Page #1
--------------------------------------------------------------------------
________________ सिरिनेमिचन्दभाण्डागारिकविरयं ससिय-पयरणं
Page #2
--------------------------------------------------------------------------
________________ श्री नेमिचन्द्र - भाण्डागारिककृतं सटीकं श्री सट्ठिसयपयरणं : संकलक : पूज्यपाद - पंन्यासप्रवर- श्रीजयदर्शनविजयगणिवर्यः : प्रकाशक : श्री जिनाज्ञा प्रकाशन C/o. डिम्पलभाई जे. शाह 'कृपा' 4/a, श्रेयांसनाथ सोसायटी विभाग- 1, रमण - स्मृति फ्लेटनी बाजुमां, वासणा अमदावाद- 380007
Page #3
--------------------------------------------------------------------------
________________ ग्रन्थ : श्री सट्ठिसयपयरणं ग्रन्थकार : श्री नेमिचन्द्रभाण्डागारिक संकलक : पू. पंन्यासप्रवरश्रीजयदर्शनविजयजी गणी प्रकाशन वर्ष : वि.सं. 2066 : प्राप्तिस्थान : श्री जिनाज्ञा प्रकाशन C/o. डिम्पलभाई जे. शाह 'कृपा' 4/o, श्रेयांसनाथ सोसायटी विभाग-1, रमण-स्मृति फ्लेटनी बाजुमां, वासणा - अमदावाद-380007 : मुद्रक : टाइपोग्राफिक्स, 108, सिल्वर ओक्स बिल्डिंग, महालक्ष्मी चार रास्ते, अमदावाद
Page #4
--------------------------------------------------------------------------
________________ * सुकृत लाभार्थी धर्मतीर्थप्रभावक pU.A.bha. श्रीमद् विजय मित्रानन्दसूरीश्वरजी महाराजाना पट्टधररत्न वात्सल्यनिधि pU.A.bha. श्रीमद् विजय महाबलसूरीश्वरजी महाराजाना पट्टधररत्न प्रवचनप्रदीप pU.A.bha. श्रीमद् विजय पुण्यपालसूरीश्वरजी महाराजाना शिष्यरत्न पू. मुनिराज श्री भुवनभूषणविजयजी म.सा. आदि ठाणाना सुरत छापरीया शेरी - ललिताबहेन लल्लुभाई झवेरी पौषधशाळाना आंगणे सं. 2057ना चातुर्मास दरम्यान श्रीसंघमां थयेल अद्भुत आराधनानी अनुमोदनार्थे पुनः प्रकाशन पामता "श्री सिय payara'nA प्रकाशनमां संघना ज्ञाननिधिमांथी संपूर्ण लाभ लेवामां आव्यो छे. प्राचीन प्रकाशनोमां आ रीते ज्ञानखातानो सदुपयोग करवा द्वारा श्री संघे दर्शावेली जागृतिनी अमो अनुमोदना करीए छीए. आपणी मर्यादा मुजब ज्ञानद्रव्यनो सव्यय करवा द्वारा श्रीसंघ भविष्यमां पण शास्त्रोने प्रवाहित राखवामां सदा तत्पर रहेशे एवो अमने विश्वास छे. श्री जिनाज्ञा प्रकाशन, अमदावाद. - आ पुस्तक ज्ञानखातामांथी प्रकाशित थयुं छे तेथी श्रावकोए योग्य नकरो भरी आनो उपयोग करवो. (3)
Page #5
--------------------------------------------------------------------------
________________ प्रकाशकीय.... वर्तमान सदीना अजोड शासन प्रभावक-संरक्षक, सुविशालगच्छाधिपति अमरयुगपुरुष पूज्यपाद आचार्य देवेश श्रीमद् विजय रामचन्द्र सूरीश्वरजी महाराजाना पट्टालंकार सिद्धांतनिष्ठ-नीडर वक्ता पूज्यपाद आचार्यदेव श्रीमद् विजय रविचन्द्रसूरीश्वरजी महाराजाना प्रभावक पट्टालंकार पूज्यपाद पंन्यासप्रवरश्री जयदर्शनविजयजी गणिवर्यश्रीना मार्गदर्शन मुजब अमे 'श्री सक्रिसय पयरण' नामनो आ ग्रंथ प्रगट करी रह्या छीए. पू. पंन्यासप्रवरश्री भुवनभूषणविजयजी म.sA.e आ ग्रंथ फरीथी छपाववानुं नक्की कर्युं हतुं. ते माटे पूर्व प्रकाशित सटीक आ ग्रंथनो गुजराती अनुवाद तेओश्रीए मुमुक्षु मीनाबहेन पासे करावी राखेलो. पूर्व प्रकाशनना संशोधक न्यायतीर्थ - व्याकरणतीर्थ पंडित श्री हरगोविंददास हता. तेमणे वाराणसीना श्री कुशळचंद्र गणि बृहस्पुस्तकालयमांथी त्रण हस्तप्रतो प्राप्त करी तेना आधारे संशोधन कर्युं हतुं. आ संशोधित ग्रंथ मुनिश्री मोहनलालजी जैन ग्रंथमाळा नं. 2 रूपे वि.सं. 1973मां प्रकाशित थयो हतो. पू. पं.श्री भुवनभूषण वि.ma.e पू.पं.श्री जयदर्शन वि.म.ने ए बधुं प्रकाशित करवा माटे आपता तेओश्रीए नवेसरथी मूळ - टीका - भाषांतरनो क्रम गोठवी ग्रंथ तैयार कर्यो. अन्य उपयोगी सामग्री पण संमिलित करी. बहु ओछा समयमां आ ग्रंथ अमो प्रगट करी शक्या छीए ते अमारा मार्गदर्शक पू. पंन्यासजी भगवंतनो उपकार छे. आ ग्रंथना परिशीलनथी सौ कोई आत्मा पोताना समक्तिने दृढ बनावे अने परंपराए सिद्धि गतिने वरे तेवी भावना. श्री जिनाज्ञा प्रकाशन, अमदावाद.
Page #6
--------------------------------------------------------------------------
________________ ग्रंथ अने ग्रंथकार ग्रंथोनी रचना करनारा मोटा भागे गीतार्थ महापुरुषो होय छे. एमना रचेला ग्रंथो ज सुविहित महापुरुषोमां मान्य बने छे. बहु ओछा श्रावको थया छे, जेमणे श्रवण अने गीतार्थोना सानिध्य द्वारा गीतार्थता पोतानी कक्षा मुजब प्राप्त करी होय. जेओ एवा गीतार्थ श्रावक बन्या छे तेमां पण ग्रंथरचना to ko'ka ko'ka श्रावकोए ज करी छे. श्रावकनी आवी रचना पर पाछी गीतार्थ महापुरुषनी महोरछाप लागवी जोईए. "श्री सक्रिसय पयरणं ग्रंथ गीतार्थ भगवंतनी महोरछाप मेळववा भाग्यशाळी बन्यो छे. ग्रंथना कर्ता छे श्री नेमिचंद्र नामना श्रावक. एना पर टीका एक नहि पण be be टीकाओ रचाई छे. एक टीका तो आमां छपाई छे. अने बारमी कारिकामां आ ज टीकाकार एम लखे छे के "त्ति षष्टिशत वृदवृत्त' आना द्वारा ख्याल आवे छे के आ टीका करता पण मोटी टीका आ ग्रंथ पर रचाई हती. छतां आ टीकाना कर्ता कोण छे तेनुं नाम क्यांय मळतुं नथी. श्री मोहनलाल दलीचंद देसाई "जैन साहित्यनो संक्षिप्त इतिहासमां 493मां पारामां लखे छे "खरतरगच्छीय जिनपतिसूरिए श्रेष्ठि नेमिचंद्र भांडागारिकने जैन धर्मी करेल हतो. ते श्रेष्ठिए ससिय (षष्ठि शतक) नामनो उपदेशमय प्रकरण ग्रंथ प्राकृतमां रो." टीका अंगे माहिती आपता तेओ 744मां पारामां लखे छे के "सं. 1501मां खरतरगच्छीय साधुनंदनना शिष्यो तपोरत्न अने गुणरत्न नेमिचंद्र भंडारीकृत षष्टिशतक पर टीका रची के जेने ख. जिनभद्रसूरिए शोधी. कर्ताना दीक्षागुरु जिनोदय, विद्यागुरु विनयप्रभ-विजयतिलक-साधुनंदन अने मुनिशेखर तथा व्रतगुरु क्षेमकीर्ति हता." आ टीका ज कदाच "ब्रहवृत्ति' होई शके छे. जोके षष्टिशतकनी एक अलग हस्तप्रत श्री सिद्धक्षेत्र जैन साहित्यमंदिरना श्री मोहनसूरीश्वरजी शाससंग्रहमां छे. हस्तप्रत 7र पानानी छे. पण ते उपर जणावेली टीका होय तेम जणातुं नथी. आ ग्रंथने महत्त्व ए बाबतथी मळे छे के पू. महामहोपाध्याय श्री यशोविजयजी महाराजानो श्री ज्ञानसार नामनो ग्रंथ छे तेनी ज्ञानमंजरी नामनी टीका उपा. श्री देवचंद्रजी महाराजे रची छे. आ टीकामां तेओश्रीए साक्षीपाठो अनेक स्थळे आप्या छे. तेमां नवमा क्रियाष्टकनी आठमी गाथानी टीकामां रूति पछातवरने एम लखीने आ सक्रिय पयरणनी 18मी गाथा टांकी छे. एमना जेवा महापुरुष पण ज्यारे आ ग्रंथने आधार तरीके टांके त्यारे आ ग्रंथनुं मूल्य केवुं होय ते सहेजे कल्पी शकाय छे. क्यारेक श्रावक पण एवी रचना करे छे के जेने घणा महापुरुषो पण समर्थन आपे. खरतरगच्छना श्रावक होवा छतां तेमणे गच्छनी एक पण वातने आ ग्रंथमां दाखल करवानी चेष्टा करी नथी. जे कंई तेमणे गीतार्थ भगवंतोना श्रीमुखे सांभळेलुं तेने पोतानी मृतिना आधारे गाथाओमां अवतरित कर्युं छे. आ ग्रंथने वांचता ते समयनी परिस्थितिनो आपणने थोडो अंदाज आवे छे. केटलाक श्लोकोनी वात जरा जई लईए. (5)
Page #7
--------------------------------------------------------------------------
________________ जे पापनवमी पर्वमां लाखो बकरां-पाडाओ हणाय छे ते पण पर्वने श्रावको पूजे छे ते वीतरागनी हीलना छे." (कारिका-76) ते समयनुं वातावरण केवुं हशे के आवा हिंसात्मक पर्वने श्रावको पण मानवा लागी जाय. जयारे तुच्छ स्वार्थ मगज पर सवार थाय त्यारे आवी हिंसाने पण मान्यता आपवा जीव तैयार थाय. जे गृह कुटुंबनो मालिक थईने अहीं आ नैवेद्य चडावुं, अहीं विवाहादिमां आ विधि करवो' इत्यादि मिथ्यात्वनी स्थापना करे छे तेना वडे आखोए वंश अने ते पोतेय भवसमुद्रमां नंखायो छे.' (कारिका-77) कडवा चोथ, नवमी, वत्सबारसी, pitRone पिंडदान वगेरे लौकिक-लोकोत्तर अने मिथ्यात्वना भावने सूचवनारां पर्वो जे करे छे. तेओमां सम्यकत्व नथी. (कारिका-78) अहीं कडक शब्दोमां मिथ्यात्वमां कुटुंबने नाखनारा घरना मोभीनी खबर लई नांखी छे. ते वखते आवुं नजरे चढता समकितना पक्षपाती आ श्रावक व्याकुळ बनी गया छे. आजनी वात विचारीए तो गृहपति करता यतिपतिओ पण कारिका-77मां निषेधेली विधिओ सामेथी सूचवता थई गया छे. वात एथी पण आगळ वधे छे. समक्तिमिथ्यात्वनी वात करनारा उपर तिरस्कार पेदा करवानुं भयानक कृत्य पण आजे चाले che. eka to ayogya प्रवाह पेदा करवो अने तेनो विरोध थाय तो विरोध करनाराने बदनाम करवा : आ बधुं बेधडक चाले छे. आ भंडारीजी आजे हयात होत तो घणी नवी कारिकाओ रचाई गई होत. श्री धर्मदास गणी वडे रचायेला उपदेशमाळाना सिद्धांतने बधा श्रमणो अने श्रावको माने छे, भणे छे अने भणावे छे. ते ज सिद्धांतने अभिमान अने मोहरूपी भूतो वडे ठगायेला केटलाक अधमजीवो क्रियाथी हलना पमाडता हा! दुःखोने गणकारता नथी. (कारिका 96-97) श्री धर्मदास गणी भगवंतने न माननारा आजना काळमां देखाता नथी. ते काळमां भंडारीजीने नजरे पडता हता. कई रीते तेओ आ महापुरुषनो तिरस्कार करता हता तेनी वात टीकामां जणावी छे. समजी शकाय छे के ते काळमां चैत्यवासीओनुं जोर भयंकर हतुं. चैत्यवासीओनी चामडी उतरी जाय तेवा चाबखा श्री धर्मदास गणी भगवंते उपदेशमाळामां लगाव्या छे. ए ALI चामडीना चैत्यवासीओथी सहन न थाय एटले तेनी सामे पड्या होय ते बनवा जोग छे. भंडारीजीना सुपुत्र आचार्यश्री जिनेश्वरसूरि ma.e चैत्यवासीओने लगावेली लपडाक प्रसिद्ध छे. पछी आ भंडारीजी केम बाकी रहे! कारिका 103-104-105मां पोतानी माध्यस्थ वृत्तिने बतावी छे. छतां तेमां शुद्धनो पक्षपात ऊडीने आंखे वळगे तेवो छे. बापदादाथी चैत्यवासीओने मानता आव्या होय अने जाणीने पण तेमने छोडता नथी तेनी पण सारी एवी खबर लई नांखी छे. सुगुरुने ज वंदन करवुं ईत्यादि वातो पण अभुत लखी छे. आजे सदीओ जूना आ भगवानना मार्गने नवो कहेवामां आवे छे अने लोकोने भडकाववामां आवे छे. ते केटलुं ayogya che.
Page #8
--------------------------------------------------------------------------
________________ कारिका 107मां तत्कालिन एक महात्मानी अद्भुत स्तुति करी छे. ते समये श्री जिनवल्लभ नामना गुरुवर हता जेओ चैत्यवासमां दीक्षित बन्या पछी साचुं समजीने सुविहितशिरोमणि pU.A.zrI अभयदेव सू.म. पासे चैत्यवासनो त्याग करीने आवी गया हता. ते समयना शुद्ध प्ररूपक अने क्रिया कठोर मुनिवरो - सूरिवरो वच्चे आमनुं पराक्रम अप्रतिम हतुं. कारिका 110-111मां मरण पाछळना शोकना रीवाजने बहु तार्किक रीते फटकार्यो छे. आजे पण क्यांक क्यांक जोवा मळतो मरणना शोकनो रीवाज ते समये पण बहु फूल्यो-फाल्यो हशे तेवुं अनुमान थाय छे. जगतमां तो आवा कर्मबंध करनारा रीवाजो चाले तेमां नवाई न होय पण जिनशासनमां ज्यारे तेनो प्रवेश थाय त्यारे तेने पडकार्या विना चाले तेम नथी. आ विरोध तद्दन योग्य ज छे. कारिका 119-120-121-122मां त्रण प्रकारना जीवोनी वात खूब सरस करी छे. (1) जेओ राज्य-धनादिने अतिपापयुक्त जाणीने भवना भयथी तेनो त्याग करे छे ते धन्य जीवो छे. (2) जेओ सत्त्वरहित, धन-स्वजनादिथी मोहित अने लोभी जीवो उदरभरण माटे पाप सेवे छे तेने अधमजीवो कहेवाय. (3) त्रीजा अधमोमांय अधम जीवो ते छे के जेओ कारण विना अज्ञान, गर्व वडे उत्सूत्र बोले छे. तेमना पांडित्यने धिक्कार छे. आमां उत्सूत्रभाषणना पापने सौथी चढियातुं बतावी एम कहे छे के गृहस्थो तो बिचारा घर-परिवारना रागथी तेओने पोषवा माटे पाप करे छे पण उत्सूत्र भाषण मजबूरीथी करवुं पडतुं नथी. तेमां क्यां तो अज्ञानता होय छे, क्यां तो गर्व नडतो होय छे. आ उत्सूत्रभाषण करनारा जीवो गृहस्थ करता पण वधु पाप बांधता होय छे. उत्सूत्रभाषणथी बचवा माटे ते पछीनी कारिकामां पण सारी वातो लखी छे. कारिका 144मां देव-गुरुनी भक्तिना विषयमां जणाव्युं छे के "A मारा पूर्वजोए कराव्युं छे. आने छोडीने बीजा चैत्यमां पूजादि कोण करे ? हुं जीवुं त्यां सुधी में करावेली प्रतिमानी आगळ ज बलि वगेरे करवुं." आ देवविषयक वात थई. गुरुना विषयमां जणाव्युं छे के "बन्नेनुं सुविहितपणुं, गुणवानपणुं, तुल्य होवा छतां पण पोते आदरेला गुरुओनुं बहुमान करवुं अने इर्ष्याथी बीजानुं अपमान करवुं." आवा प्रकारे मान-कषाय नडे तो समजवुं के आ पूर्वनुं duRRrita che. माणस पोताना मनमां जे अयोग्य विचारतो होय अने पछी तेवुं आचरण पण करतो होय तेना तरफ बराबर दिशासूचन कर्युं छे. आ मारुं देरासर छे एवा रागथी विशेष भक्ति करवी अने आ बीजानुं छे एवी अवज्ञाथी त्यां भक्ति न करवी H आ मोटुं अज्ञान छे. विधिपूर्वक स्थपायेला भगवान दरेक आपणा ज कहेवाय. तेमां मारा (7)
Page #9
--------------------------------------------------------------------------
________________ तारानो भेद न कराय. ए ज रीते गुरु पण जो बन्ने सुविहित ज होय, गुणवान ज होय तो तेमां पण ईर्षाना भावथी भेद पाडवो ए पण गुरुनी अवज्ञा ज छे, आमां विवेक बहुं सूक्ष्म जोईए. ज्यां भगवान देखाया त्यां पूजा करवा मंडी पडे. भगवान कया छे, कोणे प्रतिष्ठित कर्या छे, गृहस्थ के सुविहित आचार्यो ? मर्यादा केवी सचवाय छे? आ बधानो विवेक जराय करे नहि. तेय खोटुं अने मारा-ताराना भेद साथे सुविदितथी प्रतिष्ठित भगवाननी भक्ति न करे तेय खोटुं. ए ज रीते ज्यां कपडां देखायां त्यां page लागवा मांडे, ढळी पडे, लळी पडे तेय गांडपण छे अने बन्ने सरखा सुविहित - गुणवान होय छतां पक्षपात करे तेय गलत छे. विवेक बधे जोईए ज. आवी घणी बधी वातो आमां कहेवामां आवी छे. शांत चित्ते, मध्यस्थ भावे, आत्म सापेक्ष आनुं अध्ययन करवामां आवे तो जरूर लाभ थशे. आ ग्रंथमां श्रावक पण जे विवेक राखी शके छे ते विवेक जो श्रमणो पण राखता थाय तो उसूत्र भाषण, सांसारिक लालसाओने पोषवाना मार्गो दर्शाववानुं पाप करता बंध थई जाय. लोकोने माटे दीक्षा नथी लीधी. आत्मकल्याण करवा दीक्षा लीधी छे. लोकोने राजी राखवा तेमनी लालसाओ पोषवी ए साधुजीवननो मार्ग नथी. गृहस्थो तो लालसा लईने जीवे ज छे. तेमनी लालसा बहेकाववानी के पोषवानी न होय, तेने लालसामांथी बहार काढवानो होय. आ कार्य साधु सिवाय बीजो कोण करी शके ! आ ग्रंथने ध्यानमां लईने ग्रंथ रचवा सुधीनी पात्रता कदाच न प्रगटे तोय सौ श्रावको गीतार्थ-सुविहित गुरुभगवंतोनी देशना सांभळी पोताना बोधने माटे गुजरातीमां पण नोंध करता थाय, ए नोंध वांचता रहे, तेना पर चिंतन करता रहे अने पोताना जीवनमां तेनो शक्य अमल करवानुं चालु करे तो जरूर आत्मकल्याण साधी शके. तेनी लखेली नोंध पाछळथी तेना संतानोने मळे, तेओ पण वांचे-विचारे-जीवनमां उतारे तो नवी कल्याणनी परंपरा सर्जाय. श्रावक संघमां आ ग्रंथना माध्यमे जागृति आवे अने श्रावक संघ पण शास्त्रोना ज्ञाता बने तेवी शुभकामना... वि. सं. 2066, चैत्र वद 5, पालीताणा - पंन्यास जयदर्शनविजय गणी ता क. पालीताणाना साहित्यमंदिरना श्री विजय मोहनसूरीश्वर शाससंग्रहमां बीजी पण एक षष्टिशत प्रकरणनी 10 पानांनी पंचपाठी हस्तप्रत पण मारा जोवामां आवी छे. आ हस्तप्रतमां छेद सप्यु छ इति तपागच्छाधिराजश्री सोमसुंदरसूरिविरचितषष्टिशतकप्राकृतबालावबोधोपरि संस्कृतः d: I एटले के तपागच्छाधिपति पू. आचार्यश्री सोमसुंदरसूरि महाराजाए षष्टिशतक प्रकरण पर प्राकृत बालावबोध बनाव्यो हतो तेना परथी आ संस्कृत कर्युं छे. पू. A. श्री सोमसुंदर सू.ma.e वि. सं. 1496मां षष्टिशतक - बालावबोध ग्रंथ रच्यो हतो एवो उल्लेख त्रिपुटी महाराजे पोताना जैन परंपराना ईतिहास भाग-3मां कर्यो छे. एक खरतरगच्छना श्रावके पण मार्गस्थ ग्रंथरचना करी होय तो तपागच्छाधिपति पण तेना पर बालावबोध रचे छे. तपागच्छाधिपतिनो आ केवो मार्गप्रेम - प्रवचनराग che ! (8)
Page #10
