________________
आगम
(०३)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
"स्थान" अंगसूत्र - ३ (मूलं + वृत्ति
मूलं [-1
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [१], उद्देशक [-1 मुनि दीपरत्नसागरेण संकलित ...... ... आगमसूत्र [०३], अंग सूत्र [०३]
***.......
Education Internation
-
कमयनं यतो भवति तदण्झयणंति प्राकृतशैल्या भवतीति, आह च-" - "जेणं सुहप्पज्झयणं अज्झष्पाणयणमहियमवणं वा । बोहस्स संजमस्स व मोक्खस्स व तो तमज्झयणं ॥ १ ॥” ति, अधीयते वा पठ्यते आधिक्येन स्मर्यते गम्यते वा तदित्यध्ययनमिति तथा यद्दीयमानं न क्षीयते स्म तदक्षीणं, तथा ज्ञानादीनामायहेतुत्वादायः, तथा पापानां कर्मणां क्षपण | हेतुत्वात् क्षपणेति, आह च-' - "अज्झीणं दिजंतं अच्वोच्छित्तिनयतो अलोगोज्य । आओ नाणाईणं झवणा पावाण खवर्णति (कम्माणं ) ॥ १ ॥” नामनिष्पन्ने तु निक्षेपे अस्यैकस्थानकमिति नाम, तत एकशब्दस्य स्थानशब्दस्य च निक्षेपो वाच्यः, तत्र एकस्य नामादिः सप्तधा, तदुक्तम्- "नामं १ ठवणा २ दविए ३ माउयपय ४ संगहेकए चैव ५ । पज्जव ६ भावे य ७ तहा सत्तेते एकगा होंति ॥ १ ॥” तत्र नामैको यस्यैक इति नाम, स्थापनैकः पुस्तकादिन्यस्तै ककाङ्कः, द्रव्यैकः सचित्तादिखिधा, मातृकापदैकस्तु 'उप्पन्ने इ वा विगमे इ वा धुवे इ वा इत्येष मातृकावत्सकलवायमूलतया अवस्थितानामन्यतरद्विवक्षितम् अकाराद्यक्षरात्मिकाया वा मातृकाया एकतरोऽकारादिः, संग्रहको येनैकेनापि ध्वनिना बहवः सङ्गृह्यन्ते, यथा जातिप्राधान्येन त्रीहिरिति, पर्यायैकः शिवकादिरेकः पर्यायो, भावैक औदयिकादिभावानामन्यतमो भाव इति, इह भावैकेन अधिकारो यतो गणनालक्षणस्थानविषयोऽयमेको गणना च सङ्ख्या सङ्ख्या च गुणो गुणश्च भाव इति, स्थानस्य तु निक्षेप उक्त एव तत्र च गणनास्थानेनेहाधिकारः, ततः एकलक्षणं स्थानं-संख्याभेद
१. वेन शुभाध्यात्मानयनमध्यात्मानयनमधिकमयनं वा । बोधस्य संयमस्य या मोक्षस्त्र या ततस्तद् अध्ययनम् ॥ १ ॥ २ अक्षीणं दीयमानमव्युच्छित्तिनवतोलोक इव आयो ज्ञानादीनां क्षपणा पापानां क्षपणमिति ॥ १ ॥ ३ नामस्थापनाइये मातृकापदसंग्रह कफन पर्ययभावे च तथा सप्तैवे एकका भवन्ति ॥ १ ॥
अध्ययन शब्दस्य अर्थः, 'एक' शब्दस्य सप्त निक्षेपाः
For Parts Only
~14~