत्राध्यात्मं - मनस्तत्र शुभे अयनं गमनं अर्थादात्मनो भवति यस्मादध्यात्मशब्दवाच्यस्य वा मनसः शुभस्य आनयनमात्मनि यतो भवति बोधादीनां वाऽधि १ परसमय उभयं वा सम्यग्दृष्टेः खसमयो येन ततः सर्वाण्यध्ययनानि खसमययकव्यतानिवानि ॥ १ ॥ २ अधुना च समवतारो येन समयतारितं प्रतिद्वारम् एकस्थानेऽनुगतः स तापवतो न पुनर्वोच्य इति ॥ १ ॥ ( सामइयं सोऽणुगओ लापयओ णो पुणो वचो वि० भा० ) ३ भव्यते गृहखतेच मुखं निक्षेपपदानुसारतः शास्त्रम् ओषो नाम सूत्रं निक्षेप्तव्यं ततोऽवश्यम् ॥ १ ॥ ४] ओषो यत्सामान्यं सूत्राभिधानं चतुर्विधं तच अध्ययनमक्षीणमायः क्षपणा च प्रत्येकम् ॥ १ ॥ नामादि चतुर्भेदं वर्णयित्वा श्रुतानुसारेण । एकस्थानमायोज्यं चतुष्वैपि क्रमेण भावेषु ॥ २ ॥ ५ सामाइयमा०वि० भा० उपक्रम आदि द्वार अंतर्गत् 'प्रमाण' विषयक चर्चा, निक्षेपस्य भेदा: For Parts Only ~ 13~ १ स्थानाध्ययने उपक्रमा दीनि ॥ ५ ॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 1059