--------------------------------------------------------------------------
________________ थोडुं आनुषंगिक... [श्री षष्टिशत प्रकरणना कर्ता श्री नेमिचन्द्र भांडागारिक खरतरगच्छना आचार्य श्री जिनपति सूरीश्वरजी महाराजथी प्रतिबोध पाम्या हता. तेमना सुपुत्रे आ आचार्यश्री पासे ज दीक्षा अंगीकार करी हती अने पाछळथी आचार्यश्री जिनेश्वरसूरि महाराजना नामे आ ज आचार्यश्रीना पट्टधर बन्या हता. एथी ए बंने आचार्य भगवंतोनो परिचय जैन परंपरानो ईतिहास भाग-3मां त्रिपुटी महाराजे जे रीते आप्यो छे ते तेमना ज शब्दोमां अहीं रजु करवामां आवे छे. अने गच्छस्थापक कोण? ए विषयमां पण त्रिपुटी महाराजे घणो उहापोह कर्यो छे तेमां आचार्यश्री जिनपति सु.म.नुं नाम पण आवे छे एटले तेमनुं ए संशोधन पण तेमना ज शब्दोमां अहीं प्रस्तुत गणाशे. सौ कोई मध्यस्थभावे आ विगतने जाणे, समजे, विचारे अने वास्तविक्ता सुधी पहोंचे तेवी भावना राखीए छीए. ईतिहास हंमेशा अटपटो होय छे. ईतिहासथी आघा रहेनारा पण कशुं पामता नथी अने ईतिहासने ज माथे लईने फरनारा पण गोटाळे चढी जाय छे. इतिहासनो संतुलित स्वीकार उपकारक बने - संकलको खरतरगच्छ छेल्लां 200 वर्षोमां वडगच्छ, देवाचार्यगच्छ, तपगच्छ, अंचलगच्छ अने खरतरगच्छमां अनेक प्रभावक आचार्यो अने मुनिवरो थया. तेमां जैनधर्मना संरक्षणमां खरतरगच्छनो फाळो पण कींमती छे, परंतु ऐतिहासिक ग्रंथो, ते गच्छना आचार्योना ग्रंथो तथा खरतरगच्छनी पट्टावलीओमां घणी एक ऐतिहासिक विगतोमां एकता नथी. ए एक जटिल वस्तु छे. तेमांना केटलाएक विसंवादो नीचे मुजब छे 1. खरतरगच्छनी जुदी जुदी पट्टावलीओमां गुरुपरंपरा जुदी जुदी जोवा मळे छे. खरतरगच्छनी पद्यपट्टावलीमां अने महो. क्षमा कल्याणनी पट्टावलीमां पण पट्टानुक्रम विभिन्न छे. 2. A. अभयदेवसूरि पोतानी नवांगीवृत्तिमां पोताने A. जिनेश्वर तथा A. बुद्धिसागरना पट्टधर बतावे छे, ज्यारे पट्टावलीकारो तेमने जिनचंद्रनी पाटे गोठवे छे 1. पूरणचंदजी नाहरे खरतरगच्छ पट्टावली संग्रह' प्रकाशित कर्यो छे. तेमां सं. 1582 नी एक पद्य पट्टावली अने त्रण गघ पट्टावलीओ छपावी छे. "जैन श्वेतांबर कोन्फरन्स हेरल्ड पुस्तक : 14, अंक: 4, 5, 6, पृ. 163 वगेरेमां नाहरजीना भंडारनी हस्तलिखित खरतरगच्छनी पट्टावलीनो परिचय छे. श्री अगरचंदजी नाहटाए ऐतिहासिक "जैन काव्य संदोह' प्रकाशित कर्यो छे. तेमां अनेक भाषामां पट्टावलीओ छपावी छे. सिंधी जैन ग्रंथमाळाए सं. 2013मां खरतरगच्छ बृहद् पट्टावली' प्रकाशित करी छे, जेमां सं. 130पनी युगप्रधानाचार्य पट्टावली अने सं. 158-लगभगनी "वृद्धाचार्य प्रबंधावली' छपावी che. (9)
Page #11
--------------------------------------------------------------------------
________________ अने दर चोथी पेढीए A. जिनचंद्रनुं नाम राखवानुं जोडे छे. जुओ. प्र. 36, पृ. 170) 3. A. अभयदेवसूरि नवांगीवृत्तिओमां, A. देवप्रभकृत "महावीरचरियमां, A. चक्रेश्वर तथा A. वर्धमानसूरिना प्रतिमालेखोमां पोताने चंद्रकुलना, वडगच्छना अने सुविहितशाखाना जणावे छे, ज्यारे पट्टावलीकारो तेमने खरतरगच्छना लखे छे अने A. जिनहंस तो A. उदूद्योतनसूरिने पण खरतरगच्छमां गोठवे छे. 4. नेमिकुमार पोरवाल सं. 1138नी visasAvasmayabhASya'nI टीकानी पुष्यिकामां A. जिनवल्लभने अने A. जिनवल्लभ पोताना प्रश्नोत्तरषष्टिशतक' तथा aSTasaptati'mAM पोताने A. जिनेश्वरना शिष्य बतावे छे. वळी, सुविहित A. देवभद्र तेमने सं. 1167 मां आचार्यपद आपे छे, त्यारे A. अभयदेवसूरिनी पाटे तेओना हाथे स्थापेला A. वर्धमानसूरि विद्यमान हता (प्रक. 36, पृ. 173). एटले तेमनी पाटे बीजा आचार्योनी जरूरत नहोती छतां पट्टावकारो A. जिनवल्लभने A. अभयदेवनी पाटे गोठवे छे. 5. "prabhAvakacarita'nA उल्लेखथी स्पष्ट छे के, सुविहित साधु-परंपरा प्राचीन काळथी चालु हती ज. ते साधुओनो मात्र पाटणमां प्रवेश थतो नहोतो. A. जिनेश्वर तथा A. बुद्धिसागरे पाटणमां आवी वाद-विवाद करीने नहीं परंतु पोताना त्याग, तप अने ज्ञानना ओजसथी पाटणना राजा तथा प्रजाना दिलमां सुविहित परंपरानी प्रतिष्ठ जमावी हती. माजी दुर्लभराजे पण शास्त्रार्थ के तेना विजयना कारणे नहीं, परंतु तेओनी पवित्र जीवनचर्याना कारणे चैत्यवासीओने बहुमानथी समजावी तेओनी सम्मति मेळवी उपाश्रय बनाववानी आज्ञा आपी. (जुओ प्र. 35, पृ. 57-58), ज्यारे पट्टावलीकारोए आ प्रसंगे शास्त्रार्थ कर्यानुं जणाव्युं छे अने ए विजयना उपलक्षमां खरतर बिरुद गोठवी दीधुं छे. 6. इतिहास कहे छे के, पाटणमां सं. 1078 थी सं. 1120 सुधी भीमदेव पहेलानुं राज्य हतुं, छतां पट्टावलीकारोए सं. 1080मां राजा दुर्लभनी सभामां शास्त्रार्थ तथा खरतर बिरुदने वर्णव्यां छे. 7. श्री नाहरजीनी पघपट्टावलीमां सं. 1024मां दुर्लभरायनी सभामां, वृद्धाचार्य पट्टावलीमां सं. 1024मां दुर्लभराजाना राजयमां, पहेली अढारमी सदीनी गद्यपट्टावलीमां सं. 1080मां दुर्लभराजानी सभामां, बीजी सं. 1830नी महो. क्षमाकल्याणनी पट्टावलीमां सं. 1080मां दुर्लभराजानी सभामां, त्रीजी सं. 1680नी पट्टावलीमां प्राकृत कवितना आधारे सं. 1024मां दुर्लभराजनी सभामां , श्रीयुत नाहटाजीना "ऐतिहासिक जैन काव्यसंदोहना पृ. 45, गाथा : 14, 15, 16मां सं. 1204मां दुर्लभराजनी सभामां, सं. 1207मां 84 वादय, खरतर बिरुद, 2. वर्षाथ्यि-पक्षाप्र-शिप्रमाणे सेपेड यूः वरतवः । rU8 / 2. सववीसे वजीरे । 3. दससयचिहुवीसेहि, नयर पाटण अणहिल्लपुरि, सुविहितखरतरगच्छबिरुद ॥ 1 ॥ (10)
Page #12
--------------------------------------------------------------------------
________________ नाहरजीना भंडारनी प्रतिमां सं. 1204मां पाटणमा खरतर बिरद मळ्यानो उल्लेख छे. आ रीते पट्टावलीओमां मोटो विसंवाद छे. युगप्रधानाचार्य गुर्नावलीमां A. जिनेश्वरसूरिने खरतर बिरुद मळ्यानो उल्लेख नथी. 8. सं. 1280 नो आबुरास, सं. 1290 नी प्रबंधावली, सं. 1405 नो A. राजशेखरनो प्रबंधकोश, सं. 1466नी A. मुनिसुंदरसूरिनी गुर्नावली, सं. 1480 नो A. सोमसुंदरसूरिनो अब्दकल्प, सं. 1622 नो पं. कुलसागरगणिनो उपदेशसार वगेरे ऐतिहासिक ग्रंथोमां उल्लेख छे के, चार गच्छना आचार्योए आबु उपर सं. 1088मां विमलवसतिनी प्रतिष्ठा करी हती (जुओ, प्र. 35, पृ. 131; प्रक. 37, पृ. 237 थी 239-टिप्पणी). खरतरगच्छीय महो. जिनपालगणी "yugapradhAnAcAryagurnAvalI"mAM, A. जिनप्रभसूरि "vividhatIrthakalpa'mAM विमलवसतिना प्रतिष्ठापक तरीके A. वर्धमानसूरिने बतावता नथी ज, छतां पट्टावलीकारो तेना प्रतिष्ठापक तरीके A. वर्धमानसूरिने गोठवे छे. ए ज रीते अंचलगच्छना पट्टावलीकारो तेना प्रतिष्ठापक तरीके वलभीगच्छना A. सोमप्रभसूरिने बतावे छे. 9. खरतरगच्छनी पट्टावलीओमां फलोधितीर्थनी प्रतिष्ठा ताद्यवृत् बतावी छे. महो. क्षमाकल्याणक पर्वकथामां A. वादिदेवसूरिना वासक्षेपथी फलोधितीर्थनी स्थापना जणावी छे. छतां कोई कोई लेखक एनो यश खरतरगच्छने आपे छे. 10. आईन I अकबरी, बादशाही फरमानो, अकबर बादशाहे A. जिनचंद्रने आपेलुं मुलताननुं फरमान अने तत्कालीन ग्रंथोना आधारे नक्की छे के, पूआ. जगद्गर श्रीहीरविजयसूरिए सम्राट अकबरने प्रतिबोध कर्यो अने दयाप्रेमी बनाव्यो, ज्यारे पट्टावलीकारोए A. जिनचंद्र सम्राट अकबरने प्रतिबोध कर्यानुं जणाव्युं छे. 11. तुजके जहांगीरना उल्लेखथी स्पष्ट थाय छे के, बादशाह जहांगीर A. जिनचंद्रना पट्टधर उपा. मानसिंह (A. जिनसिंह) प्रत्ये नाराज हतो अने तेथी तेणे आगरामां तेमना यतिओनो विहार बंध कराव्यो हतो (जुओ, प्र. 44, जहांगीर). A. जिनचंद्र महो. विवेकहर्षगणि, 5. महानंद, पं. परमानंद वगेरेना सहयोगथी ते विहार खुल्लो कराव्यो हतो ज्यारे कोई कोई लेखक विहार बंध कराव्यानो दोष बीजाओ उपर ओढाडवानो प्रयत्न करे छे. 12. कलिकालसर्वज्ञ A. हेमचंद्रसूरीश्वर अने गूर्जरेश्वर कुमालपालनुं स्वर्गगमन सं. 122ल्मां थयुं हतुं. पट्टावलीमारो सं. 1178 थी 1231 सुधी तेओनी विद्यमानता बतावे छे. 13. सं. 1690नी खरतरगच्छीय पट्टावलीमां A. उद्योतनसूरिए गच्छवर्धक मुहूर्तमां A. वर्धमानने ज आचार्यपद आपवानुं जणाव्युं छे. ज्यारे खरतरगच्छनी बीजी पट्टावलीओ अने बीजा गच्छनी विभिन्न पट्टावलीओमां A. उदूद्योतनसूरिए A. सर्वदव वगेरे आठ आचार्योने आचार्यपद आपवानुं अने मंत्री विमल शाहने कोई संतान न होवानुं जणावेल छे.. 14. A. जिनदत्तसूरिनी स्वर्गवास तिथि माटे पट्टावलीओमां एकमत नथी. (11)
Page #13
--------------------------------------------------------------------------
________________ आवी रीते नाना-मोटा घणा मतभेदो ऊभा छे, एटले सत्यती तारववामां घणी ज कुशळता राखवी पडे तेम छे. आ विसंवादो केम पड्या ते एक नाजुक प्रश्न छे, छतां खरतरगच्छीय महो. यतिवर रामलालजी गणिनी रचनामांथी ते अंगे कंईक खुलासो मळे छे. तेओ "mahAjanavaMzamuktAvalI'mAM लखे छे - बिकानेरना कुलगुरु महात्मा अने वहीवंचाओए खरतरगच्छना A. जिनचंद्रसुरिनुं स्वागत कर्युं नहीं. आथी खरतरगच्छना श्रावक बिकानेरना मंत्री कर्मचंद्र बछावते तेओनी वहीओ अने वंशावलीओनो बळजबरीथी विनाश कर्यो. ते पछीथी नवी वहीओ, नवी वंशावलीओ अने नवी पट्टावलीओ तैयार करावी, vagere vagere. A वात साची होय तो स्पष्ट छे के, खरतरगच्छनी पट्टावलीओ सत्यता पर नहीं किन्तु गच्छराग पर निर्भर छे. आवी स्थितिमां खरतरगच्छनो इतिहास लखवामां बहु संभाळ राखवानी जरूर छे - गंभीर परिशीलननी जरूर छेः गच्छस्थापक कोण? आ सघळा विसंवादोना मूळमां खरतरगच्छना पहेला आचार्य कोण? ए ज मुख्य प्रश्न छे. एनो निर्णय थतां आमांना घणा विसंवादोनो आपोआप निकाल आवी जाय tema che, to आपणे तेनो विचार करीए. खरतरगच्छना आदि आचार्य कोण? एनी विचारणामां 1-A. जिनेश्वरसूरि सं. 1080 अने 2-A. जिनदत्तसूरि सं. 1204, बंने आचार्योनां नामो अपाय che to आपणे पहेलां ए तपासी लईए के, खरतरगच्छनी संस्कृति ए बंनेमांथी कोना तरफ वधु ढळे छे? (1) पं. सुमतिगणिए "गणधरसार्धशतकनी बृहवृत्तिमां A. जिनशेखरनुं चरित्र दर्शाव्युं छे तेमां खरतर बिरुद मळ्यानो उल्लेख नथी. (2) महो. जिनपतिए युगप्रधानाचार्य गुर्नावली' (खरतरगच्छ बृहद्गुर्नावली) रची छे, तेमां A. जिनेश्वरसूरिने खरतर बिरुद मळ्यानो उल्लेख नथी. (3) A. जिनेश्वरनी परंपराना सुविहित A. देवभद्र, A. चक्रेश्वर, A. वर्धमान, A. पद्मप्रभ वगेरे आचार्यो शिलालेखोमां अने ग्रंथोमां पोताने वडगच्छना बतावे छे ज्यारे A. जिनदत्तनी परंपराना आचार्यो पोताने खरतरगच्छना बतावे (4) A. जिनवल्लभना शिष्यो पोताने "मधुकरगच्छना बतावे छे अने A. जिनदत्तनी परंपराना आचार्यो पोताने खरतरगच्छना बतावे छे. (5) A. जिनेश्वरना शिष्यो वडगच्छनी सामाचारीने वफादार रहे छे. A. जिनदत्तना शिष्यो खरतरगच्छनी सामाचारीने वफादार रहे छे. (6) खरतरगच्छवाळा A. जिनेश्वरने नहीं किन्तु A. जिनदत्तसूरिने ज दादा (गच्छना आदि पुरुषो माने छे, तेमनी मूर्तिओ तथा पगलांनी स्थापना करे छे - पूजा करे छे, प्रतिक्रमणमां तेमनी ज आराधना kare che. (12)
Page #14
--------------------------------------------------------------------------
________________ (7) A. जिनेश्वर जैन शासनना कल्याणनी कामना करे छे. A. जिनदत्त विरो अने योगिनीओ पासे मात्र खरतरगच्छने माटे ज वरदान मागे छे. (8) A. जिनेश्वरना अनुगामीओ जैन संघनी रक्षा अने उत्कर्ष तथा जिनालयो बनाववा वगेरेने शासनसेवा माने छे, ज्यारे A. जिनदत्तना अनुगामीओ विशेषतः खरतरगच्छनी रक्षा अने उत्कर्ष तथा दादावाडी बनाववी वगेरेने शासनसेवा माने छे. (9) A. जिनेश्वरना शिष्योए कलिकालसर्वज्ञ A. हेमचंद्रसूरि अने परमाहित कुमारपाल महाराजाने धर्मना स्तंभ मान्या छे, ज्यारे A. जिनदत्तना संतानीओए तेओनी विरुद्ध कलम चलावी छे.' (10) गूजरश्वर कुमारपाले जैन संघनुं अने पाटणनुं ऐकय जोखमाय नहीं एटला खातर नवी सामाचारीवाळा जैन गच्छोने देशवटो आप्यो हतो, त्यारे A. जिनेश्वरना शिष्यो गुजरातमां ज रह्या हता अने A. जिनदत्तनो परिवार सं. 1204 पछी गुजरातनी बहार विचरतो हतो. A. जिनदत्त गुजरात बहार ज स्वर्गस्थ थया. ते पछी पण विमलवसहीनो जीर्णोद्धार, लूणवसतीनी स्थापना, वस्तुपालनो संघ अने प्रतिष्ठा, शत्रुंजयनो मोटो जीर्णोद्धार वगेरे धर्मौत्सवोमां ए परिवारनी उपस्थिति मळती नथी ए पण एक सूचक वस्तु छे. (11) A. जिनवल्लभे चित्तोड मंदिरनी प्रशस्ति अने प्रश्नोत्तर षष्टिशतक तेमज A. जिनदत्तसूरिए "गणधरसाईकशतक (गाथा : 76) वगेरेमां A. जिनेश्वरसूरिना प्रशंसाकाव्यो रच्यां छे खरां, परंतु A. जिनेश्वरसूरिथी खरतरगच्छ नीकळ्यो एवो ईशारो पण कर्यो नथी. सुविहित A. देवभद्रसूरिए तेमना "महावीरचरियंटमां स्पष्ट लख्युं छे के, A. जिनेश्वरथी खरतरगच्छ नहीं परंतु विमलतर एटले सुविहित श्रमण-परंपरा चाली छे. (12) A. जिनदत्तसूरि (सं. 1169)नी पहेलांना कोई पण ग्रंथ के शिलालेखमां A. जिनेश्वरथी खरतरगच्छ नीकळ्यानो उल्लेख मळतो नथी. ते पछीना ग्रंथोमां एवो उल्लेख थयो छे. 1. ततः शङ्कितो मनसि हेमाचार्यों न छोटयति, तदा हेमाचार्यभगिनी हेमश्री महत्तराऽस्ति, तयोत्कम्, 'छोटयन्तु' तैरुक्तम्, 'इदं लिखितमस्ति यः छोटयिष्यति तस्य जिनदत्तसूरिणामाज्ञाऽस्ति' तेन बीभेमि । महत्तरयोत्कम्, 'को जिनदतः ? न कोऽपि भवदीयसमो गच्छाधिपः, अहं छोटयामि, कुमारपालेन दत्तम् । तया छोटितमात्रे तत्कालं नेत्रद्वयं पतितम्, अन्धा जाता । पुस्तकं भाण्डागारे मुक्तम्, रात्रौ वहिर्लग्नः । सर्वं पुस्तकं प्रज्वलितम् । तत् पुस्तकमाकाशमार्गेण बौद्धानां समीपे गतम् । (सं. 1690 सुधीनी - सत्तरमी सदीनी खरतरगच्छ पट्टावली, थोडा फेरफार साथे महो. क्षमाकल्याणनी खरतरगच्छ पट्टावली) खरतरगच्छनी गद्य-पट्टावलीओमां A. जिनदत्त अने A. जिनेश्वर बीजाने ऊंचा बताववा अने कलिकालसर्वज्ञ हेमचंद्रसूरि तेमज गूर्जरेश्वर कुमारपालने नीचा बताववा माटे आवी वातो जोडी काढवामां आवी छे. परंतु A. जिनेश्वर बीजानो समय वि. saM1278 थी 1331 छे. ज्यारे हेमचंद्रसूरि अने मूरिश्वर कुमारपालनो समय सं. 1199 थी 1229 छे. साध्वी हेमश्रीनुं नाम पण कल्पित छे. आथी नक्की छे के पट्टावलीदारोए घणी घटनाओ गच्छरागथी ऊभी करी che. (13)
Page #15
--------------------------------------------------------------------------
________________ (13) ऐतिहासिक प्रबंधकारो A. जिनेश्वरने तेमज A. अभयदेवने प्रभावक आचार्यो माने छे, A. जिनवल्लभ के A. जिनदत्तने नहीं. (14) वृद्धाचार्य प्रबंधावली अने बीजी पट्टावलीओमां A. जिनेश्वरसूरिना चरित्र अंगे मोटो मतभेद (विसंवाद) छे. आ अने आ जातनां बीजां प्रमाणोना आधारे निर्विवाद मानवुं पडे छे के, खरतरगच्छनी स्थापनानुं श्रेय: A. जिनेश्वरने नहीं परंतु A. जिनदत्तसूरिने फाळे जाय छे. जो के A. जिनवल्लभे छ कल्याणकनी प्ररूपणा करी अने A. जिनदत्त तेमनी पाटे बेठा परंतु A. जिनदत्ते A. जिनवलल्मनी सामाचारीथी भिन्न समाचारी रची खरतरगच्छने जन्म आप्यो. आम छतां प्रभावकचरित्र, प्रबंधचिंतामणि, प्रबंधकोश वगेरे ऐतिहासिक ग्रंथोमां जे सर्वमान्य प्रभावकोनां चरित्रो छे, तेमां A. जिनदत्तनो उल्लेख नथी. परंतु तेमनामां एवुं सामर्थ्य हतुं के, तेमणे चैत्यवासीओ सामे टक्कर लीधी अने सं. 1204 मां एक स्वतंत्र बळवान गच्छ स्थापन कर्यो. तेओ खरतरगच्छना सर्व प्रथम आचार्य हता अने खरतरगच्छ पण आज सुधी तेमने वफादार रह्यो छे. ए ज कारण छे के, खरतरगच्छीओ तेमनां मंदिरो बंधावे छे, तेमनी मूर्तिओ के चरणपादुकाओने पूजे छे अने प्रतिक्रमणमां पण तेमने ज अचूक रीते संभारे छे. कहेवानी जरूर नथी के, खरतरगच्छ हशे त्यां सुधी A. जिनदत्तनुं नाम पण अमर रहेशे. A. जिनदत्तसूरिए विविध स्थानोमां जिनप्रतिमाओनी प्रतिष्ठा करी हती ते प्रतिमाओ के प्रतिमा लेखो आजे मळता नथी. परंतु केटलाएक यतिओए गुरुभक्तिथी के गुरुभक्तो पासेथी वधु नकरानी रकम मेळववानी लालचथी आवा प्रतिमालेखो कोतराव्या छे. सौ कोई जाणे छे के, पं. कल्याणविजय गणिए जाहेर लेखो आपी आ प्रतिमालेखोनो भ्रमस्फोट कर्यो छे - तेवा लेखो बनावटी होवानुं पुरवार कर्युं छे. (आत्मानंद प्रकाश) आ ज रीते कोई यतिए क स हेमचंद्रसूरिना नामना बनावटी प्रतिमा लेखो कोतराव्या छे. अमे आवा प्रतिमालेखो अजारीमां जोया हता अने त्यांना श्रीसंघने साफ जणाव्युं हतुं के आ लेखो बनावटी छे. खरतरगच्छनी पट्टावली : आ जिनदत्तसूरि उपर मुजब खरतरगच्छना आदि पुरुष छे एटले खरतरगच्छनी पट्टावली तेमनाथी शरू थाय छे. खरतरगच्छनी पट्टावली सामान्य रीते बे जातनी मळे छे - (1) सत्तरमी सदी सुधीना पट्टावलीकारोए पोतानी परंपरा "naMdIsUtra'nA वाचकवंश साथे जोडी दीधी छे. संभव छे के, तेमने पोतानी अखंड गुरु-परंपरानुं ज्ञान नहीं होय. (2) ओगणीसमी सदीना महो. क्षमाकल्याणे आ मुनिसुंदरसूरिनी "गुर्नावलीना आधारे गुरुपरंपरा जोडी छे. आ पट्टावली व्यवस्थित छे, तेथी खरतरगच्छमां आजे ते प्रामाणिक मनाय छे. 1. A. जिनवल्लभनी सामाचारीमां सामायिक तथा पौषधमां इरियावही पछी करेमि भंतेनुं विधान छे. आ जिनदत्तनी सामाचारीमां सामायिक तथा पौषधमां करेमि भंते पछी ईरियावहीनुं विधान che vagere taphAvata che. (jUo, rudrapallIpagaccha sAmAcArI) (14)
Page #16
