SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [-], उद्देशक [-], मूलं [-] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: चायमेवेति, यत उक्तम्-"तिवरसपरियागस्स उ आयारपकप्पनाममज्झयणं । चउचरिसस्स य सम्म सूयगडं नाम अंगति | ॥१॥दसकप्पब्यवहारा संवच्छरपणगदिक्खियरसेव । ठाणं समवाओऽवि य अंगे ते अह वासस्स ॥२॥ ति" अन्यथा &ादानेऽस्याज्ञाभङ्गादयो दोषा इति । तथा श्रेयोभूततयाऽस्य विघ्नसम्भवे तदुपहतशक्तयः शिष्या नैवात्र प्रवर्तेरनिति तदु-IX पशमाय मङ्गलमुपदर्शनीयम्, उक्तञ्च-"बहेविग्घाई सेयाई तेण कयमङ्गलोवयारेहिं । घेत्तब्बो सो सुमहानिहिव्व जह वा महाविज्जा ॥१॥” इति, मङ्गलं च शास्त्रस्यादिमध्यावसानेषु क्रमेण शास्त्रार्थस्याविघ्नेन परिसमाप्तये तस्यैव स्थैर्याय तस्यैवाव्यवच्छेदाय च भवतीति, तदुक्तम्-"तं मंगलमाईए मज्झे पज्जन्तए य सत्थस्स । पढम सत्यत्याविग्धपारगमणाय निद्दिडं ॥१॥ तस्सेव य थिज्जत्थं मज्झिमयं अंतिमंपि तस्सेव। अब्बोच्छित्तिनिमित्तं सिस्सपसिस्साइवसस्स ॥२॥"त्तिा तत्रादिमङ्गलं 'सुयं मे आउसं ! तेणं भगवयेत्यादिसूत्रं, नन्द्यन्तर्भूतत्वात् श्रुतशब्दस्य, भगवद्बहुमानगर्भवाद्वा आयुष्मता भगवतेत्यस्य, नन्दीभगवद्बहुमानयोश्च मङ्गचते-अधिगम्यते वाञ्छितमनेनेति मङ्गलार्थस्य युज्यमानत्वादिति, मधमङ्गलं पञ्चमाध्ययनस्यादिसूत्रं 'पंच महब्बए इत्यादि, महात्रतानां क्षायिकादिभावतया मङ्गलत्वाद्, भवति हि त्रिवर्षपर्यायस्य तु आचारप्रकल्पनामाध्ययनम् । चतुर्वस्य च सम्बक सूत्र नामामिति ॥ १॥ दशाकल्पव्यवहाराः संवत्सरपचकदीक्षितस्यैन । | स्थानानं समवायोऽपि चाडे ते अध्वर्षस्य ॥२॥ २ बहु विनानि श्रेयांसि तेन कृतमलोपचारैः । प्रहीतव्यः स सुमहानिधिारव यथा वा महाविद्या ॥१॥ २ सन्मालमादौ मध्ये पर्यन्ते च शास्त्रम । प्रथम शात्रा (नस्या)विघ्नपारगमनाय निर्दिष्टम् ॥१॥ तस्यैव च स्थैया मध्यममन्यमपि तवैव । अयुच्छि-1 प्रतिनिमितं शिवप्रशिष्यादिवंशे ॥२॥४मालमादिसूत्रमिति योगः. फलादिद्वारस्य निरूपणं, मंगल-निरुपणं, ~6~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy