Book Title: Aagam 03 STHAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 8
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-], मूलं [-] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: CALC वात्तः द्वाराणि श्रीस्थाना- द्राक्षायिकादिको भावो मङ्गलं, यत उक्तम्-"नोआर्गमओ भावो सुविसुद्धो खाइयाइओ" त्ति, अधवा षष्ठाध्ययनादिसूत्रं १ स्थाना 'छहिं ठाणेहिं संपन्ने अणगारे अरहई गणं धरित्तए' इत्यादि, अनगारस्य परमेष्ठिपश्चकान्तर्गतत्वेन मङ्गलत्वात्, सूत्रा-४ा ध्ययने भिधेयानां वा गणधरस्थानानां क्षायोपशमिकादिभावरूपतया मङ्गलत्वादिति, अन्तमङ्गलं तु दशमाध्ययनस्थान्तसूत्र | फलादि'दसगुणलुक्खा पोग्गला अणंता पण्णत्ते' तीहानन्तशब्दस्य वृद्धिशब्दवन्मङ्गलत्वादिति, सर्वमेव वा शारखं मङ्गलं, नि-15 जेरार्थत्वात् , तपोवत्, मङ्गलभूतस्यापि शास्त्रस्य यो मङ्गलस्वानुवादः स शिष्यमतिमङ्गलत्वपरिग्रहार्थ, मकालतया हित। परिगृहीतं शाख मङ्गलं स्याद् , यथा साधुः, इत्यलं प्रसनेनेति, इह च शास्त्रस्य मङ्गलादि निरूपितमपि तदनुयोगस्य | द्रष्टव्यम् , तयोः कथञ्चिदभेदादिति । अथेदानी समुदायार्थश्चिन्त्यते-तत्र स्थानाङ्गमित्येतच्छास्त्रनाम, नाम च यथार्थादिभेदात् त्रिविधं, तद्यथा-यथार्थमयथार्थमर्थशून्यं च, तत्र यथार्थं प्रदीपादि, अयथार्थ पलाशादि, अर्थशून्यं * डित्यादि, तत्र यथार्थ शाखाभिधानमिष्यते, तत्रैव समुदायार्थपरिसमाप्तेः, यत एवमतस्तन्निरूप्यते-तत्र च स्थानमङ्ग चेति पदद्वयं निक्षेपणीयमिति, तत्र स्थानं नामस्थापनादिभेदात् पञ्चदशधा, यदाह-"नामंठवणादविएखेतऽद्धी उँह उर्वरैती वसही । संजेमपैरंगहजोहे" अचलगणणसंधाभावे ॥१॥त्ति, तत्र स्थानमिति नामैव नामस्थानं, यस्य वा सचेतनस्याचेतनस्य वा स्थानमिति नाम क्रियते तद्वस्तु नाम्ना स्थान नामस्थानमित्युच्यते, तथा स्थाप्यत इति स्था-150 पना-अक्षादिः, सा च स्थानाभिप्रायेण स्थाप्यमाना स्थानमप्यभिधीयते, ततः स्थापनैव स्थानं स्थापनास्थानं, तथा दा॥२॥ १नोआगमतो भावः सुविशुद्धः क्षाविकादिकः । १ कथंचि दा.प्र. ३ अपिना अभ्यव्यपदेशा अपि. फलादिदवारस्य निरूपणं, मंगल-निरुपणं, 'स्थान' एवं 'अंग' पदस्य निरुपणं

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 1059