--------------------------------------------------------------------------
________________ अहीं बंने जातनी पट्टावलीओ आपीए छीए - खरतरगच्छनी पट्टावली पहेली 1. भगवान महावीरस्वामी 2. गणधर सुधर्मास्वामी 3. आ जंबूस्वामी 4. आ प्रभवस्वामी 5. आ शठंभव 6. आ यशोभद्र 7. आ संभूतिविजय 8. आ भद्रबाहु 9. आ स्थूलभद्र 10.A महागिरि 11.A सुहस्तिसूरि 12. A. वजस्वामी 13.A आर्यरक्षित 14. आ दुर्बलिकापुत्र 15.A नंदी 16. आ नाग 17.A रेवती 18.A समित 19. आ षडिल्ल 20.A हिमवानुं 21. आ नागार्जुन 22.A गोविंद 23.A संभूति 24.आव लोहित्य 25.A पुष्पगणि 26. वाउमास्वाति 27.A जिनभद्र 28.A वृद्धवादी 29. आ सिद्धसेन 30.A हरिभद्र 31. आ देव 32.A नेमिचंद्र 33.A उद्योतन 34. आ वर्धमान 35.A जिनेश्वर, सं. 1024 36. आ जिनचंद्र 37. आ अभयदेव 38. आ जिनवल्लभ 39. आ जिनदत्त 40.A जिनचंद्र 41. आ जिनपति 4र.आजिनेश्वर 43.A जिनप्रबोध 44.A जिनचंद्र 45.A जिनकुशल, सं. 1390 46. आ जिनपद्म 47.A जिनलब्धि 48. आ जिनचंद्र 49. आ जिनोदय 50.A जिनराज 51. आ जिनभद्र पर. आ जिनचंद्र 53. आ जिनसमुद्र 54. आ जिनहिंस, सं. 1582 55.A जिनमाणिक्य, सं. 1582. खरतरगच्छनी पद्य-पट्टावलीओ अने केटलीक गद्य-पट्टावलीओमां थोडा फेरफार साथे उपर मुजबनो पट्टानुक्रम maLe che. (15)
Page #17
--------------------------------------------------------------------------
________________ खरतरगच्छनी पट्टावली बीजी 39. आ जिनदत्तसूरि - त्वदुर्ग मडने स नयति श्रीनैनवत्तो गुरु: # (--पट्टावली) तेमनो सं. 1132मां धंधूकामां जन्म, सं. 1141मां दीक्षा, सं. 1169मां चित्तोडमां आचार्यपद, सं. 1204मां गच्छव्यवस्था अने सं. 1211ना अषाढ सुदि 11ना दिवसे अजमेरमां स्वर्गगमन थयुं.' धंधूकाना वतनी शेठ वाछिग (विविध, वाचक) हुंबडनी पत्नी वाहडदेवीए एक बाळकने जन्म आप्यो अने तेनुं नाम सोमचंद राख्युं. वाचक धर्मदेवे (जयदेवे) साध्वीनी प्रेरणाथी बालक सोमचंदने 9 वर्षनी वये दीक्षा आपी. मुनि सोमचंद पहेले दिवसे गुरुभाई पं. सर्वदेवगणि साथे स्थंडिल गया अने त्यां तेणे घासना ताजा ऊगेला अंकूराओने उखेडी नाख्या. पं सर्वदेवे तेने ठपको आपतां जणाव्युं के, 'आवुं करीश तो तारो साधुवेश लई लईशुं.' बालमुनिए पोतानी भूलनी माफी न मागतां सामो कडक जवाब वाळ्यो के, 'मारी चोटली लावो अने तमारो वेश लई लो.' पं. सर्वदेवे जोयुं के बालक हाजरजवाबी छे. (--गणधरसार्धशतक-वृत्ति) भावडागच्छना आचार्ये मुनि सोमचंदने पंजिकानुं ज्ञान आप्युं. आ अशोकचंद्रे वडी दीक्षा आपी. आ हरिसिंहे सिद्धांत अने मंत्रपाठ शीखव्यो. आ देवभद्रे (हिंदी) सं. 1167मां चित्तोडमां सुविहित आ जिनेश्वरसूरिना शिष्य पं जिनवल्लभने आचार्यपद आप्युं हतुं. तेमणे छ कल्याणकनी प्ररूपणा करी, ए पछी तेओ मात्र छ महिना जीवीने काळधर्म पाम्या हता. (खरतरगच्छ पट्टावली संग्रह, पृ. 46) तेमने जिनशेखर वगेरे शिष्यो हता, पण ते मधुर स्वभावना हशे, गुरुनी झुंबेशने वेग आपे एवा नहीं होय एटले आ जिनवल्लभनी पाटे कोण बेसे ए प्रश्न ऊभो थयो. दरमियान मुनि सोमचंद विहार करी चित्तोड आव्या. तेमने पाटे बेसाडवानी वात चाली, परंतु आचार्यना शिष्योने बदले बीजाने पाटे बेसाडवानो प्रश्न विकट हतो. झगडो थई जवानो भय हतो. आचार्यपदवी माटे त्रण मुहूर्तो लेवायां हतां, एमां जेम विलंब थाय तेम लाभ हतो. अंते सुविहित आ देवभद्रे त्रीजा मुहूर्तमां सं. 1169मां वैशाख विद 6 (वैशाख सुदि 1, वैशाख सुदि 10)नी सांजे संध्या समये गोरज लग्नमां मुनि सोमचंदने आ जिनदत्तसूरि नाम आपी आ जिनवल्लभनी पाटे स्थापन कर्या. 'वृद्धाचार्य prabaMdhAvalI'mAM लख्युं छे के, 'आचार्यपद जालोरमां बीजा मुहूर्तमां थयुं हतुं.' तेमनो रंग काळो हतो अने शरीर ठींगणुं हतुं. 1. श्रीपूरणचंदजी नाहरे प्रकाशित करेल चारे पट्टावलीओमां A. जिनदत्तसूरिना पितानुं नाम, दीक्षागुरुनुं नाम, आचार्यपदतिथि, बिकानेरमां दीक्षितोनी संख्या, 7 व्यसन, 7 वरदानवर देनारा, निषिद्ध विहारक्षेत्रो, चमत्कारो वगेरे घणी बाबतोमां एकमतता नथी; एटले सत्य शुं अने कल्पित शुं तेनो निर्णय थई शके तेम नथी. (16)
Page #18
--------------------------------------------------------------------------
________________ एक दिवस आ जिनदत्ते कडक हाथे काम लीधुं, एटले उपस्थित आचार्योए तेमने गच्छ बहार कर्या अने आ जिनवल्लभना शिष्योए तेमने अमान्य राखी पं. जिनशेखरने आचार्य बनावी स्वतंत्र संघाडो चलाव्यो, जे "मधुकरगच्छ" नामथी जाहेर थयो. आ जिनदत्त ज्योतिषना अभ्यासी हता. तेमणे हिंमत न हारता उत्तरमां विहार लंबाव्यो, सं. 1170मां नागोरमां प्रवेश कर्यो. अहीं धनदेव नामे शेठ रहेतो हतो. ते आ जिनवल्लभनो भक्त हतो. तेणे bha0 नेमिनाथनुं देरासर बंधाव्युं हतुं. तेणे आ जिनदत्तने "आयतन, अनायतन, विधिमंदिर, अविधिमंदिर वगेरे चर्चाओ" तजी देवा विनंति करी हती, पण आचार्यश्रीए तेनो आदर न कर्यो. आचार्ये बिकानेर जई शांतिस्तोत्र पाठथी मरकीनो उपद्रव दूर कराव्यो. आथी तेमने बिकानेरमां घणां साधुसाध्वीओनो लाभ थयो. तेमणे नारनोलनी एक बालविधवाने चैत्यवासी साध्वीओनी शिष्या बनावी हती, तेने नवी बनेली साध्वीओने सोंपी अने तेने महत्तरापद आप्युं. घणा चैत्यवासी यतिओने पोताना शिष्य बनाव्या. तेमणे मुलतान जई त्यांना चैत्यवासीओने पोताना श्रावक बनाव्या. तेमने संपन्न बनाववा माटे मकराणामां साते शुद्धिथी शुभ लग्नमां एक पवित्र जिनप्रतिमा तैयार करावी, पण तेने मुलतान लावता वचमां, नागोरमां ज एक चैत्यवासी आचार्युं ते प्रतिमानी अंजनशलाका करी नाखी. आथी मुलताननो लाभ नागोरने मळ्यो. वळी, तेमणे श्रावकोने भटनेरा देरासरनी माणिभद्र यक्षनी प्रतिमा लाववा माटे मोकल्या. मुलतानी श्रावको ए प्रतिमा चोरी लाव्या, पण ते प्रतिमा पंजाबनी नदीओमां ज रही गई. आ जिनदत्ते मुलतानथी त्यां जई पांच नदीओना किनारे माणिभद्र यक्ष, मुसलमानी पांच पीरो, सोम व्यंतर अने सीलेमा पहाडीनो खोडियो क्षेत्रपाल (खोडियो हनुमान) वगेरे देवोनी साधना करी अने पछी 64 जोगणीओने पण साधी हती. खरतरगच्छनी पट्टावलीओमां आ पीर-साधना अने बीजी चमत्कारनी वातो घणा विस्तारथी आपी छे, जेमां वायडगच्छना आ जीवदेवसूरि अने मरेली गायनी घटना (प्र. 34, पृ. 45र थी 461) तेमज दादा धर्मघोषसूरि अने सापना झेरनी घटना (प्र. 46) वगेरे जेवा चमत्कारो पण सामेल छे. एकंदरे तेमने मोटा चमत्कारी पुरुष तरीके वर्णवेला छे. आ जिनदत्त सं. 1204मां पाटणमां हता त्यारे एक धनिकनी स्त्रीए जिनमंदिरमां आशातना करी. आचार्यश्रीए ते माटे सखत हाथे काम लीधुं अने साथोसाथ स्त्रीओने माटे जिनपूजानो सर्वथा निषेध कर्यो. आ घटनाथी पाटणना संघमां मोटो खळभळाट मची गयो. आचार्यश्री तरत ज अगमचेती वापरीने त्यांथी नीकळी गया अने औष्ट्रिकी विद्याना बळे एकदम जालोर पहोंची गया.. एवो उल्लेख मळे छे के, गूजरश्वर महाराजा कुमारपाले पाटणना जैन संघनीमहाजननी अने पाटणना राज्यनी एकता जोखमाय नहीं एटला माटे नवी सामाचारीवाळा 1. आ दीक्षितोनी संख्या चारे पट्टावलीओमां जुदी जुदी बतावी छे. आ अक्षत -75, B 500 साधु, C 500 साधु अने 70 साध्वीओ, D 500 साधु अने 300 साध्वीओ. 2. वेतावास (202) मौष्ट्रिमव: मौष्ट्रिपक्षः । (- राजगच्छपट्टावली,-हुआमतपावली-विविधगच्छ पट्टावलसंग्रह) (11)
Page #19
--------------------------------------------------------------------------
________________ जैन गच्छोने देशवटो आप्यो हतो. पाटणमां प्रवेश तथा वसवाट निवार्यो हतो. आथी पाटणना संघमां शांति पथराई गई.' महोपाध्याय जिनपालनी "युगप्रधानाचार्य gurnAvalI'nA उल्लेखथी समजाय छे के, आ जिनदत्तसूरि गुजरातथी बहार गया ते पछी पहेलवहेलां आ जिनपति संघ साथे गुजरातमां तीर्थयात्रा माटे आव्या पण तेमणे शत्रुंजय तीर्थनी यात्रा करी नहीं; केवल गिरनार तेमज खंभातनी यात्रा करी हती. आ यात्रावर्णनमां A0 अकलंके मारवो नोरोगतिशूनमावी (पृ. 36) A0 तिलकप्रभे मूर्नात्रामां वं fhaMda फुव (पृ. 38); साधु क्षेमंधरे चामळे अवतः सनी (पृ. 39) वगेरे जे शब्दो वापर्या छे तेथी स्पष्ट थाय छे के, त्यारे गुजरातना जैनोने माटे खरतरगच्छ अपरिचित गच्छ जेवो बनी गयो हतो. A0 जिनपति पछी जनताने नवेसरथी खरतरगच्छ मळ्यो. त्यां सुधी ते देशवटानी स्थितिमां होय एम लागे छे. A0 जिनदत्तसूरि गुजरात बहार गया पण तेओ कार्यक्षम होवाथी तेमणे सं. 1204मां A0 जिनवल्लभे प्ररूपेलां छ कल्याणको, स्त्रीओने जिनपूजानो निषेध वगेरे मान्यताओने प्रधानता आपी, नवा नियमो बांधी स्वतंत्र खरतरगच्छ चलाव्यो अने ते दिवसथी उपकेशगच्छना चैत्यवासीओनुं नाम कोमलगच्छ (कंवलागच्छ) पड्युं.' - जेम बौद्धोने भारत छोड्या पछी वधु लाभ थयो तेम A0 जिनदत्तसूरिने गुजरात छोड्या पछी वधु लाभ मळ्यो. तेओ मारवाडना तो कल्पवृक्ष तरीके जाहेर थया." 1. खरतरगच्छनी पट्टावलीओमां क. स. आ हेमचंद्रसूरि अने गुजरश्वर कुमारपालनी विरुद्धमां मूठी कलम चलावी, तेनुं आ ज कारण हशे. ए गच्छोनोविहार तेरमी सदीमां गुजरातमां मळतो नथी, तेनुं पण आ ज कारण हशे. अंचलगच्छनी पट्टावलीमां जणाव्युं छे के, आ जयसिंह महाराजा कुमारपालनी सम्मति मेळवी पाटणमां रह्या हता. (जुओ, प्र. 35, पृ. 15-153) 2. भांडाशालिक संभवे पटादुल्ला मूर्नचत्रा ऋटिपूर्णरत्नो: 1 (पृ. 43). 3. अंचलगच्छना A0 महेंद्रसूरि लखे छे के, आ जिनवल्लभे 6, A0 जिनदत्ते 25, आ जिनचंद्र 3, आ जिनपतिए 7 जेटली नवी प्रवृत्तिओ चलावी, जेमां छठ्ठुं कल्याणक, स्त्रीने पूजानो निषेध, मंदिरमां युवान वेश्याना नाचनो निषेध, श्रावकनी प्रतिमाओ बनाववानो निषेध, पोताने युगप्रधान पचीसमो तीर्थकर, त्रिभुवनगुरु वगेरे बनाववा, गुरु प्रतिमानो प्रचार, तेना द्रव्यनी व्यवस्था, बीजा गच्छावाळानी कन्या लेवा-देवानी मनाई, अखंड फूल निर्माल्य नहीं, 3 नवकार अने 3 करेमिभंतेथी सामायिक उच्चारवुं, मासकल्प विच्छेद, देवोनो कुलकरी पट्ट, साधूपधि मर्यादा विच्छेद, देह-वसनी सफाई वगेरे. (शतपदी पद : 107) आ खरतरगच्छनी जेम सं. 1308मां उपकेशगच्छनी "खरा तपा पक्ष' नामनी शाखा नीकळी हती. (- आबू प्राचीन लेखसंदोह, ले. नं. 60). 4. वि. सं. 1204 वर्षे पत्तने पौषधशालिवनवासिनोर्विवाद: कवलांगच्छः खरतरगच्छश्चेति नामनी अभूताम् । (-पूरणचंदजी नाहर संगृहित पट्टावली; जैन श्वेतांबर कोन्फरन्स हेरल्ड, पुस्तकः 14, अंक : 4,5,6, पानुं 163; पट्टावली समुच्चय, भा. 1, पृ. 56.) 5. कल्पद्रुमरुमण्डले स जयति श्रीजैनदत्तो गुरुः । मरुस्थती स्वतः स गीयाद् युवानो नित्तसूरि । 12 / वृद्धाचार्य प्रबंधावली (18)
Page #20
--------------------------------------------------------------------------
________________ तेमणे खरतरगच्छने स्वतंत्र सामाचारी आपी छे, जेना केटलाएक नियमो नीचे मुजब छे - bha0 महावीरनां छ कल्याणक मानवां, पांच नदीनी साधना करवी, आचार्य सिवाय बीजो कोई तीर्थंकरनी प्रतिष्ठा न करे, स्त्री पूजा न करे, देरासरमां नर्तकी नाचे नहीं, चतुष्कर्वी सिवायना दिवसोमां पौषघ थाय नहीं, पौषघमां आहार लेवाय नहीं, आयंबिलमां बेथी वधु चीजोनो उपयोग न थाय. सामायिकमां 3 वरेमि भंते बोलवां अने पछी फरियावही सूत्रपाठ बोलवो. तिथि वधे तो पहेली तिथिने मानवी, चौदश घटे तो पूनमे पाखी करवी, श्रावण वधे तो बीजा श्रावणमां संवत्सरी करवी. भादरवो वधे तो पहेला भादरवामां संवत्सरी करवी वगेरे. (- उसूत्रोद्घाटनकुलक, गाथा : 18, स्वोपण अवसूरि). A0 जिनदत्ते पांच नदीना पीरोने-देवोने खरतरगच्छना अधिष्ठायक बनाव्या. तेओने सात वचनो आप्यां अने तेओनी पासेथी सात वरदान लीधा. ते आ प्रमाणे सात वचनो - (1) गच्छाति सिंधमां जाय तो पांच नदीने साधे. (2) ga7पति हंमेशां 200 (1000) सुरिमंत्रनो जाप करे. (3) गच्छनो साधु हंमेशां 300 (2000) नवकार गणे. (4) खरतरगच्छीय श्रावक हंमेशां सात स्मरणनो पाठ करे. (श्राविका त्रिशती फेरवे.) (5) श्रावक प्रतिवर 1 (2) खीचडीनी माळा फेरवे. (6) श्रावक दर महिने बे आयंबिल करे. (7) गच्छाति (साधु) हंमेशां एकासणुं करे. सात वरदानो - (1) दरेक गाममां खरतरगच्छनो एक श्रावक दीपतो थाय. (2) खरतरगच्छनो श्रावक गरीब न रहे. (3) संघमां कुमरण न थाय. (साधु-साध्वी सापथी मरे नहीं.). (4) गच्छनी ब्रह्मचारिणी साध्वीने तुधर्म आवे नहीं. (5) गच्छनो श्रावक सिंधमां जाय तो धनवान थईने आवे. 1. "वृद्धाचार्य प्रबंधावलीमां लख्युं छे के, कच्चोलाचार्यना जीव पासेथी सात वरदान मळ्यां. जे आ वरदानोथी भिन्न छे. पद्य-पट्टावलीमां सोमदेवे एक ज वरदान आप्यानो उल्लेख छे. पछीनी गद्य पट्टावलीओमां वरदाता अने वरदानोनी संख्यामां वधारो थयेलो जोवाय छे. उपर्युक्त वचनो अने वरदानोनुं बहुधा पालन थयुं नथी. चोथुं वरदान लेवानो के देवानो शो हेतुं छे ते समजातुं नथी. शीलपालननी आवी विचित्र कसोटी तो न ज होय. "युगप्रधानाचार्य-गुर्नावलीमां वरदाननो ईशारो सरखो नथी. (19
Page #21
--------------------------------------------------------------------------
________________ (9) संघमां कोईने शाकिनी छळे नहीं. (7) "जिनदत्त' नामथी वीजळी न पडे. सं. 1974नी पट्टावलीमां माणिभद्रना पांच वरदानो उपर मुजब बताव्यां छे, तेमज जोगणीनां बीजां सात वरदानो पण दर्शाव्यां छे, जेमां खरतरगच्छनो साधु प्रायः मूर्ख न रहे, वचनसिद्धिवाळो बने; साध्वी ऋतुमती न थाय अने दिल्हीथी उपर आगळ गयेलो श्रावक धनवान बने वगेरे वरदानोनी नोंध छे. A0 जिनदत्तसूरिए ए पण अभिवचन आप्युं छे के, "खरतरगच्छनो आचार्य दिल्ही, अजमेर, भरूच, उज्जैन, मुलतान, उच्चनगर अने लाहोर ए सात नगरोमां जाय नहीं. खास कारणे त्यां जाय तो रातवासो करे नहीं." संभव छे के ते समये ते ते नगरोमां बीजा गच्छोनुं जोर वधु होय. आ जिनदत्त सं. 1211 ना वैशाख सुदि 6 ना रोज बिकानेरमां आओ जिनचंद्रने पोतानी पाटे स्थापन कर्या. खरतरगच्छमां आचार्योनां नामो पहेलां "जिन" शब्द जोडवानुं त्यारथी चालुं थयुं छे. तेमणे 10 वाचनाचार्य अने 5 महत्तराओ बनावी हती. तेमणे चैत्यवासी अने माहेश्वरीओने पोताना जैन बनाव्या हता. ग्रंथो - तेमणे रचेला ग्रंथो नीचे मुजब जाणवामां आव्या छे - 1. गणधरसार्धशतक, प्राकृत गाथा : 150(पांत्रीश आचार्योनी स्तुति). 2. संदोहदोलावली, प्राकृत गाथा : 150 3. गणधरसप्तति, प्रा. गाथा : 70 4. सर्वाधिष्ठायिस्तोत्र, प्रा. गाथा : 26 5. सुगुरुपारतंत्र्य, प्रा. गाथा : 21.. 6. विज्ञविनाशिस्तोत्र, प्रा. गाथा : 14. 7. व्यवस्थाकुलक, प्रा. गाथा : 62 8. चैत्यवंदनकुलक, प्रा. गाथा : 29. 9. प्राकृतर्विशिका. 10.उपदेशरसायन, अपभ्रंश श्लो. 80. 11.कालस्वरूप, अप. ग्लो. 32. 12.चर्चरी, अप. श्लो. 47.' एमना उपदेशथी तहनगढनो राजा कुमारपाल यादव (सं. 1210 थी 1252) जैन बन्यो हतो. (भारतीय विद्या, भा. 1, अंक : 1). 1. A0 जिनकुशले सं. 1383मां "चैत्यवंदनकुलक नी वृत्ति 440 श्लोकप्रमाण रची. 50 सुमतिगणिए "गणधरसार्धशतकनी बृहद्रवृत्ति, सं. 1295नी 50कनकचंद्रगणित बृहद्रवृत्ति, A0 जिनेश्वरशिष्य उपा) पधमंदिरे लघुवृत्ति ग्रं. 2380, 50 चारित्रसिंहे "अंतर्गत प्रकरण रच्युं छे. upA0 जिनपाले सं. 1294 मां चर्चरीनी वृत्ति, सं. 1292मां "upadezarasAyana'nI वृत्ति, upA0 सुअभे "कालस्वरूपनी वृत्ति अने 50 प्रबोधचंद्र सं. 1320मां "संदेहदोलावलीनी बृहद्वृत्ति रची che. (20)
Page #22
