Book Title: Aagam 03 STHAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 10
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-], मूलं [-] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: -25 श्रीस्थाना-तिरिति भावस्थानमिति । एवमिह स्थानशब्दोऽनेकार्थः, इह च वसतिस्थानेन गणनास्थानेन वाऽधिकार इति दर्शयि- स्थानागसूत्र- प्यते ॥ इदानीमङ्गानिक्षेप उच्यते, तत्र गाथा-"नामंग ठवणंगं दव्वंग चेव होइ भावंग । एसो खलु अंगस्सा निक्खेवोध्य यने वृत्तिः चिउब्धिहो होइ ॥१॥" ति, तत्र नामस्थापने प्रसिद्धे, द्रव्याङ्गं पुनद्रव्यस्य-मद्यौषधादेरङ्ग-कारणमवयवो वेति द्रव्याङ्गं स्थानाङ्ग भावस्य-क्षायोपशमिकादेरेवमेवाझं भावाङ्गामिति, देह भावाङ्गेनाधिकार इत्यपि दर्शयिष्यते, तत्र तिष्ठन्त्यासते वसन्ति योनिक्षेपाः यथावदभिधेयतयैकत्वादिभिर्विशेषिता आत्मादयः पदार्था यस्मिंस्तत् स्थानम्, अथवा स्थानशब्देनेहकादिकः सङ्ख्याभेदोऽभिधीयते, ततश्चात्मादिपदार्थगतानामेकादिदशान्तानां स्थानानामभिधायकत्वेन स्थानम्, आचाराभिधायकत्वादाचारवदिति, स्थानश्च तत्प्रवचनपुरुषस्य क्षायोपशमिकभावरूपस्याङ्गमिवार चेति स्थानाङ्गमिति समुदायार्थः ४ । तत्र च दशाध्ययनानि, तेषु प्रथममध्ययनमेकादित्वात् सङ्खचाया एकसख्योपेतात्मादिपदार्थप्रतिपादकत्वात् एकस्थानम् , तस्य च महापुरस्येव चत्वार्यनुयोगद्वाराणि भवन्ति, तद्यथा-उपक्रमो निक्षेपोऽनुगमो नयश्चेति, तत्र अनुयोजनमनुयोगः,-सूत्रस्यार्थेन सह सम्बन्धनम् , अथवा अनुरूपोऽनुकूलो वा यो योगो-व्यापारः सूत्रस्यार्थप्रतिपादनरूपः सोऽनुयोग इति, आह च-"अणुजोजणमणुजोगो सुयस्स नियएण जमभिधेयेण । वावारो वा जोगो जो अणुरूवो-13 &ाऽणुकूलो वा ॥१॥” इति, अथवा अर्थापेक्षया अणोः-लघोः पश्चाजाततया वा अनुशब्दवाच्यस्य सूत्रस्य योऽभिधेये | ॥३ ॥ १नामा स्थापना ज्यानं चैव भवति भानाम् । एष खलु आस्व निक्षेपश्चर्षिधो भवति ॥ १॥ २ इह व प्र. संबन्धः प्र. ४ अनुयोजनम-18 नुयोगः सूत्रस निजकेन यदभिधेयेन । व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा ॥१॥ ५सूत्रानुयोगापेक्षया पुस्त्वं. SARERatininemarana 'स्थान' एवं 'अंग' पदस्य निक्षेपा:, ~9~

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 1059