Book Title: Aagam 03 STHAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 15
________________ आगम (०३) प्रत सूत्रांक [-] दीप अनुक्रम [-] "स्थान" अंगसूत्र - ३ (मूलं + वृत्ति मूलं [-1 "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्थान [१], उद्देशक [-1 मुनि दीपरत्नसागरेण संकलित ...... ... आगमसूत्र [०३], अंग सूत्र [०३] ***....... Education Internation - कमयनं यतो भवति तदण्झयणंति प्राकृतशैल्या भवतीति, आह च-" - "जेणं सुहप्पज्झयणं अज्झष्पाणयणमहियमवणं वा । बोहस्स संजमस्स व मोक्खस्स व तो तमज्झयणं ॥ १ ॥” ति, अधीयते वा पठ्यते आधिक्येन स्मर्यते गम्यते वा तदित्यध्ययनमिति तथा यद्दीयमानं न क्षीयते स्म तदक्षीणं, तथा ज्ञानादीनामायहेतुत्वादायः, तथा पापानां कर्मणां क्षपण | हेतुत्वात् क्षपणेति, आह च-' - "अज्झीणं दिजंतं अच्वोच्छित्तिनयतो अलोगोज्य । आओ नाणाईणं झवणा पावाण खवर्णति (कम्माणं ) ॥ १ ॥” नामनिष्पन्ने तु निक्षेपे अस्यैकस्थानकमिति नाम, तत एकशब्दस्य स्थानशब्दस्य च निक्षेपो वाच्यः, तत्र एकस्य नामादिः सप्तधा, तदुक्तम्- "नामं १ ठवणा २ दविए ३ माउयपय ४ संगहेकए चैव ५ । पज्जव ६ भावे य ७ तहा सत्तेते एकगा होंति ॥ १ ॥” तत्र नामैको यस्यैक इति नाम, स्थापनैकः पुस्तकादिन्यस्तै ककाङ्कः, द्रव्यैकः सचित्तादिखिधा, मातृकापदैकस्तु 'उप्पन्ने इ वा विगमे इ वा धुवे इ वा इत्येष मातृकावत्सकलवायमूलतया अवस्थितानामन्यतरद्विवक्षितम् अकाराद्यक्षरात्मिकाया वा मातृकाया एकतरोऽकारादिः, संग्रहको येनैकेनापि ध्वनिना बहवः सङ्गृह्यन्ते, यथा जातिप्राधान्येन त्रीहिरिति, पर्यायैकः शिवकादिरेकः पर्यायो, भावैक औदयिकादिभावानामन्यतमो भाव इति, इह भावैकेन अधिकारो यतो गणनालक्षणस्थानविषयोऽयमेको गणना च सङ्ख्या सङ्ख्या च गुणो गुणश्च भाव इति, स्थानस्य तु निक्षेप उक्त एव तत्र च गणनास्थानेनेहाधिकारः, ततः एकलक्षणं स्थानं-संख्याभेद १. वेन शुभाध्यात्मानयनमध्यात्मानयनमधिकमयनं वा । बोधस्य संयमस्य या मोक्षस्त्र या ततस्तद् अध्ययनम् ॥ १ ॥ २ अक्षीणं दीयमानमव्युच्छित्तिनवतोलोक इव आयो ज्ञानादीनां क्षपणा पापानां क्षपणमिति ॥ १ ॥ ३ नामस्थापनाइये मातृकापदसंग्रह कफन पर्ययभावे च तथा सप्तैवे एकका भवन्ति ॥ १ ॥ अध्ययन शब्दस्य अर्थः, 'एक' शब्दस्य सप्त निक्षेपाः For Parts Only ~14~

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 1059