--------------------------------------------------------------------------
________________ आ आचार्यना समयमां सं. 1169 थी 'मधुकरगच्छ' नीकळ्यो अने तेमांथी A0 अभयदेवना समये 'रुद्रपल्लीगच्छ' नीकळ्यो. 'युगप्रधानाचार्य-gurvAvalI'mAM तेमनो स्वर्गवास सं. 1211 ना अषाढ विद 11 ना रोज थयो एम जणाव्युं छे. आ जिनदत्तसूरि खरतरगच्छना स्थापक, शासक, प्रथम आचार्य, कार्यक्षम गच्छनायक अने दादा हता. तेओ सं. 1211 ना अषाढ सुदि 11 ना दिवसे अजमेरमां स्वर्गवासी थया. श्रावकोए ते स्थाने समाधिस्तूप बनाव्यो, जेनी प्रतिष्ठा सं. 1221 मां आ जिनचंद्रसूरिए करी हती. आ जिनपतिसूरिए सं. 1235 मां अजमेरमां चोमासुं कर्युं अने A0 जिनदत्तसूरिना स्तूपनी मोटा महोत्सवपूर्वक प्रतिष्ठा करी. - तेमना अग्निसंस्कारनुं असल स्थान भूलाई जवाथी अजमे2ना जैनोए बीजे स्थाने bha0 पार्श्वनाथनुं देरासर तथा दादावाडी बनाव्यां छे, जे आजे विद्यमान छे. 40.मणिधारी जिनचंद्र - तेमनो सं. 1197ना भादरवा सुदि 8 ना रोज जन्म, सं. 1218 ना फागण वद 8 ना रोज अजमेरमां (दिल्हीमां) दीक्षा, सं. 1211 (1205 ?)ना वैशाख सुदि 6 ना रोज बिकानेरमां आचार्यपद अने सं. 1223 ना बीजा भादरवा विंद 14 ना रोज दिल्हीमां स्वर्गवास थयो. तेमना पितानुं नाम रासल अने मातानुं नाम देल्हणदेवी हतुं. तेमणे A0 जिनदत्ते पोताना हाथे आचार्यपदवी आपी पोतानी पाटे स्थाप्या हता. तेमणे खोडिया क्षेत्रपालनी साधना करी हती. तेमणे पूर्वदेशनी यात्रा करी पाछा फरतां राजा मदनपालनी विनंतिथी गुरुदेवनुं अभिवचन तोडी दिल्हीमां चोमासु कर्युं अने (योगिनीना छलथी) त्यां ज तेमनो स्वर्गवास थयो. तेमणे अतिबल नामे अधिष्ठायक स्थाप्यो हतो. तेमना पोताना कपाळमां मणि हतो. कोई श्रावकनी गफलतथी एक विद्यासिद्ध योगी तेमनो मणि उपाडी गयो. तेमनी मांडवी मुकरर स्थाने न पहोंचतां वचमां मरघटमां (मसाणमां) उतारवाथी वचमां ज रही एटले श्रावकोए तेमनो त्यां ज अग्निसंस्कार कर्यो अने ते स्थाने स्तूप बनाव्यो. खोडियो क्षेत्रपाल त्यां परचा पूरतो हतो. पाछळथी स्तूपनी चरणपादुका मुसलमानोए उपाडीने फेंकी दीधी अने त्यां खाडो बनावी मूक्यो छे, तेनी पूजा भक्तो करे छे. आ स्तूप खरतरगच्छमां चमत्कारी मनाय छे. सं. 2013 ना आसो विद 11 ने शनिवार ता. 19-10-'57 अने A. व. अमास बुधवार ता. 23-10-'57ना रोज त्यां चोरी थई त्यारथी चमत्कार मनातो नथी. ए समयथी खरतरगच्छमां दरेक चोथी पाटे 'जिनचंद्रसूरि' नाम राखवानो प्रचार शरू थयो छे.1 तेमना शिष्य upA0 जिनमते सं. 1215 मां 'rAkSasakAvya'nI टीका रची छे. तेमणे 1. खोडियाक्षेत्रपालस्तत्स्तूपेऽधिष्ठाता । तुर्ये तुर्ये पट्टे श्रीजिनचन्द्रसूरिनाम स्थापनम् ॥ (- सं. 1711नी खरतरगच्छ पट्टावली) (21)
Page #23
--------------------------------------------------------------------------
________________ आ जिनपतिने उपा) पदप्रभ साथेना "गुरु-काव्यास्काना शास्त्रार्थमां बहु मदद करी हती. upA0 जिनमतनो स्वर्गवास सं. 24रमां थयो हतो. (जैनसत्यप्रकाश, क्रमांक : 235, पृ. 143, क्रमांक : 239): 41. A0 जिनपतिसूरि - तत्पट्टे श्रीजिनपतिसूरिज्ञेऽथ पञ्चलिङ्गी यः । श्री संषपदमत्त विवृत्र व गुणाचर्यम् II 6 II - अभयकुमारचरित्र-प्रशस्ति) वाग्मिनां च शिरोरत्नं वन्दे मर्येश्वरस्तुतम् । भक्त्या सुमेधसां धुर्य श्रीमज्जिनपतिगुरुम् ॥ तेओ बिकानेरमां शा. यशोवर्धन माल्ड अने सूवदेना पुत्र हता. तेमनुं नाम नरपति हतुं. तेमनो सं. 1210ना चैत्र वदि 8 ना रोज मूळ नक्षत्रमां जन्म थयो हतो. सं. 1218 ना फागण वदि 8 (सं. 1217 ना फागण सुदि 10)ना तेमनी दिल्हीमां दीक्षा थई हती. सं. 1223ना कार्तिक सुदि 13ना रोज बब्बरकमां A0 जयदेवना हाथे आचार्यपद अने सं. 1277ना अषाढ सुदि 10 (सं. 1278ना माह सुदि 6)ना रोज पालनपुरमां तेओ स्वर्गवास पाम्या हता. तेमणे 36 वाद जित्या हता. तेमणे आसपुरमां प्रतिष्ठा करावी त्यारे मणिवाळा योगीए जिनप्रतिमानुं स्तंभन कह्युं हतुं. आथी तेमणे वासक्षेप नाखी ते स्तंभन दूर कर्युं हतुं. आ कारणे योगी पण तेमनो भक्त बनी भाल-मणि तेमज स्तंभनी विद्या आपीने चालतो थयो. आचार्य ते विद्या ग्रहण न करी. खेडनो मंत्री उद्धरण साधर्मिकोने वसदान वगेरे घणुं दान आपतो हतो. तेणे नागोरमां देरासर बंधाव्युं. तेनी प्रतिष्ठा A0 जिनपतिए करी; अने ते कुटुंबने खरतरगच्छनुं भक्त बनाव्युं. मरोठना नेमिचंद्र भंडारीनो पुत्र अंबड (देवदत्त) दीक्षा लेवाने तैयार थयो त्यारे भंडारीए A0 जिनपतिनी परीक्षा करी तेमने पोतानो पुत्र सोंप्यो. तेमणे सं. 1233मां कल्याणनगरमां बिकानेरना zA0 मानदेवे भरावेल bha0 महावीरस्वामीनी प्रतिष्ठा करी. (-विविधतीर्थकल्प) A0 वादिदेवसूरिए सं. 1199ना फागण सुद 10 दिने फलोधिमां तीर्थनी स्थापना करी त्यारे त्यां खरतरगच्छनुं विधिचैत्य नहोतुं तेथी A0 जिनपतिए सं. 1234मां फलोधिमां bha0 पार्श्वनाथनुं नवुं खरतरगच्छीय चैत्य बनाव्युं. तेमणे सं. 1248 लगभगमां आसावल-कर्णावती नगरमां उदयनविहारना चैत्यवासीओए प्रतिष्ठा करेल जिनबिंबोने अपूजनीय ठरावी चर्चा ऊभी करी. आ चर्चाए मोटुं स्वरूप पकड्युं. ए अंगे ग्रंथो बन्या अने सं. 1248मां कर्णावतीमां शास्त्रार्थ (22)
Page #24
--------------------------------------------------------------------------
________________ थयो. A0 वादिदेवसूरिना संतानीय A0 प्रद्युम्नसूरिए आ अंगे वादस्थल' नामे ग्रंथ रच्यो अने A0 जिनपतिए तेना उत्तरमां "प्रबोध्यवादस्थल' नामे ग्रंथ बनाव्यो. ए सिवाय तेमणे यमकमयचतुर्विशतिजिनस्तवन, ग्लो. 30, तीर्थमाला, पंचलिंगीप्रकरण विवरण अने संघपट्टकनी बृहतु-टीका रची. A0 जिनभद्रना परिवारना 50 हर्षराजे आना आधारे संघपट्टकनी नानी टीका बनावी छे. A0 जिनपतिना उपदेशथी मरोठना शेठ आशपाल धर्किटनी पत्नी शुषमणिए सं. 1282मां "अनेकार्थाभिधानकोश' लखाव्यो. - जैन पुस्तकप्रशस्तिसंग्रह, प्रशस्ति : 8). तेमणे सं. 1244मां पूनमिया A0 आकलंकदेव सामे साधु संघ कढावी साथे जाय एवुं निरूपण कर्युं. उपकेशगच्छना upA0 पद्मप्रभे अजमेरमां विसलराजनी सभामां सं. 1239मां A0 जिनपतिने "गुरु काव्याष्टक' अंगेना वादमां हराव्या. ते पछी पण ए बंने वच्चे बीजी वखत पण शास्त्रार्थ थयो हतो. (उपकेशगच्छ पट्टावली, प्र. 1, पृ. 28; जैनसत्यप्रकाश, क्रमांक : 239). A0 जिनपतिए खरतरगच्छने व्यवस्थित रूप आप्युं, तेथी खरतरगच्छना पट्टावलीकारो तेमने - विधिनपोळः दर , हरता-सूत्रधाद, मसूत्रानां सूत्रकार, छामवारीप्रवर्तव, परमसंवेळी वगेरे विशेषणोथी नवाजे छे. आ समये खरतरगच्छमां सगोत्री 540 आचार्यो हता. A0 जिनपतिना घणा शिष्यो विद्वान हता. ते पैकी केटलाकनी माहिती नीचे मुजब छे - (1) महो0 जिनपाल - तेमणे सं. 1305 ना अषाढ सुदि 5 ना रोज "युगप्रधानाचार्य गुर्नावली' (चं. 20124?), सं. 1262 मां "षस्थानकवृत्ति, "सनकुमारमहाकाव्य-सटीक', सं. 1292मां "उपदेशरसायन-विवरण', सं. 1293मां A0 जिनवल्लभसूरिना "द्वादश कुलकनुं विवरण, सं. 1294मां "चर्चरी-विवरण' तथा "स्वप्न विचारभाष्य' बनाव्यां छे. तेओ सं. 1299मां जालोरमां उपाध्याय बन्या हता. (2) पं. सुमतिगणि - तेमणे सं. 1295मां खंभातथी धारा-नलकच्छक मांडवगढ सुधीना विहारमां A0 जिनदत्तना "गणधरसार्धशतकनी बृहद्रवृत्ति रची, जेनो प्रथम आदर्श paM0 कनचंद्र लख्यो. pa0 चारित्रसिंहे तेना आधारे "गणधर अंतर्गत प्रकरण" रच्युं अने उपा) सर्वराजे (उपा) पदमंदिर गणिए) लघुवृत्तिनी रचना करी. (3) 50 पूर्णभद्र - तेमणे सं. 1275मां उपासकदशाकथा, सं. 1282मां पालनपुरमां अतिमुक्तचरित्र, सं. 1285मां जेसलमेरमां धन्य-शालिभद्रचरित्र (परि. 6), सं. 1305मां कृतपुण्यकचरित्रनी रचना करी. (4) आ सर्वदेव- तेमणे pa0 पूर्णभद्रने "धन्यशालिभद्रचरित्र' बनाववामां सहाय करी हती अने सं. 1287मां जेसलमेरमां "स्वप्नसततिका' रची छे. तेमणे सं. 1278मां जालोरमां A0 जिनेश्वरने आचार्यपद आप्युं हतुं. (5) upA0 सूरप्रभ- तेमणे 50 पूर्णभद्रना "dhanyazAlibhadracaritra'nuM संशोधन कर्युं, (23)
Page #25
--------------------------------------------------------------------------
________________ कालस्वरूपकुलकवृत्ति रची, स्तंभनेश पार्श्वस्तवन बनाव्युं. तेमणे खंभातमां दिगंबर वादी यमदंडने हराव्यो तथा पद्यबद्ध ब्रह्मकल्प' रच्यो. u0 चंद्रतिलकने विद्यानंदव्याकरण भणाव्युं. 42.A0 जिनेश्वरसूरि - तेओ मरोठना नेमिचंद भंडारी अने तेमनी पत्नी लक्ष्मीदेवीना अंबड नामे पुत्र हता. तेमनो सं. 1245 ना मागसर सुदि 11 ना रोज भरणी नक्षत्रमां जन्म थयो हतो. सं. 1255मां खेडमां दीक्षा थई त्यारे तेमनुं नाम मुनि वीरप्रभ राखवामां आव्युं. सं. 1278ना माह सुदि 6 ना रोज जालोरमां आवे सर्वदेवना हाथे आचार्यपदवी थई त्यारे A0 जिनेश्वर नाम राखवामां आव्युं अने सं. 1331ना आसो वदि 6 ना रोज जालोरमां तेओए अनशनपूर्वक स्वर्गगमन कर्युं. लगभग 33 वर्षनी उंमरे तेओ आचार्य थया पण ज्ञानवाळा नहोता आथी तेमणे सरस्वती नदी ओळंग्या पछी पाटणमां प्रवेश करतां पोतानी अज्ञता माटे खेद थयो. आथी पोतानुं मरण थाय तो सारुं एवो विचार पण आव्यो. आ कारणे सरस्वती देवीए प्रसन्न थई तेमने विद्यानुं वरदान आप्युं. तेमणे पाटणमां जई "मनो पावन स्तुतिश्लोक रच्यो. सरस व्याख्यान आप्युं. आ घटनानो उल्लेख "युगप्रधानाचार्य-गुर्नावलीमां छे पण अर्वाचीन "वृद्धाचार्य-prabaMdhAvalI'mAM नथी. खरतरगच्छना पट्टावलीकारोए A0 जिनेश्वरनुं स्थान ऊंचुं बनाववा माटे क. स. A0 हेमचंद्रसूरि तथा गूर्जरेश्वर कुमारपाल महाराजा माटे मनगढत घटनाओ जोडी दीधी छे, जे वस्तु "युगप्रधानाचार्य-गुर्नावलीमां के "वृद्धाचार्य-प्रबंधावलीमां नथी. वस्तुतः पट्टावलीकारो गच्छना रागमां तणाईने ऐतिहासिक सत्योने सर्वथा भूली गया छे. A0 जिनेश्वरसूरि तो गूश्वर कुमारपालना मरण बाद घणां वर्षो वीत्या पछी जन्म्या हता अने बीजी तरफ A0 जिनेश्वरना शिष्योए क. स. A0 हेमचंद्रसूरिना ग्रंथो उपर विवरणो रच्यां छे, त्यारे कबूल करवुं पडे छे के A0 जिनेश्वरना परिवारने क. स. A0 हेमचंद्रसूरि प्रत्ये बहुमान हतुं. रुद्रपल्लीय A0 सोम तिलके "kumArapAladevacarita'nI रचना पण करी छे. पालनपुरमां आचार्य जिनेश्वरसूरिना दांडाना बे टूकडा थई गया. आथी तेमने लाग्युं के मारो गच्छ बे भागमां वहेंचाई जशे, तो मारे मारा हाथे एनी व्यवस्था करवी जोईए के, बे भागला पडे छतां मोटुं नुकसान न थाय. एटले तेमणे पोतानी पाटे पोताना हाथे बे आचार्यो स्थापन कर्या. (1) A0 जिनसिंहसूरि सं. 1280 अने (2) A0 जिनप्रबोधसूरि सं. 1331. (वृद्धाचार्य-पट्टावली, प्र. 8) A0 जिनसिंहरि लाडणना श्रीमाली हता. तेमनाथी सं. 1313 (? सं. 1331)मां त्रीजो लघु खरतरगच्छ नीकळ्यो, जेनुं बीजुं नाम श्रीमाली-गच्छ पण मळे छे. (जुओ, प्रक. 40, पृ. 368) . A0 जिनेश्वरे सं. 1313मां पालनपुरमां श्रावकधर्म प्रकरण' रच्युं. उपा लक्ष्मीतिलक सं. 1317मां तेनी टीका (ग्रं. 15000) रची. | (24)
Page #26
--------------------------------------------------------------------------
________________ आ सालमां भीमपल्ली (भीलडिया)मां bha0 महावीरस्वामीनुं देरासर बन्युं. सं. 1334ना वैशाख वदमां भीलडियामां गणधर गौतमस्वामीनी प्रतिमा बिराजमान करवामां आवी. A0 जिनेश्वरे "यमकमय चतुर्विशति जिनस्तवन' ग्लो. 31 तथा "पार्श्वनाथ जिनस्तवन' ग्लो. 21 नी रचना करी. paM0 सोममूर्तिए सं. 1331मां "जिनेश्वरसूरि-दीक्षारास बनाव्यो छे. A0 जिनेश्वरे जैन संघने घणा विद्वान शिष्यो आप्या छे. 1 1. सूरिजिनरत्न इह बुद्धिसागरः सुधीरमरकीर्तिः कविः पूर्णकलशो बुधः । ज्ञौ प्रबोधेन्दुगणि-लक्ष्मीतिलको प्रबोधेन्दुमूल्दयो यद्विनेयाः ॥ 10 ॥ (- श्रीअभयतिलककृत संस्कृत-ज्याश्रयवृत्ति प्रशस्ति) (25)
Page #27
--------------------------------------------------------------------------
Page #28
--------------------------------------------------------------------------
________________ // aham // zrInemicandrabhANDAgArikaviracitaM saTIkaM stttthisy-pyrnnN| // नमः सर्वविघ्नच्छिदे सर्वविदे श्रीपार्श्वनाथाय ॥ इह प्राप्तसकलमानुष्यादिसामग्रीकेन पुंसा ज्ञानचारित्राधारभूते श्रीसम्यक्त्व एव प्राक् प्रवर्तितव्यमित्याकलय्य नेमिचन्द्रनामा श्रावकस्तदुपदेष्ट्रगीतार्थसंविग्नगुरुं परीक्षन् (? माणः) चिरस्य परिभ्रम्य तत्कालवत्तिसंविग्नगीतार्थमुनिजनाग्रण्यं श्रीजिनपत्तिसूरिसुगुरुं लब्धवान् । ततस्तेभ्यो ज्ञातशुद्धदेवादितत्त्वः परांश्च देवादितत्त्वेषु द्रढयन्निदं प्रकरणं चक्रे । तदाद्यगाथा ॥ सर्वविघ्नने छेनार सर्व श्री पार्श्वनाथने नमार थामी. ॥ आ जगतमां मनुष्यपणुं आदि सकल सामग्रीने प्राप्त करेल पुरुषे ज्ञान अने चारित्रनां आधारभूत एवा श्री सम्यकत्वमां ज पहेलां प्रवर्तवुं जोईए एम जणावीने नेमिचन्द्र नामना श्रावके ते (सम्यकत्व)ना उपदेशक गीतार्थ संविग्न गुरुनी परीक्षा करता चिरकाळ परिभ्रमण करीने ते काले वर्तता संविग्न गीतार्थ मुनिजनमां अग्रणी एवा श्री जिनपतिसूरिसुगुरुने प्राप्त कर्या. त्यारपछी तेमनी पासेथी शुद्धदेवादितत्त्वने जाणीने बीजाओने देवादितत्त्वोमां दढ करता आ प्रकरणनी रचना करी. तेनी प्रथम गाथा अरहं देवो सुगुरू सुद्धं धम्मं च पंचनवकारो । धन्नाण कयत्थाणं निरंतरं वसइ हिययम्मि ॥ 1 ॥ [ अर्हन् देव: सुगुरुः शुद्धो धर्मश्च पञ्चनमस्कारः । धन्यानां कृतार्थानां निरन्तरं वसति हृदये ॥ ] गाथार्थः अरिहंत, देव, सुगुरु, शुद्ध धर्म अने पंच परमेष्टिने नमस्कार, धन्यात्मा ने कृतार्थ जीवोनां हृदयमां निरंतर वसे छे. ... ॥ अहं0 ॥ इन्द्रादिदेवकृतां पूजामर्हतीत्यर्हन्, अविद्यमानं रह एकान्तो यस्य वा स
Page #29
--------------------------------------------------------------------------
