________________
आगम
(०३)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ५ ॥
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः)
मूलं [-1
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [१], उद्देशक [-1 मुनि दीपरत्नसागरेण संकलित .... .. आगमसूत्र [०३ ], अंग सूत्र [०३]
-
*******...
Education Internation
तथा चाह- 'अणंता गमा अनंता पजवा' इत्यादि । तथा वक्तव्यता स्वसमयेतरोभयवक्तव्यताभेदात् त्रिधा, तत्रेदं स्वसमयवक्तव्यतायामेवावतरति, सर्वाध्ययनानां तद्रूपत्वात्, तदुक्तम्- "परसंमओ उभयं वा सम्मद्दिस्सि समओ जेणं । ता सव्वभ्झयणाई ससमयवत्तव्वनिययाई ॥ १ ॥ "ति तथा अर्थाधिकारो वक्तव्यताविशेष एव स चैकत्वविशिष्टात्मादिपदार्थप्ररूपणलक्षण इति । तथा समवतारः-प्रतिद्वारमधिकृताध्ययन समवतारणलक्षणः, स चानुपूर्व्यादिषु लाघवार्थमुक्त एवेति न पुनरुच्यते, तथाहि-- “अहुणा य समोयारो जेण समोयारियं पइद्दारं । एगडाणमणुगओ सो लाघवओ ण पुण बच्चो ॥ १ ॥” निक्षेपत्रिधा भघनामसूत्राद्यापक निष्पन्नभेदात् आह च-"अण्णइ घेप्पइ य सुहं निक्खेवपयाणुसारओ सत्थं । ओहो नामं सुतं निखेत्सव्वं तओवरसं ॥ १ ॥" तत्रौघः- सामान्य मध्ययनादि नाम, उक्तश्च“ओहो जं सामन्नं सुयाभिहाणं चउब्विहं तं च । अज्झयणं अज्झीणं आओ झवणा य पत्तेयं ॥ १ ॥ नामादि चउन्भेयं वनेऊणं सुआणुसारेणं । पैगहाणं जोज्जं चउपि कमेण भावेसुं ॥ २ ॥ तत्राध्यात्मं - मनस्तत्र शुभे अयनं गमनं अर्थादात्मनो भवति यस्मादध्यात्मशब्दवाच्यस्य वा मनसः शुभस्य आनयनमात्मनि यतो भवति बोधादीनां वाऽधि
१ परसमय उभयं वा सम्यग्दृष्टेः खसमयो येन ततः सर्वाण्यध्ययनानि खसमययकव्यतानिवानि ॥ १ ॥ २ अधुना च समवतारो येन समयतारितं प्रतिद्वारम् एकस्थानेऽनुगतः स तापवतो न पुनर्वोच्य इति ॥ १ ॥ ( सामइयं सोऽणुगओ लापयओ णो पुणो वचो वि० भा० ) ३ भव्यते गृहखतेच मुखं निक्षेपपदानुसारतः शास्त्रम् ओषो नाम सूत्रं निक्षेप्तव्यं ततोऽवश्यम् ॥ १ ॥ ४] ओषो यत्सामान्यं सूत्राभिधानं चतुर्विधं तच अध्ययनमक्षीणमायः क्षपणा च प्रत्येकम् ॥ १ ॥ नामादि चतुर्भेदं वर्णयित्वा श्रुतानुसारेण । एकस्थानमायोज्यं चतुष्वैपि क्रमेण भावेषु ॥ २ ॥ ५ सामाइयमा०वि० भा०
उपक्रम आदि द्वार अंतर्गत् 'प्रमाण' विषयक चर्चा, निक्षेपस्य भेदा:
For Parts Only
~ 13~
१ स्थानाध्ययने उपक्रमा
दीनि
॥ ५ ॥