________________ svisypyrnnN| अरहाः, दीव्यति शिवे इति देवः, दीव्यति विजिगीषतेऽष्ट कर्माणीति देवः । तथा, गृणाति धर्मशास्त्रार्थमिति गुरुः, सुष्ठु शोभनो गुरुः सुगुरुः, स च संविग्नो गीतार्थश्च । तथा, शुद्धो हिंसादिमलरहितो दुर्गतिपतज्जन्तुधरणाद् धर्मः । इह प्रथमा द्वितीया । च: समुच्चये । तथा, पञ्चानां परमेष्ठिनां नमस्कारः पञ्चनमस्कारः । धन्यानां पुण्यवताम्, कृतो ग्रन्थिभेदलक्षणोऽर्थो यैस्ते कृतार्थास्तेषां, हृदयेऽर्हदादयो निरन्तरं निवसन्ति ॥ 1 ॥ भावार्थः इन्द्रादिदेवो वडे करायेली पूजाने योग्य होय, जेने एकान्त विद्यमान नथी, जे मोक्षमां रमण करे छे, जे आठ कर्मोने जीते छे ते अरिहंत देव तथा जे धर्मशास्त्रना अर्थने कहेते संविग्न गीतार्थ गुरु, तथा हिंसादिमलरहित अने दुर्गतिमां पडता जीवोनो उद्धार करनार एवो शुद्ध धर्म तथा पंच परमेष्ठिने नमस्कार, आ तत्त्वो पुण्यशाळी अने ग्रंथिभेदरूप प्रयोजनने सिद्ध करेल कृतार्थ आत्माओना हृदयमां निरंतर वसे छे. जै न कुणसि तवचरणं न पढसि न गुणेसि देसि नो दाणं । ता इत्तियं न सकसि जं देवो एक्क अरहंतो ? ॥ 2 ॥ [ यदि न करोषि तपश्चरणं न पठसि न गुणयसि ददासि नो दानम् । तदैतावन्न शक्नोषि यद् देव एकोऽर्हन् ? ॥ ] . थार्थ : (39q!) को तुं ta5:2तो नथी, यारित्र मायरतो नथी, मातो नथी, परावर्तन करतो नथी, दान देतो नथी तो शुं तुं आटलुं पण करी शकतो नथी 'मेड सरित हे 4 भा। हेपछे.' ? यदीत्यभ्युपगमे, न कुरुषे तपः प्रधानं द्विभेदम्, चरणं चारित्रं तपश्चरणम्, तपसश्चरणं करणं वा, तस्य दुरनुष्ठेयत्वात् । तथा, न पठसि श्रुतं प्रकरणादि, आलस्यादिदोषात् । तथा, न गुणयसि निद्राविकथादिना पूर्वाधीतम् । न ददासि दानं देयवस्तु । 'ता' तदा, 'इत्तियं' इति एतावद् न शक्नोषि कर्तुम्, यद् देव एकोऽद्वितीयोऽर्हन्नेव ममाराध्य इति । उपलक्षणात् सुगुरुः सुधर्मश्च, श्रेणिकादेरिव ॥ 2 ॥ भावार्थः जो तुं बे प्रकारना (बाह्य-अत्यंतर) तपने अने चारित्रने दुःखे करीने पाळी शकाय तेम होवाथी (शक्तिना अभावमात्रथी) सेवतो नथी, तथा प्रकरणादि श्रुतने भणतो नथी, निद्राविकथादि प्रमाद वडे पूर्वे भणेलाने परावृत्त करतो नथी, दान आपतो नथी तो एवो निश्चय पण तुं करी शकतो नथी? के "एक अद्वितीय एवा अरिहंत देव ज मारा आराध्य छे. उपलक्षणथी सुगुरु अने सुधर्म आराध्य छे. श्रेणिकादिनी जेम. रे जीव ! भवदुहाई एक्कं चिय har3a जिणमयं धम्मं । इयराणं पणमंतो सुहकज्जे मूढ ! मुसिओ सि ॥ 3 ॥
Page #30
--------------------------------------------------------------------------
________________ stttthisypyrnnN| [ re जीव ! भवदुःखान्येक एव हरति जिनमतो धर्मः । इतरान् प्रणमन् शुभकार्ये मूढ ! मूषितोऽसि ॥ ] गाथार्थ: हे जीव! एकमात्र जिनेश्वरे प्ररूपेलो धर्म ज संसारना दुःखोनुं हरण करे छे. शुभकार्यमां बीजाओने प्रणाम करतो तुं खरेखर लूंटायेलो छे. र इति संभाषणेऽव्ययम्, जीव आत्मन्! भवदुःखानि एक एव हरति जिनमतोऽर्हत्प्रणीतो धर्मः, उपलक्षणत्वात् प्रणेता देवः, तदुपदेष्टा च गुरुः । इह द्वितीया प्रथमार्थे । ततश्च 'इयराणां' इति द्वितीयास्थाने षष्ठीनिर्देशात्, इतरान् देवविशेषान् कुगुरुंश्च प्रणमन् शुभकार्ये पुण्यार्थ, मूढ मूर्ख ! मुषितोऽसि निस्सारीकृतोऽसि ॥ 3 ॥ भावार्थ हे जीव! एक जिनेश्वरे कहेलो धर्म ज भवनां दुःखोने हरे छे. अर्थात् तेना प्रणेता देव अने ते (धर्म)ना उपदेशक गुरु ज संसारदुःखोथी बचावे छे. तेथी शुभकार्यमां पुण्यने माटे बीजा देवोने अने कुगुरुओने प्रणाम करतो तुं हकीकतमां तो लूंटाई गयो छे. देवेहिं दाणवेहिं य सुओ मरणाओ रक्खिओ कोइ ?! दढकयजिणसम्मत्ता बहुयवि अजरामरं पत्ता ॥ 4 ॥ [ देवैर्दानवैश्च श्रुतो. मरणाद् रक्षितो कोऽपि ? / दृढकृतजिनसम्यक्त्वा बहवोऽप्यजरामरं प्राप्ताः ॥ ] गाथार्थः देवो ने दानवो वडे मरणथी रक्षण करायेलो कोई आत्मा (शुं क्यारेय) सांभळ्यो छे? (ज्यारे) जेमणे जिनेश्वरे प्ररूपेला सम्यकत्वने दढ कर्युं छे तेवा घणा अजरामरपदने पाम्या छे. देवैः सुरैः, दानवैश्चासुरैः, श्रुत उपलक्षणत्वाद् दृष्टो वा मरणाद् रक्षितः कश्चिदपि ? प्रसादितप्रेतपतिशङ्करवन्न कश्चित् । किन्तु दृढीकृतजिनप्रणीतसम्यग्दर्शना बहवोऽपि जीवा अजरामरं 'पदम्' इति शेषः प्राप्ताः, उपलक्षणत्वात् प्राप्नुवन्ति, प्राप्स्यन्ति चेति । भावप्रधानत्वानिर्देशस्याजरामरत्वं वा ॥ 4 ॥ भावार्थ देवो अने दानवो वडे मरणथी बचावायेलो कोई माणस शुं क्यारेय संभळायो के जोवायो छे? परंतु जेणे जिनप्रणीत सम्यग्दर्शनने दढ कर्युं तेवा अनन्ता जीवो अजरामर पदने पाम्या, पामे छे अने भविष्यमां पण पामशे. जह कुवि वेसारत्तो मुसिज्जमाणोवि मन्नए हरिसं । तह मिच्छवेसमुसिया गयंपि न मुणंति धम्मनिहिं ॥ 5 ॥ [ यथा कोऽपि वेश्यारक्तो मुष्यमाणोऽपि मन्यते हर्षम् । तथा मिथ्यात्ववेश्यामुषिता गतमपि न.जानन्ति धर्मनिधिम् ॥ ] गाथार्थ जेम कोई वेश्यामां आसक्त पुरुष पोते लूंटातो होवा छतां हर्ष पामे che
Page #31
--------------------------------------------------------------------------
________________ सट्ठियपयरणं । तेम मिथ्यात्वरूपीवेश्याथी लूंटायेलो जीव गयेला एवा पण धर्मभंडारने जाणतो नथी. यथा कश्चिद् वेश्यारक्तो मुष्यमाणोऽपि मन्यते हर्षम्, 'तथा' इत्यौपम्ये, मिथ्यात्ववेश्यामुषिता लोका गतमपि न जानन्ति चारित्रधर्मस्य निधिं सम्यक्त्वमित्यर्थः ॥ 5 ॥ भावार्थ : जेम कोई वेश्यामां अनुरक्त पुरुष पोते चोरातो - लूंटातो होवा छतां आनंद माने छे तेम मिथ्यात्वरूपीवेश्याथी लूंटायेला लोको चोराई गयेला चारित्रधर्मना निधिरूप सम्यक्त्वने जाणता नथी. अर्थात् पोतानो धर्मरूप भंडार लूंटाई गयो ते जाणी शकता नथी. अथ लोकप्रवाहरूपकुलक्रमं निरस्यन्नाह-- हवे लोकप्रवाहरूप कुलना क्रमने दूर करतां कहे छे लोयपवाहे सकुलक्कमम्मि जै होई मूढ ! धम्मुत्ति । ता मिच्छाणवि धम्मो, थक्का य अहम्मपरिवाडी ॥ 6 ॥ [ लोकप्रवादे स्वकुलक्रमे यदि भवति मूढ ! धर्म इति । तदा म्लेच्छानामपि धर्मः स्थिता चाधर्मपरिपाटिः ॥ ] गाथार्थ : हे मूढ ! लोकप्रवाहमां के स्वकुलाचारमां जो धर्म ज होय, तो म्लेच्छोनी प्रवृत्ति पण धर्म बनी जशे अने अधर्मनी परिपाटि एमनी एम रहे. निर्विवेकलोकस्य प्रवाहोऽविचारिता प्रवृत्तिस्तद्रूपे स्वकुलाचारे क्रियमाणो यदि भवति रे मूढ ! धर्मः । 'इति' वाक्यसमाप्तौ । तदा म्लेच्छानामपि किरातादीनां धर्मो भावी । प्रायस्तेऽपि स्वकुलक्रमरता एव । ततः किम् ? / 'थक्का' इति देशीयभाषायां स्थिता, चः अवधारणो, पापपद्धतिः ॥ 6 ॥ भावार्थ : निर्विवेकी लोकोनी अविचारित प्रवृत्तिरूप लोकप्रवाहमां, तेमज स्वकुलनो आचार करवामां जो के मूढ ! dharma che to म्लेच्छोनी पण प्रवृत्ति धर्म बनी जशे. केमके प्रायः करीने तेओ पण पोताना कुलना क्रममां Asakta ja hoya che. ane to पछी पापनी पद्धति तो एमनी एम ज रहे. (अटके ज नहि.) लोयम्मि रायनीई नायं न कुलक्कमम्मि कैयावि । किं पुणतिलोयपहुणो जिणिदधम्माहिरायम्मि ? ॥ 7 ॥ [ लोके राजनीतिर्ज्ञातं न कुलक्रमे कदापि । किं पुनस्त्रिलोकीप्रभोजिनेन्द्रधर्माधिराज्ये ? ॥ ] गाथार्थ : लोकमां प्रसिद्ध छे के राजनीति कुलक्रमे क्यारेय प्रवर्तती नथी. तो शुं त्रण लोकना स्वामी जिनेश्वरना धर्माधिराज्यमां कुलक्रम अनुसरवा योग्य छे ? लोके ज्ञातमस्ति । किं तत् ? / राजनीतिर्न कुलक्रमेण कुलक्रमापेक्षया प्रवर्तत इति, I
Page #32
--------------------------------------------------------------------------
________________ सयपरणं । कस्मिन्नपि काले, यतो वणिगादिरपि राज्यं प्राप्य न वाणिज्यादिस्वकुलक्रममपेक्षते । यथा नापितभूर्नन्दः कुलक्रमे न प्रवृत्त इति । किं पुनस्त्रिलोकप्रभोरर्हतो जिनेन्द्रधर्माधिराज्ये ? | 'जिणिदधम्माहियारम्मि' इति पाठे जिनेन्द्रधर्मस्याधिकार इव राज्यव्यापार इव तस्मिन् कुलक्रमे हिंसादिरूपे प्रवृत्तिर्न युक्तेति ॥ 7 ॥ भावार्थ H लोकमां प्रख्यात छे के राजनीति क्यारेय कुलना क्रमथी प्रवर्तती नथी, जे कारणथी वणिक वगेरे पण राज्यने प्राप्त करीने वाणिज्यादि पोताना कुलक्रमनी अपेक्षा राखतो नथी. जेम हजामनो पुत्र नन्द कुलक्रममां न जोडायो. तो वळी त्रणे लोकना नाथ एवा जिनेन्द्रना धर्माधिराज्यमां हिंसादिमां प्रवृत्तिरूप कुलाचार कई रीते योग्य गाशाय ? जिणवयणवियन्नूणवि जीवाणं जं न होइ भवविरई । ता कह अवियन्नूणं मिच्छत्तहयाण पासम्मि ? ॥ 8 ॥ [ जिनवचनविज्ञानामपि जीवानां यत्र भवति भवविरतिः । तदा कथमविज्ञानां मिथ्यात्वहतानां पार्श्वे ? ॥ ] गाथार्थ : जिनवचनना ज्ञाता जीवोने पण संसारथी विराम थतो नथी तो जिनवचनथी अज्ञात, मिथ्यात्वथी हणायेला जीवो पासे तो भवविरति क्यांथी होई शडे ? जिनवचनविज्ञानामपि केषाञ्चित् कदाग्रहिणां यद् न जायते भवविरागो गोष्ठयमाहिलादीनामिव, तत् कथमविज्ञानां मिथ्यात्वहतानां पार्श्वे भवविरतिर्भवतीति ॥ 8 ॥ भावार्थ : जिनवचनने जाणनारा पण केटलाक कदाग्रहीओने गोठामाहिलादिनी जेम भववैराग्य उत्पन्न थतो नथी. तो अज्ञानी अने मिथ्यात्वथी हणायेला जीवोनी पासे भवविरति कई रीते होई शके ? विरयाणं अव्विरए जीवे दट्ठूण होइ मणतावो । हाहा ! कह भवकूवे बुडुंता पिच्छ नच्छंति ? ॥ 9 ॥ [ विरतानामाविरताञ्जीवान् दृष्ट्वा भवति मनस्तापः । हाहा ! कथं भवकूपे ब्रुडन्तः पश्य नृत्यन्ति ? ॥ ] गाथार्थ : विरत आत्माओने, अविरत जीवोने जोईने मनमां ताप थाय छे के ऽहा हा ! संसार3श्री वामां जूडता सोडो, दुखो, देवा नाये छे ?' विरतानां षड्जीवनिकायवधादिविरतिमतामविरतान् जीवान् दृष्ट्वा भवति मनस्ताप इव, तेषां भाव्यपायचिन्तया करुणेत्यर्थः । कौशिकं दृष्ट्वा श्रीवीरस्येव । 'हाहा' इति खेदे । कथं भवकूपे ब्रुडन्तो मज्जन्तः, पश्य, 'हे आत्मन्' इति शेषः, नृत्यन्तीव हृष्यन्तीत्यर्थः ॥ 9 ॥
Page #33
--------------------------------------------------------------------------
________________ stttthisypyrnnN| भावार्थ षजीवनिकायनां वधादिथी अटकेला विरतिधरोने, अविरत जीवोने जोईने तेओना भावि अपाय दुःख)नी चिंताथी मनमां भारे संताप थाय छे. जेम श्रीवीरपरमात्माने चंडकौशिकने जोईने करणा थई तेम तेओने थाय छे के "हा हा ! संसाररूपी कूवामां डूबता जीवो केवा हर्ष पामे छे? जुओ केवा खेदनी वात छे. आरंभयम्मि पावे जीवा पावंति तिक्खदुक्खाइं । जं पुण मिच्छत्तलवं तेण न लहंति जिणबोहि ॥ 10 ॥ [ आरम्भजे पापे जीवाः प्राप्नुवन्ति तीक्ष्णदुःखानि । यत्पुनर्मिथ्यात्वलवं तेन न लभन्ते जिनबोधिम् ॥ .] गाथार्थ : आरंभथी उत्पन्न थयेल पाप कर्यो छते जीवो तीण दुःखोने प्राप्त करे छे. जे वळी मिथ्यात्वनो लेश पण होय तो तेनाथी जिननी बोधि (सम्यकत्व)ने पामता नथी. आरम्भो जीवोपद्रवणं तस्माज्जाते पापे कृते जीवाः प्राप्नुवन्ति, कटुविपाकदुःखान्येव कृष्णादयः । यत् पुनर्मिथ्यात्वलवं कुर्वन्ति तेन न लभन्ते जिनबोधि प्रेत्य सम्यक्त्वम् ॥ 10 ॥ भावार्थ जीवोने उपद्रव करवा स्वरूप आरंभ-समारंभथी उद्दभवेल पाप कर्यो छते जीवो कृष्ण वगेरेनी जेम कडवा विपाकना तीक्ष्ण दुःखोने प्राप्त करे छे. वळी जे मिथ्यात्वनो लेश पण करे तो तेनाथी भवांतरमां सम्यकत्वने पामता नथी. अथ येन बोधिर्न लभ्यते त्माह्हवे जे कारणथी बोधि प्राप्त थती नथी ते कारण कहे छे - जिणवरआणाभंगं उमग्गउस्सुत्तलेसदेसणया । आणाभंगे पावं तो जिणमय दुक्करं धम्मं ॥ 11 ॥ [ जिनवराज्ञाभङ्ग उन्मार्गोत्सूत्रलेशदेशनात् । आज्ञाभङ्गे पापं तस्माज्जिनमतो दुष्करो धर्मः ॥ ] गाथार्थः उन्मार्ग अने उसूत्रना लेशनी पण देशनाथी जिनेश्वरनी आज्ञानो भंग थाय छे. आज्ञाभंगमां पाप छे, ते पापथी जिनेश्वरे बतावेलो धर्म दुष्कर जने छे. जिनवराज्ञाऽर्हदागमस्तद्भङ्गः खण्डनं तम् । किमित्याह-उन्मार्गोत्सूत्रयोर्लेशस्य देशनात् कथनात् 'जातं वदन्ति तीर्थङ्कराः' इति क्रियाध्याहार्या । तर्हि को दोषः ? / आज्ञाभङ्गे पापं स्यात् । 'ता' तस्मात् पापात् जिनमतो धर्मो दुष्करः ॥ 11 ॥
Page #34
--------------------------------------------------------------------------
________________ सट्ठियपयरणं । भावार्थ : अरिहंतना आगमरूप जिनाज्ञानो भंग, उन्मार्ग अने उत्सूत्रना लेशना कथनथी थाय छे (एम तीर्थंकरो कहे छे) आज्ञाभंगमां जे पाप छे ते पापथी जिनप्ररूपित धर्म दुष्कर बनी जाय छे. जिणवसाणारहियं वद्धारंतावि केवि जिणदव्वं । बुति भवसमुद्दे मूढा मोहेण अन्नाणी ॥ 12 ॥ [ जिनवराज्ञारहितं वर्धयन्तोऽपि केऽपि जिनद्रव्यम् । बुडन्ति भवसमुद्रे मूढा मोहेनाज्ञानाः ॥ ] गाथार्थ : केटलांक अज्ञानी मूढ जीवो मोहथी, जिनेश्वरनी आज्ञाथी रहितपणे जिनद्रव्यने वधारतां पण भवसमुद्रमां डूबे छे. अर्हदाज्ञारहितं यथा स्यादेवं देवद्रव्यं धान्यसंग्रह - क्षेत्रादिविधान-कल्पपालमात्सिकादिपापलोककलान्तरदानाद्यविधिना वर्धयन्तोऽपि मूढा भवाब्धौ ब्रुडन्ति । किंविधाः । मोहेन मोहनीयकर्मणाऽज्ञानिनो निर्विवेकाः । शुभस्थानेष्ववञ्चकवणिगादिषु कलान्तरप्रयोगं करोति जिनद्रव्यवृद्धये विवेकवानिति । तदुक्तम् "व' ड्ढेइ य जिणदव्वं विसुद्धभावो सयाकालं" इति । अमुं चोपायं विना जिनद्रव्यवद्धिर्न भवति । तस्मादेवं वृद्धिः कर्तव्या पूर्वोक्तप्रकारेणेति षष्टिशतबृहद्वृत्तौ ॥ 12 ॥ भावार्थ : मोहनीय कर्मथी मूढ अने निर्विवेकी बनेला केटलाक जीवो, धान्यसंग्रह - खेतर वगेरेनुं विधान कल्पपाल - मच्छीमार वगेरे पापी लोकोने कलान्तरनुं दान - इत्यादि अविधि वडे देवद्रव्यने वधारता पण भवसागरमां डूबे छे. विवेकी आत्मा शुभस्थानोमां अवंचकवणिक् आदिमां कलान्तरप्रयोगने, देवद्रव्यनी वृद्धिने माटे करे. कह्युं छे के - "विशुद्धभाववाळो हंमेशा जिनद्रव्यने वधारे छे." अने आ उपाय विना जिनद्रव्यनी वृद्धि थती नथी. तेथी पूर्वोक्त प्रकारे वृद्धि करवी एम षष्टिशत बृहवृत्तिमां कह्युं छे. 3 कुग्गहगहगहियाणं मुद्धो जो देइ धम्मउवएसं । सो चम्मासीकुक्कुरवयणम्मि खिवेई कप्पूरं ॥ 13 ॥ [ कुग्रहग्रहगृहीतानां मुग्धो यो ददाति धर्मोपदेशम् । स चर्माशिकुर्कुरवदने क्षिपति कर्पूरम् ॥ ] गाथार्थ : जे मूढात्मा, कुग्रहरूपी ग्रहथी ग्रसित लोकोने धर्मोपदेश आपे छे ते चामडाने खानारा कूतरांना मुखमां कपूर नांखे छे. 1. वर्धयति च जिनद्रव्यं विशुद्धभावः सदाकालम ।
Page #35
--------------------------------------------------------------------------
________________ stttthisypyrnnN| कुग्रहः स्वमतिकल्पितस्थापनं स एव ग्रहो भूतादिस्तेन गृहीतास्तेषां मूढो यो ददाति धर्मोपदेशं शुद्धधर्मप्ररुपणालक्षणम्, स चर्माशिकुकुरवदने क्षिपति कर्पूरमिव । तदुक्तम्: "उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥ " भावार्थ: पोतानी मतिथी कल्पित पदार्थनी स्थापना ते कुग्रह, ते रूपी ग्रहथी ग्रहण करायेला जीवोने जे मूढ शुद्धधर्मनी प्ररूपणारूप उपदेश आपे छे ते चामडांना भक्षक कूतरांना मुखमां कपूरने नांखे छे. तेथी कह्युं छे के- "खरेखर मूर्खने अपायेल उपदेश शांति माटे नहि प्रकोपने माटे थाय छे. सर्पने दुग्धपान केवल विष वधारनार पने छे." रोसोवि खमाकोसो सुत्तं भासंतयस्स धन्नस्स । उस्सुत्तेण खमावि य दोस महामोह आवासो ॥ 14 ॥ [ रोषोऽपि क्षमाकोषः सूत्रं भाषमाणस्य धन्यस्य । उत्सूत्रेण क्षमापि च दोषो महामोहावासः ॥ ] गाथार्थ H सूत्रने बोलनार धन्यात्मानो रोष पण क्षमानो कोष छे. अने उसूत्र वडे बोलनारनी क्षमा पण महामोहना आवासरूप दोष छे. रोषोऽपि, इह 'अपि' संभावने, स च संभाव्यते, प्रायः प्रावचनिकानां न तदुदयः, क्वचिदयोग्यदेशनानिषेधस्खलितचोदनादौ कृत्रिमः स चेद् भवति, सोऽपि क्षमाकोश एव । कस्य ? / सूत्रसंवादि भाषमाणस्य धन्यस्य । उत्सूत्रेण क्षमापि च दोषो दूषणम् । विभक्तिलोपोऽत्र । kiM0 महामोहस्यावास इव ॥ 14 ॥ भावार्थ: प्राय: करीने प्रावनिकोने रोषनो उदय होतो नथी तो पण संभावनानी अपेक्षाए कहे छे के क्यारेक अयोग्यने देशनानो निषेध करवा माटे, अथवा अलित व्यक्तिने शिक्षा करवामां कृत्रिम रोष होय छे. जो ते सूत्रनी साथे अविसंवादी बोलनारा धन्यात्मा होय तो तेमनो रोष पण क्षमाना कोश तुल्य ज छे. वळी उसूत्रथी बोलनारनी क्षमा पण महामोहना आवासनी जेम दूषण (दोष) ज छे. एक्कोवि न संदेहो जं जिणधम्मेण अस्थि मुक्खसुहं । तं पुण दुव्विन्नेयं ऐकडपुन्नरहियाणं ॥ 15 ॥ [ एकोऽपि न संदेहो यज्जिनधर्मेणास्ति मोक्षसुखम् । स पुनर्दुविज्ञेयोऽत्युत्कटपुण्यरहितानाम् ॥ ] गाथार्थः एक वात निःसंदेह छे के जिनधर्मथी मोक्षसुख ज प्राप्त थाय छे. ते धर्म वळी अत्युटपुण्यरहित जीवोने durvijoya che.
Page #36
--------------------------------------------------------------------------
________________ ... svisypyrnnN| iha 'api' punararthe, एकः पुनर्न संदेहो यज्जिनधर्मे, तृतीयाऽत्र सप्तम्यर्थे, आराध्यमानेऽस्ति मोक्षसुखम् । तं पुनर्जिनधर्ममत्युत्कटपुण्येन सम्यक्त्वलक्षणेन रहितानामभिनिवेशिनां दुर्विज्ञेयम्', न तु सर्वेषां लघुकर्मणाम् ॥ 15 ॥ भावार्थः वळी एक वात निःसंदेह छे के जिनेश्वरनो धर्म आराधते छते मोक्षसुख थाय छे. वळी ते जिनधर्म, सम्यकत्वरूप अत्युत्कट पुण्यथी रहित आभिनिवेशि जीवोने दुःखे करीने जाणी शकाय तेवो छे. सर्व लघुकर्मीओने दुर्विय नथी. सव्वंपि वियाणिज्जइ लब्भइ तह चरिमाई जणमज्झे । एकंपि भाय ! दुलहं जिणमयविहिरयणसुवियाणं ॥ 16 ॥ [ सर्वमपि विज्ञायते लभ्यते तथा चतुरिमादि जनमध्ये । एकमपि भ्रातः ! दुर्लभं जिनमतविधिरत्नविज्ञानम् ॥ ] गाथार्थ : लोकोमां चतुरता वगेरे बधुं ज जाणी शकाय छे. मेळवाय छे पण भाई! एक जिनमतना विधिरूप रत्ननुं विज्ञान ज दुर्लभ छे. सर्वमपि लोकव्यवहारजनरञ्जनादि विज्ञायते, तथा, लभ्यते चतुरिमा = उचितकार्येषु दक्षता त्थाविध्ज्ञ्म्ध्ये। किं तर्हि ? / 'अपिः' अवधारणे । एकमेव हे भ्रातः ! दुर्लभम् । किं तत् ? / अर्हन्मतस्य विधिरेव रत्नमिव रत्नं तस्य सुष्ठ विज्ञानम्, उपलक्षणत्वात् करणं च ॥ 16 ॥ भावार्थ तेवा तेवा प्रकारना लोकोमां, लोकव्यवहार, जनरंजनादि बधुं जाणी शकाय छे तथा उचितकार्योमां दक्षता पण मेळवाय छे, परंतु एक ज भाई! अरिहंतना मतना विधिरूपी रत्ननुं विशिष्ट ज्ञान अने उपलक्षणथी ते विधिनुं करण दुर्लभ छे. मिच्छत्तबहुलयाए विसुद्धसम्मत्तकहणमवि दुलहं । जह वरनरवैचरियं पावनरिंदस्स उदयम्मि ॥ 17 ॥ [ मिथ्यात्वबहुलतायां विशुद्धसम्यक्त्वकथनमपि दुर्लभम् । यथा वरनरपतिचरितं पापनरेन्द्रस्योदये ॥ ] गाथार्थ : मिथ्यात्वनी बहुलतामां विशुद्ध सम्यकत्वनुं कथन पण दुर्लभ छे. जेम पाप राजानां उदयमां श्रेष्ठ राजानुं आचरित, दुर्लभ होय तेम. मिथ्यात्वस्य पञ्चभेदस्य कालादिदोषाद् बहुलतायां मिथ्यात्व-मिथ्यात्ववतोरभेदाद् मिथ्यात्वप्राचुर्ये विशुद्धसम्यक्त्वकथनमपि, आस्तां पालनम्, दुर्लभम्; यथा वरनरवरस्य 'राज्ञश्चरितं' शिष्टपालनदुष्टनिग्रहादि, तत् पापनरेन्द्रस्यान्यायनृपतेरुदये कथयितुमपि दुर्लभमिति ॥ 17 ॥ 1.- अत्र 'विदुः' इति क्रियाऽध्याहार्या, द्वितीयाया अन्यथानुपपत्तेः, धर्मशब्दस्य संस्कृते पुंल्लिङ्गत्वात् ।
Page #37
--------------------------------------------------------------------------
________________ 10 stttthisypyrnnN| भावार्थ : कालादि दोषथी पांच प्रकारना मिथ्यात्वनी प्रचुरता होते छते विशुद्धसम्यकत्वनुं पालन तो दूर रहो पण विशुद्धसम्यकत्वनुं कथन पण दुर्लभ छे. जेम अन्यायी राजाना उदयकाळमां, उत्तमराजानुं शिष्ट पालन, दुष्टनिग्रहादि चरित कहेवुं पण दुर्लभ बनी जाय छे तेम. बहुगुणविज्जानिलओ उस्सुत्तभासी तहावि मुत्तव्यो । जह वरमणिजुत्तोवि हु विग्धको विसहरो लोए ॥ 18 ॥ [ बहुगुणविद्यानिलय उत्सूत्रभाषी तथापि मोक्तव्यः । यथा वरमणियुक्तोऽपि हि विघ्नकरो विषधरो लोके ॥ ] गाथार्थ : जेम श्रेष्ठ मणिथी युक्त एवो पण सर्प लोकमां खरेखर विनकर छे तेम उसूत्रभाषी, घणा गुणो अने विद्याना निलयरूप होय तो पण ते छोडवा योग्य छे. तवा योग्य छे. बहवो गुणा निष्ठुरक्रियाकरणादयः, विद्याश्च श्रुताभ्यासरूपाः, तासां निलय इव, ईगपि, उत्सूत्रभाषी मोक्तव्य एव । यथा विषापहारमणियुक्तोऽपि, 'हुः' अवधारणे, स चाग्रे योजयिष्यते, विषधरो विघ्नकर एवेति ॥ 18 ॥ भावार्थ जेम विषने दूर करनार एवा मणिथी युक्त एवो पण सर्प लोकोमां विद्धने करनारो ज छे तेम कठोरक्रियाकरणादि घणा गुणोवाळो, श्रुतना अभ्यासरूप विद्याओवाळो एवो पण उसूत्रभाषी तजवा योग्य ज छे. सयणाणं वामोहे लोया धिप्पति अत्थलोहेण । नो धिप्पंति सुधम्मे रम्मे ह्म ! मोहमाहप्पं ॥ 19 ॥ [ स्वजनानां व्यामोहेन लोका गृह्यन्तेऽर्थलोभेन । नों गृह्यन्ते सुधर्मेण रम्येण हा ! मोहमाहात्म्यम् ॥ ] गाथार्थः लोको स्वजनोना व्यामोहथी ग्रहण कराय छे. अर्थना लोभ वडे ग्रहण कराय छे पण रमणीय एवा सुधर्मवडे क्यारेय ग्रहण कराता नथी. हा! ( अर्थमै) भोडनु माहात्म्य ? (1deg45 छे.) स्वजनानां स्वज्ञातीनां व्यामोहेन, तृतीयार्थे सप्तमीयम्, लोका गृह्यन्ते स्वायत्तीक्रियन्ते । व्यामोहोऽत्र 'अस्मत्सगीनोऽयम् (?), मत्स्वजातेर्वा एत एवादृताः' इत्यादिः । अनुक्तस्य च स्यहाक्षेपादर्थलोभेन च गृह्यन्ते । अर्थोऽत्र प्रयोजनम् । एते ह्यस्माकं मन्त्रतन्त्रादिनोपकारं कुर्वन्तीति । परं नो गृह्यन्ते सुधर्मेण रम्येन रमणीयेन । यदुक्तम्- "धर्माज्जन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशो-" इति वचनात् । 'हा' इति खेदे । मोहमाहात्म्यम् ॥ 19 ॥
Page #38
--------------------------------------------------------------------------
________________ stttthisypyrnnN| भावार्थ लोको, स्वजनोना मोहथी स्वाधीन करावाय छे, अर्थात् "A अमारो सगो छे, अथवा मारी स्वजातिना आ ज लोकोने में आदर्या छे' इत्यादि मोहथी अने अर्थना लोभथी, अहीं अर्थ एटले प्रयोजन. "A लोको ज मत्रतत्रादि वडे अमारी उपर उपकार करशे के करे छे एवा लोभथी ग्रहण कराय छे. परंतु अति मनोहर एवा सुधर्मवडे लोको ग्रहण कराता नथी. हा ! खेदनी वात छे के मोहनुं माहाभ्य केवुं छे?" गिहवावारपरिस्समखिन्नाण नूराण वीसमणपठाणं । एगाण होइ रमणी अन्नेसि जिणिंदवरधम्मो ॥ 20 ॥ [ गृहव्यापारपरिश्रमखिन्नानां नराणां विश्रमणस्थानम् । एकेषां भवति रमण्यन्येषां जिनेन्द्रवरधर्मः ॥ ] गाथार्थ H गृह-व्यापारना परिश्रमथी खिन्न थयेला लोकोनुं विश्रामस्थान केटलाकनुं पत्नी bane che to केटलाकने जिनेन्द्रनो श्रेष्ठ धर्म विश्रामस्थान बने छे. गृहं भार्या, उपलक्षणत्वात् पुत्रादिकुटुम्बं तन्निमित्तं व्यापारः कृषिवाणिज्य-सेवादिको वित्तोपार्जनलक्षणस्तेन यः परिश्रमः खेदस्तेन खिन्नानां नराणां विश्रामस्थानमेकेषां केषाञ्चिद् भवति रमणी "वक्त्रं पूर्णशशी सुधाऽधरलता-" इतिवादिनाम्; तथा, अन्येषां "'सल्लं कामा विसं कामा" इतिवादिनां जिनेन्द्रवरधर्मः ॥ 20 ॥ भावार्थः पत्नी - पुत्रादिकुटुंबरूप घर अने तेना निमित्ते थतो कृषि-वाणिज्यसेवा वगेरे धन उपार्जन करवा रूप व्यापारना परिश्रमथी थाक पामेला केटलांक लोकोने विश्रामस्थान पत्नी छे. तेओ माने छे के स्त्रीनुं मुख पूर्ण चंद्र जेवुं छे अधरलता अमृत जेवी che vagere... तथा केटलाकनुं विश्रामस्थान जिनेश्वरे कहेलो श्रेष्ठ धर्म छे. केमके तेओ विषयोने विष जेवां, शल्य जेवां माने छे. तुल्लेवि उयरभरणे मूढामूढाण पिच्छसु विवागं । एगाण नरयदुक्खं अन्नेसिं सासयं सोखं ॥ 21 / [ तुल्येऽप्युदरभरणे मूढामूढानां पश्य विपाकम् । एकेषां नरकदुःखमन्येषां शाश्वतं सौख्यम् ॥ ] गाथार्थः मूढ अने अमूढ जीवना तुल्य एवा पण उदरभरणरूप कार्यमां (अलग) विपाकने जुओ. एकने नरकनां दुःख मळे छे. ज्यारे बीजाने शाश्वत सुखनी प्राप्ति थाय छे. 2. रात्रे मां विर्ष वाम: |
Page #39
--------------------------------------------------------------------------
________________ stttthisypyrnnN| tulye'pi जठरपूरणे गृहव्यापारकार्ये मूढामूढयोरविवेकिविवेकिनोः प्रेक्षस्व विपाकम् । एकेषां मूर्खाणां जठरमात्रभरणार्थे नानाविधाकृत्यकृतामुत्तरोत्तरमहारम्भादिरतानामातंरौद्रध्यायिनां नरकदुःखं भवति । अन्येषाममूढानां कामभोगादिविरक्तचित्तानां दुर्भिक्षादावपि महारम्भ परिहरतां सदयानां शाश्वतमिव शाश्वतमनेकसागरोपमस्थायित्वाद् देवलोकसुखं शाश्वतं सुखम् ॥ 21 ॥ भावार्थः जठरपूरणरूप गृहव्यापारना समान कार्यमां पण अविवेकी अने विवेकीने फळनो तफावत जुओ. केटलाक मूर्ख जीवोने जठरमात्रने भरवा माटे अनेक प्रकारनां अकृत्योथी करायेल उत्तरोत्तर महा आरंभादिमां रक्त बनीने आर्त ने रौद्रध्यान करी करीने नरकनां दुःखो प्राप्त थाय छे. ज्यारे केटलाक अमूढ, कामभोगादिथी विरक्त चित्तवाळा, दुकाळ वगेरेमां पण महा आरंभने त्यजता दयालु जीवोने अनेक सागरोपम सुधी रहेनारुं (शाश्वत जेवुं) देवलोकनुं सुख प्राप्त थाय छे. जिणमयकहापबंधो संवेगकरो जियाण सव्वोवि । संवेगो सम्मत्ते सम्मत्तं सुद्धदेसणया ॥ 22 ॥ ता जिणआणपरेण धम्मो सोअव्व सुगुस्मासम्मि । अह चियं सड्ढाओ तस्सुवएसस्स कहगाओ ॥ 23 ॥ [ जिनमतकथाप्रबन्धः संवेगकरो जीवानां सर्वोऽपि । संवेगः सम्यक्त्वे सम्यक्त्वं शुद्धदेशनया ॥ तस्माज्जिनाज्ञापरेण धर्मः श्रोतव्यः सुगुरुपाद्ये । अथोचित्तं श्राद्धात् तस्योपदेशस्य कथकात् ॥ ] गाथार्थ : आखोय जिनमतनी कथानो प्रबंध जीवोने संवेग करनारो छे. अने संवेग सम्यकत्व होय तोज थाय. सम्यक्त्व शुद्धदेशनाथी प्राप्त थाय छे. तेथी जिनाज्ञामां तत्पर एवा पुरुषे सुगुरुनी पासे धर्म सांभळवो जोईए. जो सुगुरुनो योग न ज मळे तो ते धर्मना उपदेशने ते ज रीते कहेनारा श्रावक पासेथी उचित रीते धर्म सांभळवो जोईए. यस्माज्जिनमतस्य कथाप्रबन्धः सर्वोऽपि संवेगो मोक्षाभिलाषस्तत्करो जीवानां भवति । "चिरसंचियपावपणासणीए" इतिवचनात् । संवेगश्च सम्यक्त्वे सत्येव भवति नान्य्था। सम्यक्त्वं च शुद्धयोत्सूत्ररहितया देशनया भवति । यद्यपि तद् निसर्गादधिगमाद् वोत्पद्यते, तथापि प्रायो मनुष्याणां शुद्धदेशनयैवोत्पद्यत इति तद्ग्रहणम् । 'ता' तस्माज्जिनाज्ञापरेण पुंसा धर्मः श्रोतव्यः । क्वेत्याह-संविग्नगीतार्थसूत्राविरुद्धभाषिगुरुसमीपे । अथेति प्क्स्सान्त्रे। 1. चिरसंचितपापप्रणाशिन्या ।
Page #40
--------------------------------------------------------------------------
________________ stttthisypyrnnN| yadi साधवो न भवन्ति तदोचितं यथा स्यात्तथा (श्राद्धाद् धारणादिसमेतात् श्रोतव्यो धर्म इति । औचित्यं चेदं) श्राद्धस्य, एकस्य द्वित्राणां वाग्रे सभाप्रबन्धमकृत्वा यथा सुगुरुवदनादवधारितं तथैव वक्तीति । किंभूतात् । तस्य सुगुरोरुपदेशं kthytiityupdeshkthstamaviti नाथावार्थ । 22 | II 23 | भावार्थ : जे कारणथी जिनेश्वरना मतनो आखोय विस्तार जीवोने मोक्षनो अभिलाष पेदा करनारो छे केमके "चिरसंचियपावपणासणी I. ईत्यादि वचनो छे अने संवेग, सम्यकत्व होते छते ज थाय, अन्यथा न थाय. वळी सम्यकत्व उसूत्ररहित शुद्ध देशनाथी थाय छे. जो के सम्यकत्व, निसर्गथी ने अधिगमथी ema be rIte utpanna थाय छे. छतां पण प्रायः करीने मनुष्योने शुद्धदेशनाथी ज उत्पन्न थतुं होवाथी आम कह्युं छे. ते कारणथी जिनाज्ञानी रुचिवाळा जीवोए संविग्नगीतार्थ, सूत्रने अविरुद्ध बोलनारा गुरु पासे धर्म सांभळवो जोईए. हवे, जो साधुओ नहोयतो धारणादिगुणोथी युक्त, जे प्रमाणे सुगुरुना मुखेथी अवधारण कर्युं ते प्रमाणे ज बोलनारा, ते सुगुरुना उपदेशने ज कहेनारा श्रावक पासेथी उचित प्रकारे धर्म सांभळवो. सा कहा सो उवएसो तन्नाणं जेण जाणए जीवो । सम्मत्तमिच्छभावं गुरुभगुस्धम्मलोयठिई ॥ 24 ॥ [ सा कथा स उपदेशस्तज्ज्ञानं येन जानाति जीवः । सम्यक्त्वमिथ्याभावं गुर्वगुरुधर्मलोकस्थितिः ॥ ] गाथार्थ H ते कथा छे. ते उपदेश छे, ते ज ज्ञान छे के जेना वडे जीव, सम्यक मिथ्याभावने, गुरु-अगुरुने धर्मस्थिति अने लोकस्थितिने जाणे. विकथाया नेहाधिकारः किन्तु सुकथाया एव । तत्राक्षेपिण्यादिका सैव कथा प्रमाणम्, एवं स एव धर्मप्ररूपणात्मक उपदेशः तदेष ज्ञानमवबोधरूपम् येन जानाति जीवः सगर्वामिथ्यात्वमाव; तथा, "महाव्रतधरी थीजी " ति, "सर्वाषिताषिआ:-" रूति च गुर्वगुर्वोर्भावम्; तथा, 'ऽराईभोयणविरई' इत्यादि, "यस्यास्ति वित्तं स नरः कुलीनः" इत्यादि च धर्मस्थितिलोकस्थित्योर्भावमुपादेयहेयभावेन । तदन्या न कथा, नोपदेशः, न ज्ञानम, अनात्वाति । ra4 / भावार्थः अहीं विकथानो तो अधिकार ज नथी. परंतु सुकथानो ज अधिकार छे. तेमां आक्षेपिणी वगेरे कथा ज प्रमाणभूत छे. ए प्रमाणे ते ज धर्मप्रपणात्मक उपदेश प्रमाण छे अने ते ज अवबोधरूप ज्ञान प्रमाण छे के जेना वडे जीव, सम्यकत्व अने मिथ्यात्वभावने जाणे तथा महाव्रतने धारण करनारा धीर होय ते गुरु अने 2. मोगनविरतिः ।
Page #41
--------------------------------------------------------------------------
________________ 14 stttthisypyrnnN| बधुं इच्छनारा ते अगुरु एम गुरु-अगुरुपणाने जाणी शके, तेम ज "रात्रिभोजनथी विरति रूप धर्मस्थितिने उपादेय भावे अने "जेनी पासे धन छे ते ज नर कुलीन छे" एवी एवी लोकस्थितिने हेयभावे जाणी शके. तेनाथी अन्य कथा ते कथा नथी, उपदेश नथी, ज्ञान नथी, केम के ते बधुं निष्कल छे. जिणगुणरयणमहानिहिं लभ्रूणवि किं न जाइ मिच्छत्तं ? / अह पत्ते यवि निहाणे किवणाण पुणोवि दारिदं ॥ 25 ॥ [ जिनगुणरत्नमहानिधि लब्ध्वापि किं न याति मिथ्यात्वम् ? / अथ प्राप्ते चापि निधाने कृपणानां पुनरपि दारिद्रयम् ॥ ] गाथार्थ : जिनेश्वरना गुणोरूपी रत्नोना महानिधिने पामीने पण शुं मिथ्यात्व जतुं नथी? अथवा तो निधान प्राप्त थवा छतां पण कृपणोनुं दारित्र्य जतुं नथी. जिनगुणा ज्ञानचारित्रादयस्त एव रत्नानि तेषां महानिधिरिव, स च सिद्धान्तः, तस्यैवागमे गणिपिटकत्वात्, ततस्तं लब्ध्वापि श्रुत्वेत्यर्थः । 'किम्' इति प्रश्ने, न याति मिथ्यात्वमभिनिवेशवत्ता ? / अथवा प्राप्तेऽपि निधाने कृपणानां पुनरपि तत्प्राप्त्यनन्तरमपि दारिद्रयं 'न याति' इति संबध्यते, दानभोगयोरसंभवेन तेषाम् ॥ 25 ॥ भावार्थ ज्ञान-चारित्रादि जिनगुणोरूपी रत्नोना मोटा भंडारने पामीने पण, अर्थात् सिद्धांत - आगमने सांभळीने पण मिथ्यात्व, कदाग्रहीपणुं शुं न जाय? अथवा तो कोई मोटुं निधान मळी जाय तो पण कृपण लोकोनुं दारिद्रय जतुं नथी केमके तेओ तेने दानमां य नथी आपता अने भोगवी पण शकता नथी. तेथी तेओने मळेल भंडार पण निरर्थक छे. सो जयौ जेण विहिया संवच्छरचाउम्मासियसुपव्वा । निद्धंधसाण जायै जेसिं पभावाउ धम्ममई ॥ 26 ॥ [ स जयतु येन विहितानि सांवत्सरचातुर्मासिकसुपर्वाणि । निष्ठुराणां जायते येषां प्रभावाद् धर्ममतिः ॥ ] गाथार्थ : जे भगवान वडे सांवत्सरिक, चातुर्मासिक सुपर्वो कराया छे ते (भगवान) जय पामो के जे सुपर्वोनां प्रभावथी निर्वस जीवोने पण धर्मनी मति थाय छे. स प्रक्रमाज्जिनो जयतु, येन भगवताऽनुपकृतोपकारिणा विहितानि सांवत्सरिकचातुर्मासिकसुपर्वाणि, प्राकृतत्वात् पुंस्त्वम्, उपलक्षणत्वाच्चतुर्दश्यष्टमीपूर्णिमामावासीकल्याणकदिनानि । येषां सुपर्वणां प्रभावाद् 'निद्धंधसानां' निर्दयानामपि जायते धर्ममतिः ॥ 26 ॥
Page #42
--------------------------------------------------------------------------
________________ sddhisypyrnnN| भावार्थः अनुपकृत उपर पण उपकार करनारा जे भगवान वडे सांवत्सरिक, चातुर्मासिक (उपलक्षणथी चतुर्दशी, अष्टमी, पूर्णिमा, अमावास्या, कल्याणकादि दिवसो) संपर्वोनुं विधान करायुं छे. ते जिनेश्वर जय पामो. जे सुपर्वोना प्रभावथी निपुर निर्दय लोकोने पण धर्ममां मति उत्पन्न थाय छे. नामपि तस्स असुहं जेण निदिट्ठाई मिच्छ्प्व्वाइण्। . जेसिं अणुसंगाओ धम्मीणवि होइ पावमई ॥ 27 ॥ [ नामपि ताजु न निर्जिनि मिथ्थापना येषामनुषङ्गाद् धर्मिणामपि भवति पापमतिः ॥ ] गाथार्थ : जेना वडे मिथ्यापर्वो निर्दिष्ट कराया छे तेनुं नाम पण पापकर छे. जे मिथ्यापर्वोना प्रसंगे धर्मी लोकोने पण पापनी मति पेदा थाय छे. नामापि, आस्तां वन्दन-संसर्गादि; तस्य कुतीथिकादेरशुभं पापं, येन निर्दिष्टानि मिथ्यात्वपर्वादीनि, येषां पर्वणामनुषङ्गात् प्रसङ्गाद् धर्मिणामपि भवति पापमति: अस्त्य्भास्स्न्न्धूनिक्षेप-18औतिःई II ra7 ॥ भावार्थ जे कुतीर्थिकादि वडे मिथ्यापर्वो बतावाया छे तेनुं वंदन संसर्गादि तो दूर रहो तेमनुं नाम पण लेवुं ते अशुभ छे, पाप छे. जे मिथ्यापर्वोना अनुसंगथी (सेवनथी) धर्मात्माओनी पण, असत्यभाषण-पूलक्षेप-काष्ठचोरी वगेरे रूपी पापनी मति थाय छे. मज्झट्टिई पुण एसा अणुसंगेणं हवंति गुणदोसा । उक्किट्ठपुन्नपावा अमुसंगेणं न घिप्पंति ॥ 28 ॥ [ मध्यस्थिति: पुनरेषाऽनुषङ्गेण भवन्ति गुणदोषाः । उत्कृष्टपुण्यफापा अनुषङ्गेण न गृह्यन्ते ॥ ] गाथार्थ : वळी मध्यस्थिति आ छे के अनुषंगथी गुण के दोषो थता नथी. उत्कृष्ट पुण्य के पाप अनुषगथी ग्रहण कराता नथी. ___ मध्यस्थानां स्थितिमर्यादा पुनरेषा । केत्याह-अनुषङ्गेण संसर्गेण भवन्ति गुणदोषाः भावुकत्वात्तेषाम् । उत्कर्षप्राप्तसुकृतदुष्कृता अनुषङ्गेण न गृह्यन्ते-संसर्गात् तेषां गुणादोषौ न स्त इति, काचमध्यस्थवैडूर्यमणिवत्, इक्षुवाटस्थनलस्तम्भवच्च ॥ 28 ॥ भावार्थ: मध्यस्थोनी स्थिति आ छे के संसर्ग वडे गुण ने दोषो थाय छे केमके गुण ने दोषो भावुक होय छे. परंतु उत्कर्षने पामेलां सुकृत के दुष्कतो ने अनुषज्ञ वडे ग्रहण करातां नथी. तेओने संसर्गथी-गुण के दोष थता नथी. जेम काचनी मध्यमां rahela vairyaratna, ane Izu.
Page #43
--------------------------------------------------------------------------
________________ 16 stttthisypyrnnN| ऐसयपावियपावा धम्मियपव्वेसु तोवि पावरया । न चलंति सुद्धधम्मा धन्ना किवि पावपव्वेसु ॥ 29 ॥ [ अतिशयप्रापितपापा धार्मिकपर्वसु ततोऽपि पापरताः । न चलन्ति शुद्धधर्माद्धन्याः केऽपि पापपर्वसु ॥ ] गाथार्थः ते कारणथी अतिशय प्राप्त थयेल पापवाळा लोको धार्मिकोनां पर्वोमां पण आरंभादि पापमां आसक्त होय छे. तथा केटलाक धन्यात्माओ पापपर्वोमां शुद्धधर्मथी चलित थता नथी. 'तोवि' इतिशब्दोऽत्र संबध्यते, तेन यस्मादुत्कृष्टपुण्यपापाः संसर्गेण न गृह्यन्ते, 'तो' तस्मादतिशयमाधिक्यं प्रापितं पापं यैस्ते धार्मिकाणां पर्वस्वपि पापरता आरम्भाद्यासक्ता भवन्ति । तथा, न चलन्ति शुद्धधर्माद् धन्याः केऽप्यतिशयप्रापितधर्माणः 'पापपर्वस्वपि' इति गम्यम् ॥ 29 ॥ भावार्थ : जे कारणथी उत्कृष्ट पुण्यने पाप संसर्ग वडे ग्रहण करातां नथी ते कारणथी अतिशय अधिकताने प्राप्त थयेला पापवाळा जीवो धार्मिकपर्वोमां पण आरंभादि पापमां आसक्त थाय छे. ज्यारे केटलाक अतिशय अधिकताने पामेल धर्मवाळा धन्यात्माओ पापपर्वोमां पण शुद्धधर्मथी चलायमान थता नथी. लच्छीवि हवै दुविहा एगा पुरिसाण खवै गुणरिद्धी । एगा य उलसंती अपुनपुन्नाणुभावाओ ॥ 30 ॥ [ लक्ष्मीरपि भवति द्विविधैका पुरुषाणां क्षपयति गुणर्धीः । एका चोल्लसन्ती अपुण्यपुण्यानुभावात् ॥ ] गाथार्थः लक्ष्मी पण बे प्रकारे होय छे. एक पुरुषोनी गुणरूपी ऋद्धिनो क्षय करे छे. बीजी अपुण्य अने पुण्यनो अनुभावथी उल्लास पामती वर्ते छे. पर्ववल्लक्ष्मीरपि द्विधा भवति, एकाऽज्ञानकष्टलब्धा पुरुषाणां क्षपयति ज्ञानादिगुणानामृद्धि समृद्धिम् । तथा, एका च सत्पात्रदानादिजाता लक्ष्मीरुल्लसन्ती वृद्धि गच्छन्ती पुंसां गुणद्धि धनसार्थवाहशालिभद्रादीनामिव 'पुष्णाति' इति गम्यम् । कुतः ? / अपुण्य-पुण्ययोरनुभावः प्रभावस्तस्मात् ॥ 30 ॥ भावार्थः पर्वनी जेम लक्ष्मी पण बे प्रकारे होय छे. एक, अज्ञान कष्ट वडे मेळवायेली लक्ष्मी पुरुषोना ज्ञानादिगुणोनी समृद्धिनो क्षय करे छे. तथा एक सुपात्रदानादिथी उत्पन्न थयेली लक्ष्मी वृद्धि पामती पामती पन्ना सार्थवाह अने शालिभद्र आदिनी जेम पाप ने पुण्यना प्रभावथी पुरुषोनी गुणसमृद्धिने पुष्ट 73. che.
Page #44
--------------------------------------------------------------------------
________________ 17 stttthisypyrnnN| गुरुणो भट्टा जाया सड्ढे थुणिऊण लिंति दाणाई । दुन्निवि अमुणियसारा दूसमसमयम्मि बुडंति ॥ 31 ॥ [ गुरवो भट्टा जाताः श्राद्धान् स्तुत्वा लान्ति दानानि । द्वावप्यज्ञातसारा दुःषमासमये ब्रुडन्ति ॥ ] गाथार्थः श्रावकोनी स्तुति करीने, तेमनी पासेथी दान ग्रहण करे छे ते गुरुओ भट्ट थई गया छे. सारने नहि जाणनारा बंनेय (गुरुने श्रावक) दुःषमाकाळमां use che. guravo लिङ्गोपजीविनः, भट्टा बन्दिन इव जाताः, श्राद्धान् श्रावक-नाम्नः 'त्वं त्यागी, त्वं भोगी, त्वत्पूर्वजा अपि दानशौण्डाः' इत्यादिना स्तुत्वा लान्ति गृह्णन्ति दानानि पिण्डशय्यावस्त्रपात्रादिदेयद्रव्याणि । उपलक्षणत्वाद् नैमित्तिका इव निमित्तं मन्त्रतन्त्रादि प्रयुज्य दानानि लान्ति । ददाना अपि ह्येते ऽअहो !' एते अस्मत्कीर्ति कुर्वते, निमित्तादिना चोपकुर्वते' इति विचार्य यथेप्सितं ददते, न मुधिक्या। ततो द्वावपि गुरुश्रावको "'गिहिणो वेयावडियं न कुज्जा" इति, तथा "निक्खत्तं सुमिणं जोगं" इति, तथा "रेपासत्थाई वंदमाणस्स" इत्येवंविधं परमार्थमजानानौ दुःषमासमायां ब्रुडन्ति 'भवाम्बुधौ' इति शेषः ॥ 31 ॥ भावार्थ लिंगमात्रथी जीवनारा गुरुओ भट्ट जेवा बन्या. श्रावकोनी "तुं त्यागी छे, तुं भोगी छे, तारा पूर्वजो पण दानवीर हता ईत्यादि वचनो द्वारा स्तुति करीने pi7 - शया - वस्त्र - पात्रादि देवा योग्य द्रव्योनुं ग्रहण करे छे, नैमित्तिकोनी जेम निमित्त, मंत्र, तंत्रादिनो प्रयोग करीने दान ले छे अने आपनारा श्रावको पण "हो ! मा अमारीत ॥छे. निमित्त 43 स्मा2| 52 7542 43 छ" एम विचारीने यथेच्छित दान आपे छे. तेथी ते बंनेय गुर-श्रावक परमार्थने नहि जाणतां पंचमकाळमां भवसमुद्रमां डूबे छे. मिच्छपवाहे रत्तो लोओ परमत्थजाणओ थोवो । गुरुणो गारवरसिया सुद्धं धम्मं निगृहति ॥ 32 ॥ [ मिथ्याप्रवाहे रक्तो लोकः परमार्थज्ञायकः स्तोकः । गुरवो गारवरसिकाः शुद्धं धर्मं निगृहन्ति ॥ ] गाथार्थः मिथ्याप्रवाहमां रक्त लोक छे तेमां परमार्थने जाणनार लोक थोडो छे. गारवमां रसिक गुरुओ शुद्ध धर्मने छूपावे छे. 1. गृहिणो वैयावृत्त्यं न कुर्यात् । 2. नक्षत्रं स्वप्नं योगं । 3.. पार्श्वस्थादीन् वन्दमानस्य ।
Page #45
--------------------------------------------------------------------------
________________ stttthisypyrnnN| ____ मिथ्या अलीकप्रवाह:-अविचारपूर्विका प्रवृत्तिस्तस्मिन्नासक्तो लोको यतः, ततः परमार्थस्य देवादिसदसद्विचारस्य ज्ञायकः स्तोकः । गुरवो नामाचार्या गौरवरसिका ऋद्धिरससातलम्पटाः शुद्धं मागं तपः संयमलक्षणं गोपयन्ति, ""परिभवई उग्गकारी सुद्धं मग्गं निगूहई बालो" इति वचनात् ॥ 32 ॥ भावार्थः अविचारपूर्वकनी प्रवृत्तिरूप मिथ्याप्रवाहमां समग्र लोक आसक्त छे. तेथी देवादि सदसद्विचाररूप परमार्थने जाणनारो लोक थोडो छे. ऋद्धि - रस अने शाता गारवमां लंपट, मात्र नामना गुरुओ तप संयम स्वरूप शुद्ध धर्मने छूपावे छे. सव्वोवि अरह देवो सुगुरु गुरु भणइ नाममित्तेण । तेसिं सत्वं सुहयं पुनविहूणा न याति ॥ 33 ॥ [ सर्वोऽप्यर्हन् देवः सुगुरुर्गुरुर्भणति नाममात्रेण । तेषां स्वरूपं सुखदं पुण्यहीना न जानन्ति ॥ ] गाथार्थः सर्व पण लोक, अरिहंत ए देव, सुगुरु ए गुरु एम नाममात्रथी बोले छे पण पुण्यहीन तेओ तेमनां सुखद स्वरूपने जाणता नथी. सर्वोऽपि श्राद्धकुलोत्पन्नः पृष्टः सन् 'अर्हन् देवः, सुगुरुश्च गुरुः, उपलक्षणत्वादर्हदुक्तो धर्मश्च मम' इति नाममात्रेण भणति । परं तेषां स्वरूपं शुभदं सुखदं वा पुण्यविहीना न जानन्ति ॥ 33 ॥ भावार्थः श्रावककुलमां उत्पन्न थयेल सर्व लोक, तेने कोई पूछे तो नाममात्रथी एम ज कहे छे के "अरिहंत ए देव छे, सगुरु ए गुरु छे अने अरिहंते कहेलो धर्म ए मारो धर्म छे. परंतु तेओना सुखद एवा स्वरूपने पुण्यहीन ते लोको जाणता नथ.. सुद्धा जिणआणरया केसिं पावाण हुंति सिरसूलं । जेसिं ते सिरसूलं केसि मूढाण ते गुरवो ॥ 34 ॥ [ शुद्धा जिनाज्ञारताः केषां पापानां भवन्ति शिरः शूलम् । येषां ते शिरः शूलं केषां मूढानां ते गुरवः ॥ ] गाथार्थ केटलांक पापी जीवोने, जिनाज्ञामां रत शुद्ध मुनिओ शिरःशूल जेवा लागे छे. जेओने ते शिर फूलरूप छे, तेओ केटलांक मूढ लोकोनां गुरुओ छे. शुद्धाश्चित्तशुद्धिमन्तो यतयो जिनाज्ञारताः केषाञ्चित् पापानां भवन्ति शिरःशूलमिव । येषां च ते शुद्धाः शिरःशूलं, केषांचिन्मूढानां ते तादृशा अपि गुरवः सन्तीति । तेभ्यश्च शुद्धस्वरूपद्वेषिभ्यः कथं देवादिस्वरूपज्ञानं भवतीत्यर्थः ॥ 34 ॥ 4. परिभवत्युग्रकारिणः शुद्धं मार्ग निगृहति बालः ।
Page #46
--------------------------------------------------------------------------
________________ stttthisypyrnnN| 19 भावार्थ चित्तनी शुद्धिवाळा जिनाज्ञामां रत एवा साधुओ केटलाक पापीओने शिरः शूळरूपे लागे छे अने जेओने ते शुद्ध साधुओ शिरः शूळ छे तेवा प्रकारना पण, केटलाक मूढ लोकोना गुरु बनी गयेला छे. शुद्धस्वरूपना द्वेषी एवा तेओनी पासेथी देवादिस्वरूपनुं ज्ञान केवी रीते थाय? हाहा ! गुसाकज्जं सामी नहु अत्थि कस्स पुक्करिमो ? / कह जिणवयणं कह सुगुस्सावया कह इय अकज्जं ? ॥ 35 ॥ [ हाहा ! गुर्वकार्य स्वामी नैवास्ति कस्य पूत्कर्मः ? / कथं जिनवचनं कथं सुगुरुश्रावकाः कथमित्यकार्यम् ? ॥ ] थार्थ : Clel ! मा भोटुंभाछ, स्वामी नथी, ओनी मागणपोत्2 रीमे ? क्यां जिनवचन, क्यां सुगुरु अने सुश्रावको अने क्यां आ कार्य?? 'हाहा' इति खेदे गुरुकमकर्तव्यं यदेवंविधा अपि गुरुत्वेनाङ्गीक्रियन्ते । स्वामी राजा 'नहु' नैवास्ति, ततः कस्याग्रे पूत्कुर्महे कार्यमकार्यमिति ? / तद्भिया हि ते स्वयं निवर्तन्ते. स वा हठाद् निवर्तयति तान् । तदभावे तदनर्थकमेव । कुतः ? / 'कह' इति कुत्र जिनवचनम्, कुत्र सुगुरुश्रावकाः, कुत्र चेदमकार्यं कुगुर्वङ्गीकाररूपम् ? ॥ 35 ॥ भावार्थ (ग्रंथकार आ परिस्थिति जोईने पोताना हैयानी वेदना ठालवता कहे छे.) हा हा ! आ खरेखर बहु मोटुं अकर्तव्य छे के आवा प्रकारना लोको पण मूढो वडे गुरु पणे स्वीकाराय छे. हमणां कोई राजा नथी, तेथी कोनी आगळ "A कार्य ने आ अकार्य छे' एवो पोकार करीए? जे स्वामी पासे पोकार करे तो तेना भयथी तेओ स्वयं अटके अथवा तो ते स्वामी तेओने बलात्कारे अटकावे. पण स्वामीनां अभावमां ते पोकार करवो पण अनर्थक ज छे. क्यां जिनेश्वरनुं वचन? क्यां सुगुरु श्रावको ? अने क्यां आ कुगुरुना स्वीकाररूप अकार्य ? सप्पे दिढे नासइ लोओ नहु किंपि कोइ अक्खेइ । जो चयै कुगुस्सप्पं हा ! मूढा भणइ तं दुटुं ॥ 36 ॥ [ सर्प दृष्टे नश्यति लोको नैव किमपि कोऽप्याख्याति । __ यस्त्यजति कुगुरुसर्प हा ! मूढा भणन्ति तं दुष्टम् ॥ ] गाथार्थः सर्प देखाय छते लोक नासे छे कोई कांईपण बोलता नथी. जे कुगुरुरूप । सर्पने तजे छे तेने मूढ लोको दुष्ट कहे छे खेदनी वात छे. सर्प दृष्टे नश्यति लोकः, नैव कोऽपि दुर्मुखोऽपि किमपि 'कातरोऽयम्' इत्यादि किञ्चिदप्याख्याति तस्य । यश्च लघुकर्मा ज्ञाततत्त्वः सन् परिहरति कुगुरुसर्पम्, हा ! मूढाः गुरुमोहिता भणन्ति तं त्यागिनं दोषवन्तम्, 'किलानेन स्ववंशागता गुरवो मुक्ताः' इति निन्दन्तीत्यर्थः ॥ 36 ॥
Page #47
--------------------------------------------------------------------------
________________ 20 stttthisypyrnnN| भावार्थ सर्प देखाय छते सघळो लोक भाग छे. त्यारे कोई माणस "A कायर छे ईत्यादि कांईपण तेने कहेतो नथी. अने जे लधुकर्मी तत्त्वने जाणतो छतो कुगुरुरूप सर्पने तजे छे त्यारे कुगुरुथी मोहित मूढ जीवो तेने दोषित ठरावे छे. "आणे पोताना वंशमां आवेला गुरुने छोडी दीधा...' एम कहीने तेनी निंदा करे छे ते खरेखर दुःखद पात छे. सप्पो इक्कं मरणं कुगुरू अणंताई देइ मरणाई । तो वर सप्पं गहिउ~ मा कुगुस्सेवणं भद्द ! ॥ 37 ॥ [ सर्प एकं मरणं गुरुरनन्तानि ददाति मरणानि । ततो वरं सर्प ग्रहीतुं मा कुगुरुसेवनं भद्र ! ॥ ] गाथार्थ : सर्प एक मरणने आपे छे कुगुरु अनंता मरणो Ape che to he bhadra! sarpane ग्रहण करवो सारो पण कुगुरुनुं सेवन न कर. सर्पः स्पृष्टो विराद्धो वा एकमित्येकवारं मरणं ददाति, तथा कुगुरुराराधितोऽनन्तानि ददाति मरणानि । 'तो' तस्माद् वरं सर्प ग्रहीतुमुद्यमः । 'मा' निषेधे, कुगुरुसेवनं कार्षीरिति हे भद्र ! ॥ 37 ॥ भावार्थ स्पर्श करायेलो के विराधना करायेलो सर्प एकवार मरण आपे छे. ज्यारे आराधायेलो एवो पण कुगुरु अनन्तां मरणो आपे छे. तेथी ते भद्र ! सर्पने ग्रहण करवा उद्यम करवो सारो, पण कुगुरुनुं सेवन न कर. जिणआणावि चयंता गुरुणो भणिऊण जं नमिज्जंति । ता किं kIr3a लोओ छलिओ गड्डरिपवाहेण ॥ 38 ॥ [ जिनाज्ञामपि त्यजन्तो गुरवो भणित्वा यन्नाम्यन्ते । तत् किं क्रियते लोकश्छलित ऊर्णायुप्रवाहेण ॥ ] गाथार्थ : जिनाज्ञाने तजनारा एवा पण गुरुओने गुरु तरीके कही कहीने loko name che. to शुं करवुं? गाडरियाप्रवाह वडे लोक छवायो छे. जिनाज्ञां ""समिईकसायगारवइंदियमयबंभचेरगुत्तीसु" इत्यादिरूपांत्यजन्तोऽपि तद्भङ्गद्वारा, तेऽपि गुरवो भणित्वा 'एतेऽस्मदीयाः' इत्युक्त्वा यन्नम्यन्ते लोकैः, 'ता' तत् किं क्रियते, लोकश्छलितो वञ्चितो गडुर्य ऊर्णायवस्तासां प्रवाहो नाम यत्र क्वापि ग दावेका पतति तत्र सकलमपि यूथं पततीति । तेन कुत्रापि कार्ये कश्चित् केनापि कदाशयेन प्रवृत्तस्तत्प्रत्ययात् तत्रान्येषामपि प्रवृत्तिः ॥ 38 ॥ 1. समितिकषायगौरवेन्द्रियमदब्रह्मचर्यगुप्तिषु ।
Page #48
--------------------------------------------------------------------------
________________ stttthisypyrnnN| भावार्थ : समिति - गुप्ति - उपाय - 2 ॥ 21 - इन्द्रिय - यम - प्रायप्ति वगेरेने जिनाज्ञाना भंग द्वारा तजनारा एवा पण गुरुओने "A अमारा गुरु छे? एम बोलीने loko name che. to शुं करवुं? गाडरिया प्रवाहमां तणाईने ठगायेला लोक माटे शुं कराय ? निदक्खिन्नो लोओ जै कुवि मग्गेइ ट्टियाखंडं । कुगुरूण संगचयणे दक्खिन्नं ही ! महामोहो ॥ 39 ॥ [ निर्दाक्षिण्यो लोको यदि कोऽपि मार्गयति रोट्टिकाखण्डम् । कुगुरूणां सङ्गत्यजने दाक्षिण्यं ही ! महामोहः ॥ ] गाथार्थ : जो कोई रंक रोटलानो टुकडो मांगे तो लोक निर्दाक्षिण्यवाळो रहे छे पण कुगुरुओनां संगने तजवामां दाक्षिण्य दाखवे छे. हा! खेदनी वात छे के महामोह कई रीते लोकने पीडे छे ! दाक्षिण्यं जनचित्तानुवृत्तिः, निर्गतं दाक्षिण्यं यस्य स निर्दाक्षिण्यो लोकः 'अस्ति' इति गम्यम् । कथम् ? / यदि कोऽपि रङ्कादिर्मार्गयति चाटूक्तिभी रोट्टिका पूपलिका तस्याः खण्डं 'तथापि न ददाति' इति शेषः । अथ च कुगुरूणां सङ्गत्यजने दाक्षिण्यम् 'एतेऽस्मद्वंश्यैरादृताः, वयं तद्गच्छे स्तम्भभूता आचार्यपदस्थापनाद्युत्सवकारिणाश्च, तदमून् कथं त्यजाम: ?' इति ही खेदे महामोहो महदज्ञानम् ॥ 39 ॥ - भावार्थ जो कोई भिक्षुकादि मधुर वचनो वडे रोटलीनो टुकडो मांगे तो पण लोक तेने आपतो नथी. ते वखते निर्दाक्षिण्य बनी जाय छे. पण कुगुरुओना संगनो त्याग करवामां "A अमारा वंशजो वडे आदर करायेला छे. अमे तेमना गच्छमां स्तंभभूत छीए अने आचार्यपदस्थापनादि उत्सवोने करावनारा छीए तो आमने केवी रीते छोडीए?" एम करीने दाक्षिण्य बतावे छे. ते खरेखर मोटुं अज्ञान छे. किं भणिमो किं करिमो ताण हयासाण धिट्टट्ठाण । जे दंसिऊण लिंगं खिवंति नरयम्मि मुद्धजणं ? ॥ 40 ॥ [ किं भणामः किं कुर्मस्तेषां हताशानां धृष्टदुष्टानाम् । ये दर्शयित्वा लिङ्गं क्षिपन्ति नरके मुग्धजनम् ? ॥ ] गाथार्थ = हताश अने धृष्टदुष्ट एवा तेओने शुं कहीए? शुं करीए? जेओ लिंग बतावीने मुग्धलोकोने नरकमां नांखे छे. किं भणामः, उपदेशानर्हत्वात् 'को दाही उवएसं' इत्युक्तेः; तथा, किं कुर्मः, उपकारापकारयोर्मध्यात् । तेषां हता आशा शुभेच्छा येषां यैर्वा तेषां हताशानाम्, तथा, धृष्टां प्रगल्भाः, दुष्टा दोषवन्तस्तेषाम्; ये प्रदर्श्य लिङ्गं, 'लिङ्गं पूज्यमेव' इत्युक्त्वा क्षिपन्ति नरके मुग्धजनं स्ववन्दापनादिजनितदोषेण ॥ 40 ॥ 1. को दास्यत्युपदेशम् ।
Page #49
--------------------------------------------------------------------------
________________ 22 stttthisypyrnnN| भावार्थ जे साधुओ लिंग बतावीने भोळा लोकोने नरकमां पाडे छे ते आशा ने शुभेच्छाथी रहित हताश अने धृष्टदुष्ट साधुओने अमे शुं कहीए. तेओ तो उपदेशने अयोग्य छे. तथा तेमने शुं करीए? उपकार के अपकार कांई करी शकाय तेम नथी. कुगुरूवि संसिमो हं जेसिं मोहाइचंडिमा दर्छ । सुगुरूण उवरि भत्ती ऐनिविडा होइ भव्वाणं ॥ 41 ॥ [ कुगुरूनपि शंसाम्यहं येषां मोहादिचण्डिमानं दृष्ट्वा । सुगुरूणामुपरि भक्तिरतिनिबिडा भवति भव्यानाम् ॥ ] गाथार्थः ते कुगुरुओनी पण हुं प्रशंसा करुं छुं के जेओनी मोहादि दोषोनी प्रचण्डताने जोईने भव्यजीवोने सुगुरुओ उपर अत्यंत भक्ति थाय छे. कुगुरूनपि प्रशंसामि, प्राकृतत्वादेकत्वेऽपि बहुत्वम्, अहम्; येषां मोहोऽज्ञानं स आदिर्येषां राग-द्वेषादीनां तैश्चण्डिमा रौद्रत्वं भयहेतुत्वं दृष्ट्वा सुगुरूणामुपरि सुविहितविषये भक्तिगौरवविशेषोऽतिनिबिडा भवति भव्यानाम् । श्राद्धादिकृते कलहायमानान् दृष्ट्वा भव्यानां तेष्वनादरः सुविहितेष्वादरो जायत इत्यर्थः ॥ 41 ॥ भावार्थ हुं ते कुगुरुओनी पण प्रशंसा करुं छुं के जेओना मोह - राग-द्वेष आदिवडे अति भयना कारणभूत रौद्रपणाने जोईने भव्यजीवोने सुविहित सुगुरुओ उपर अत्यंत गाढ आदरवाळी भक्ति थाय छे. जह जह तुट्टै धम्मो जह जह दुट्ठाण होइ इह उदओ । सम्मद्दिटिजियाणं तह तह उल्लसह सम्मत्तं ॥ 42 ॥ [ यथा यथा त्रुट्यति धर्मो यथा यथा दुष्टानां भवतीहोदयः । सम्यग्दृष्टिजीवानां तथा तथोल्लसति, सम्यक्त्वम् ॥ ] गाथार्थ : आ काळमां जेम जेम धर्म तूटे छे, जेम जेम दुष्ट लोकोनो अभ्यदय थाय छे तेम तेम सम्यग्दष्टिजीवोनुं सम्यक्त्व उल्लास पामे छे. यथा यथा त्रुट्यत्यल्पीभवति दुर्लभः स्यादित्यर्थः, धर्मः श्रुतचारित्ररूपः, कालादिदोषात् "सैषा हुराडावसर्पिण्यनुसमयसव्व्यभावानुभावा" इत्यादिरूपात्; यथा यथा च दुष्टानां धर्मद्वेषिणां भवति इह काले उदय उनतिः; सम्यग्दृष्टिजीवानां तथा तथा उल्लसति सम्यक्त्वम्, "कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । होहिंति इत्थ समणा दससुवि खित्तेसु सयराहं ॥ 1 ॥ " . ... 2. कलहकरा डमरकरा असमाधिकरा अनिवृत्तिकराश्च । . भविष्यन्त्यत्र श्रमणा दशस्वपि चेत्रेषु शीघ्रम् ॥ 1 ॥
Page #50
--------------------------------------------------------------------------
________________ stttthisypyrnnN| iti भगवदुक्तेरविसंवाददर्शनेन भगवत्यास्थातिरेकात् ॥ 42 ॥ भावार्थ आ काळमां जेम जेम श्रुतचारित्ररूप धर्म ओछो थाय, दुर्लभ थाय छे कालादिनां दोषथी जेम जेम धर्मनां द्वेषी दुष्ट लोकोनी उन्नति थाय छे तेम तेम सम्यग्दष्टिजीवोनुं सम्यकत्व उल्लसित बने छे. "कलहकरा..... ईत्यादि भगवाननी उक्तिनुं अविसंवादपणे दर्शन थवाथी भगवान उपर श्रद्धानो अतिरेक थाय छे अने तेथी सम्यकत्व उल्लास पामे छे. जयजंतुजणणितुल्ले ऐउदओ जं न जिणमए होइ । तं किटकालसंभवजियाण ऐपावमाहप्पं ॥ 43 ॥ [ जगज्जन्तुजननीतुल्यस्यात्युदयो यन्न जिनमतस्य भवति । तत् क्लिष्टकालसंभवजीवानामतिपापमाहात्म्यम् ॥ ] गाथार्थ H जे कारणथी जगतना जीवोनी मातातुल्य एवा जिनमतनो अभ्यदय थतो नथी ते क्लिष्टकाळमां जन्मेला जीवोनां अतिपापनुं माहाभ्य छे. जगज्जन्तुजननीतुल्यस्य, षष्ठीसप्तम्योराप्रभेदात्, अत्युदयो यद् न जिनमतस्य भवति, तत् क्लेशहेतुत्वात् कालोऽपि क्लिष्टः स चासौ कालश्च तत्संभवजीवानामतिपापस्य माहात्म्यम् ॥ 43 ॥ भावार्थ जगतना जीवोनी जननी समान जिनमतनो जे अत्युदय थतो नथी ते खरेखर क्लेशना कारणभूत काळमां पेदा थयेला जीवोनां अतिपापनुं आ माहाभ्य छे. धम्मम्मि जस्स माया मिच्छत्तगहो उसुत्ति नो संका । कुगुरूवि कै सुगुरू विउसोवि स पावपुन्नुत्ति ॥ 44 ॥ [ धर्मे यस्य माया मिथ्यात्वग्रह उत्सूत्रे नो शङ्का । कुगुरूनपि करोति सुगुरून् विद्वानपि स पापपूर्ण इति ॥ ] गाथार्थ : जेने धर्ममां माया-कपट छे, मिथ्यात्वनो आग्रह छे, उसूत्रमां कोई शंका के भय नथी. जे कुगुरुओने पण सुगुरु तरीके जणावे छे ते विद्वान पण परमार्थथी पापपूर्ण छे. यस्य धर्मे माया लाभपूजाख्यात्यर्थे धर्मकरणं न मुक्तये, तथा, मिथ्यात्वस्यातत्त्वस्य ग्रह: 'अस्मद्गुरुभिरिदमित्थमेवोपदिष्टम्' इति कदाग्रहः, तथा, उत्सूत्रस्यागमविरुद्धस्य न भयम्-उच्छृङ्खलतयोत्सूत्रजल्पनमिति, तथा, कुगुरूनपि तत्पक्षपाततया करोति सुगुरून् 'यः' इति गम्यम्; स शास्त्रज्ञतामात्रेण विद्वानपि परमार्थतः पापपूर्णाः 'भवति' इति शेषः ॥ 44 ॥
Page #51
--------------------------------------------------------------------------
________________ stttthisypyrnnN| भावार्थ जेनुं धर्मकरण मुक्ति माटे नहि पण लाभ-पूजा-ख्यातिने माटे छे, तथा अमारा गुरए आ आ ज रीते कहेलुं छे एम अतत्त्वनो आग्रह होय. अने आगमविरुद्ध उत्सुत्र बोलवामां भय नथी, कुगुरुओने पण तेमनो पक्षपात होवाथी सुगुरु तरीके कहेवडावे, ते शास्त्रनो ज्ञातामात्र होवाथी विद्वान होवा छतां पण परमार्थथी पापथी भरेलो छे. पापपूर्ण थाय छे. किच्चंपि धम्मकिच्चं पूयापमुहं जिणिंदआणाए । भूयमणुग्गहरहियं आणाभंगाउ दुहदाइं ॥ 45 ॥ [ कृत्यमपि धर्मकृत्यं पूजाप्रमुखं जिनेन्द्राज्ञया । भूतानुग्रहरहितमाज्ञाभङ्गाद् दुःखदायि ॥ ] गाथार्थ पूजा वगेरे धर्मकृत्य पण जिनेन्द्रनी आज्ञापूर्वक ज करवुं जोईए. जीवोनी अनुकंपाथी रहित ते धर्मकृत्य आज्ञानो भंग थवाथी दुःख आपनार बने छे. कृत्यं करणीयमप्यग्रे योज्यिस्स्य्ते। किं तत् । धर्मकृत्यं पूजाप्रमुखं, आदिना देववन्दनप्रतिक्रमण-जिनभवनविधापनादिग्रहः । कया । जिनेन्द्राज्ञयैव । 'यथा सुखदं स्यात्' इति शेषः । तद्विषयाज्ञा च यथा; "'काले सुइभूएणं विसुद्धपुष्फाइएहिं विहिणा u। सारथुइथुत्तगुर्ह जिणपूया होइ कायव्वा ॥ " तदेव पूजाप्रमुखं भूतानुग्रहरहितं, मोऽलाक्षणिकः, जीवानुकम्पोज्झितमाज्ञाभङ्गाद् दुःखदायि । अयं भावः-यतीनां हि द्रव्यपूजाया नाधिकारः; ये च द्रव्यपूजाधिकारिणास्ते स्वत एव कायवधप्रवृत्ताः सन्ति । ततस्तदर्थं सापेक्षाः सानुकम्पाः "भूमिपेहणाजलछाणाणाइजयणाओ होई न्हाणाई" इत्यादियतनया प्रतिमाङ्गलग्नकुन्थ्वादि निरीक्ष्य तदपसारणादिरूपया च द्रव्यतः कमपि कायवधं कुर्वन्तोऽपि भावतो रागद्वेषरहितत्वाद् भूतानुग्रहवन्त एव ॥ 45 ॥ भावार्थ पूजादि - आदिथी देववंदन - प्रतिक्रमण - जिनभवनविधापन वगेरे धर्मकृत्य पण जिनेन्द्रनी आज्ञापूर्वक ज करवुं जोईए. जेम के जिनेन्द्रनी आज्ञा छे ते "काले सुइभएणं ................." ते प्रभारी 50 42वी. "यथोथित अणे पवित्र थईने विशुद्ध पुष्पादि वडे विधिपूर्वक सारभूत स्तुति अने स्तोत्रोथी महान एवी 1. काले शुचिभूतेन विशुद्धपुष्पादिकैविधिना तु । सारस्तुतिस्तोत्रगुर्वी जिनपूजा भवति कर्तव्या ॥ 1 ॥ 2. भूमिप्रेक्षणजलगालनादियतनातो भवति स्नानादि ।
Page #52
--------------------------------------------------------------------------
________________ stttthisypyrnnN| 25 जिनपूजा करवा योग्य बने छे." ते ज पूजा वगेरे कर्तव्य जीवोनी अनुकम्पाथी रहितपणे करे तो आज्ञानो भंग थवाथी दुःखदायी थाय छे. जे द्रव्यपूजाना अधिकारी गृहस्थो छे. ते स्वयं कायवधमां प्रवृत्त छे. तेथी तेने माटे ते अनुकंपा सापेक्ष छे. भूमिप्रेक्षण, पाणी गळवुं, इत्यादि यतनाथी स्नानादि करवुं. अने ए रीते यतनापूर्वक प्रतिमाना अंग उपर लागेला कुंथुवादिने बारिकाईथी जोईने तेने दूर करवापूर्वक द्रव्यथी कांईक कायवधने करतां पण भावथी रागद्वेषरहित होवाथी जीवोनी अनुकंपावाळा ज छे." कट्ठे करंति अप्पं दमंति दव्वं चयति धम्मत्थी । इक्कं न चयै उस्सुत्तविलसवं जेण बुटुंति ॥ 46 ॥ [ कष्टं कुर्वन्त्यात्मानं दमयन्ति द्रव्यं त्यजन्ति धर्मार्थिनः । एकं न त्यजन्त्युत्सूत्रविषलवं येन ब्रुडन्ति ॥ ] गाथार्थ : धर्मार्थिओ कष्ट करे छे, आत्मानुं दमन करे छे, द्रव्यने तजे छे. एकमात्र उत्सुत्ररूपी विषलवने तजता नथी जेथी डूबे छे. ... कष्टं लोचभूशयनानुपानत्कत्वतपःप्रमुखं कुर्वन्ति, आत्मानं दमयन्ति, द्रव्यं त्यजन्ति धर्मार्थिनः । परमेकं न त्यजन्त्यज्ञानादुत्सूत्रविषलवं येन ब्रुडन्ति भवाब्धौ ॥ 46 ॥ भावार्थ धर्मनां अर्थीओ लोच, भूमिशयन, खुल्ला page चालवुं, तप करवो वगेरे कष्ट करे छे, आत्मानुं दमन करे छे. द्रव्यनो त्याग करे छे पण एकमात्र उत्सुत्रविषना लेशने अज्ञानताथी छोडता नथी. जे कारणे भवसागरमां डूबे छे. सुद्धविहिधम्मरागो वड्ढइ सुद्धाण संगमे सुयणा ! / सोवि य असद्धसंगे निउणाणवि गलै अणुदियहं ॥ 47 ॥ [ विधधर्मो वर्षति शुद्धीनां संखे सुगना !! सोऽपि चाशुद्धसङ्गे निपुणानामपि गलत्यनुदिवसम् ॥ ] गाथार्थ: हे सुजनो ! शुद्धात्माओना संगमां शुद्धविधिवाळा धर्मनो राग वधे छे अने अशुद्धात्माओना संगमां निपुण लोकोनो पण ते राग प्रतिदिन घटे छे. शुद्धो विधिः करणप्रकारः स चासौ धर्मश्च तत्र रागो वर्धते शुद्धानां निर्मलाचारवतां संगमे भोः सुजनाः ! / स एव च धर्मरागोऽशुद्धानां पार्श्वस्थादीनां सङ्गे विधिज्ञानामपि गलत्यनुदिनम् ॥ 47 ॥ भावार्थः निर्मळ आचारवाळा शुद्ध जीवोना संगमां सुजनो! शुद्ध-विधिवाळा धर्मनो राग वधे छे अने ते ज धर्मराग पार्थस्थादि अशुद्धोनां संगमां विधिना ज्ञाताओनो पण प्रतिदिन गळे che.
Page #53
--------------------------------------------------------------------------
________________ 26 सविसयपयरणं । जो सेवै सुद्धगुरू असुद्धलोयाण सो महासत्तू । तम्हा ताण सयासे बलरहिओ मा वसिज्जासु ॥ 48 ॥ [ य: सेवते शुद्धगुरूनशुद्धलोकानां स महाशत्रुः । तस्मात्तेषां सकाशे बलरहितो मा वात्सीः ॥ ] गाथार्थः जे शुद्ध गुरुओने सेवे छे ते अशुद्धलोकोनो महाशत्रु छे. तेथी तेओनी पासे बळरहित तुं न रहीश. शुद्धगुरून्, अशुद्धलोकानां मिथ्यात्विनामलिङ्गिनां स महाशत्रुवि । तस्मात् तेषां सकाशे स्वजनबलादिरहितो मा वसेः । ते ह्यबलं ते परिभवेयुरिति ॥ 48 ॥ भावार्थ जे भव्यजीव शुद्धगुरुओने सेवे छे ते मिथ्यात्वी अर्थातु मात्र वेषधारी अशुद्धलोकोनो महाशत्रु छे. तेथी तेओनी पासे स्वजनबलादिथी रहित तुं न रहे. तेओ निर्बळ एवा तेनो पराभव करे छे. समयविऊ असमत्था सुसमत्था जत्थ जिणमए अविऊ । तत्थ न वढइ धम्मो पराभवं लहह गुणरागी ॥ 49 ॥ [ समयविदोऽसमर्थाः सुसमर्था यत्र जिनमतेऽविदः । तत्र न वर्धते धर्मः पराभवं लभते गुणरागी ॥ ] गाथार्थः ज्यां शास्त्रना ज्ञाता होय ते असमर्थ होय, अने जे सुसमर्थ होय ते जिनमतना ज्ञाता न होय ते क्षेत्रमां धर्म वधतो नथी. परंतु गुणानुरागी आत्मा पण पराभव पामे छे. समयविदोऽसमर्थाः क्वचित् क्षेत्रकालादिमहिम्ना, सुसमर्था यत्र जिनमतस्याविदोऽज्ञाः । तत्र क्षेत्रादौ न वर्धते धर्मः किन्तु पराभवं लभते गुणरागी 'तिष्ठन्' इति शेषः ॥ 49 / / भावार्थः क्यांक क्षेत्रकालादिना प्रभावथी आगमना ज्ञाता, असमर्थ होय, तथा ज्यां सुसमर्थ होय ते जिनमतना ज्ञाता न होय, ते क्षेत्रादिमां धर्म तो वृद्धि पामतो नथी, परंतु त्यां रहेतो गुणनो रागी आत्माय पराभव पामे छे. जं न कड ऐभावं अमग्गसेवी समत्थओ ध्म्मे। . ता लढें, अह कुज्जा ता पीडङ सुद्धधम्मत्थी ॥ 50 ॥ [ यत्र करोत्यतिभावममार्गसेवी समर्थको धर्मे । तल्लष्टं, अथ कुर्यात्तदा पीडयति शुद्धधर्मार्थिनः ॥ ] गाथार्थ : अमार्गने सेवनारो समर्थक साधु धर्ममां अतिभावने करतो नथी ते सारुं che. jo kare to zuddhadharmanAM arthIone pIDe.
Page #54
--------------------------------------------------------------------------
________________ सट्ठिसयपयरणं । यद् न करोत्यतिभावमतिश्रद्धामुन्मार्गप्ररूपकः । kiM0 / समर्थको धर्मे । तल्लष्टम्, अयोग्यत्वात्तस्य । अथ कुर्यात्, तर्हि पीडयति शुद्ध धर्मार्थिनः ॥ 50 ॥ भावार्थः उन्मार्गनी प्ररूपणा करनारो समर्थ साधु जे धर्ममां अतिश्रद्धा करतो नथी ते पुष्ट che. kemake te ayogya che. jo kare, to zuddha धर्मना अर्थीओने पीडे. जै सव्वसावयाणं एगच्चं जं तु मिच्छवायम्मि । धम्मत्थियाण सुंदर ! ता कह णु पराभवं कुज्जा ? ॥ 51 ॥ [ यदि सर्वश्रावकाणामेकत्वं यत्तु मिथ्यावादे । धर्मार्थिनां सुन्दर ! तदा कथं नु पराभवं कुर्यात् ? ॥ ] गाथार्थः मिथ्यावादमां सर्वश्रावकोनुं एकत्व जे थाय छे तेवुं जो धर्मार्थीओने धर्मवादमां एक्व थाय तो ते सुंदर ! कई रीते तेनो कोई पराभव करे? 'यदि' अग्रे योजयिष्यते, सर्वश्राद्धानामेकत्वमेकीभावो यत्तु यत्पुनर्मिथ्यावादः 'अत्र चैत्ये वयमेव स्तोत्रारत्रिकाद्यधिकारिणः, अस्मासु सत्सु कथमभूतपूर्वः सुविहितप्रवेशोत्सवः' इत्यादिरूपो वर्तते, तदेकत्वं यदि धर्मार्थिनां धर्मविवादे भवति, भोः सुन्दर ! 'ता' तर्हि कथं केन प्रकारेण 'नु' वितर्के पराभवं धर्मार्थिनां मिथ्यात्वलोकः कुर्यात् ? ॥ 51 ॥ भावार्थ: "A चैत्यमां अमे ज स्तोत्र आरती आदि करवाना अधिकारी छीए. अमे होते छते अभूतपूर्व एवो सुविहितोना प्रवेशनो उत्सव कई रीते होई शके? ईत्यादि मिथ्यावादमां सर्वश्रावकोनो जे एकीभाव वर्ते छे. ते एकत्व जो धर्मनां अर्थीओने धर्मना विवादमां थाय तो ते सुंदर ! धर्मार्थीओनो पराभव मिथ्यात्वीलोक 5 ते ऽरी za3 ?? तं जयै पुरिसरयणं सुगुणड्ढे हेमगिरिवरमहग्धं । जस्सासयम्मि सेवै सुविहिरओ सुद्धजिणधम्मं ॥ 52 ॥ [ तज्जयति पुरुषरत्नं सुगुणाढ्यं हेमगिरिवरमहाघम् । यस्याश्रये सेवते सुविधिरतः शुद्धजिनधर्मम् ॥ ] गाथार्थ: सगुणोथी आर्यो अने मेरूपर्वतनी जेम महामूल्यवान ते पुरुषरत्न जय पामे छे के जेना आश्रयमां सम्यविधिमां रत बनेलो आत्मा शुद्ध जिनधर्मने सेवे छे. जयति पुरुषरत्नमौदार्यधैर्यादिसुगुणाढ्यम, अत एव मेरुव्न्म्हामूल्य्म्। यस्याधारे सेवते सुविधिरतो विधिना धर्मकरणनिष्ठो जनः शुद्धजिनधर्मम् ॥ 52 ॥ भावार्थः औदार्य वैर्यादिगुणोथी भरेलुं अने तेथी ज मेरूनी जेम महामूल्य एवुं ते पुरुषरत्न जय पामे छे के जेना आश्रममां रहेल विधिपूर्वक धर्म करवानी निष्ठावाळा आत्माओ शुद्धजिलंधर्मने seve che.
Page #55
--------------------------------------------------------------------------
________________ 28 सद्वियपरणं । सुरतचिंतामणिणो अग्घं न लहंति तस्स पुरिसस्स । जो सुविहिरयजणाणं धम्माधारं सदा देइ ॥ 53 ॥ [ सुरतरुचिन्तामणयोऽर्घं न लभन्ते तस्य पुरुषस्य । यः सुविधिरतजनेभ्यो धर्माधारं सदा ददाति ॥ ] गाथार्थ : जे सारा विधिमां रत लोकोने हंमेशा धर्माधार आपे छे ते पुरुषनी तुलना, कल्पवृक्ष, चिंतामणि रत्न पण करी शके नहि. सुरतरुचिन्तामणयोऽर्यं मूल्यं साम्यमित्यर्थः, न प्राप्नुवन्ति तस्य पुरुषस्य यः सुविधिरतजनानामिष्टसंपादनोपद्रववारणादिना धर्माधारं सदा ददाति ॥ 53 ॥ भावार्थ : जे सुविधिमां रक्त जीवोने, इष्ट प्राप्त कराववारूप, उपद्रव दूर करवारूप धर्मनो आधार हंमेशा आपे छे ते पुरुषनुं मूल्य कल्पवृक्ष अने चिंतामणि रत्न करतांय अधिक छे. लज्जति जाणिमो हं सप्पुरिसा निययनामगहणेण । पुण तेसिं कित्तणाओ अम्हाणं गलंति कम्माई ॥ 54 ॥ [ लज्जन्ते जानाम्यहं सत्पुरुषा निजनामग्रहणेन । पुनस्तेषां कीर्तनादस्माकं गलन्ति कर्माणि ॥ ] गाथार्थ : हुं जाणुं छुं के सत्पुरुषो पोताना नामग्रहणमां लज्जा पामे छे वळी तेओना कीर्तनथी अमारां कर्मो गळी जाय छे. लज्जन्ते, जानाम्यहम्, सत्पुरुषाः स्वनामग्रहणे, पुनरग्रे योजयिष्यते, तेषां गुणकीर्त्तनात् पुनरस्माकं गलन्ति कर्माणि ॥ 54 ॥ भावार्थ : उपर भु. आणारहियं कोहाइसंजुयं अप्पसंसणत्थं च । धम्मं सेवंताणं नय कित्ती नेय धम्मं च ॥ 55 ॥ [ आज्ञारहितं क्रोधादिसंयुतमात्मशंसनार्थं च । धर्मे सेवमानानां न च कीर्त्तिर्नैव धर्मश्च ॥ ] गाथार्थ : आज्ञारहितपणे, क्रोधादिथी युक्त आत्मानी प्रशंसा माटे धर्मने सेवनाराओनी कीर्ति थती नथी अने धर्म थतो नथी. आज्ञारहितं स्वबुद्धिकल्पितं क्रोधादिसंयुतमात्मप्रशंसार्थं च धर्मे सेवमानानां न कीर्त्तिः न च धर्मो भवति ॥ 55 ॥ श्लाघा,
Page #56
--------------------------------------------------------------------------
________________ stttthisypyrnnN| भावार्थ H आज्ञारहितपणे, स्वबुद्धिनी कल्पनाथी, क्रोधादिपूर्वक अने आत्मप्रशंसाने माटे धर्मने सेवनाराओनी प्रशंसा तो थती नथी ने धर्म पण थतो नथी. इयरजणसंसणाए हिट्ठा उस्सुत्तभासणे न भयं । ही ही ! ताण नराणं दुहाइं जै मुणै जिणनाहो ॥ 56 ॥ [ इतरजनशंसनया हृष्टा उत्सूत्रभाषणे न भयम् । ही ही ! तेषां नराणां दुःखानि यदि जानाति जिननाथः ॥ ] गाथार्थ H ईतरलोकोनी प्रशंसा वडे जे हर्ष पामेला छे उसूत्रभाषणमां जेने भय नथी ते मनुष्योना दुःखोने ज जाणे तो ते जिननाथ ज जाणे छे. धर्मबाह्यजनशंसनया हृष्टा ये, उत्सूत्रभाषिते च न भयं येषाम्, ही ही तेषां नराणां दुःखानि यदि जानाति तर्हि जिननाथ एव ॥ 56 ॥ भावार्थः उपर मुजब उस्सुत्तभासगाणं बोहीनासो अणंतसंसारो । / पाणच्चएवि धीरा उस्सुत्तं ताण भासंति ॥ 57 ॥ [ उत्सूत्रभाषकाणां बोधिनाशोऽनन्तसंसारः । प्राणत्ययेऽपि धीरा उत्सूत्रं तस्मान्न भाषन्ते ॥ ] गाथार्थ : उसूत्र बोलनाराओने बोधिनो नाश अने अनन्त संसारनी प्राप्ति थाय छे तेथी धीरपुरुषो प्राणना भोगे पण उत्सुत्र बोलता नथी. उत्सूत्रभाषकानां (? NAM) बोधिनाशः प्रेत्य जिनधर्माप्राप्तिः, अनन्तसंसारश्च । तस्मात् प्राणत्ययेऽपि धीरा उत्सूत्रं न भाषन्ते, कालिकाचार्यवत् ॥ 57 ॥ भावार्थ उसूत्र बोलनाराओने बोधिनो नाश अने अनन्त संसारनी प्राप्ति थाय छे तेथी धीरपुरषो प्राणना भोगे पण उत्सुत्र बोलता नथी. कालिकाचार्यनी जेम. मुद्धाण रंजणत्थं अविहिपसंसं कयावि न करिज्जा । किं कुलवहुणो कत्थवि थुणंति वेसाण चरियाई ? ॥ 58 ॥ [ मुग्धानां रञ्जनार्थमविधिप्रशंसां कदापि न कुर्यात् । किं कुलवध्वः क्वापि स्तुवन्ति वेश्यानां चरितानि ? ॥ ] गाथार्थ : मुग्ध जीवोने खुश करवा माटे अविधिनी प्रशंसा क्यारेय करवी जोईए नहि. शुं कुलवधूओ क्यांय पण वेश्याना चरितोने स्तवे छे? मुग्धानां रञ्जनार्थे प्रीतयेऽविधिप्रशंसां कदापि न कुर्यात् । किं कुलवध्वः कुत्रापि देशकालादौ स्तुवन्ति वेश्याचरितानि ?, अपि तु न, तत्स्तुतौ तासां सकलङ्कत्वप्रसङ्गात् ॥ 58 ॥
Page #57
--------------------------------------------------------------------------
________________ सट्ठियपयरणं । भावार्थ : मुग्ध भोळा जीवोनी प्रीतिने माटे अविधिनी प्रशंसा क्यारेय न करवी. शुं कुलवान स्त्रीओ कोई पण देशमां के काळे वेश्याना चरित्रनी stuti kare ? na ja kare. jo kare to pote कलंकित गणाय. 30 जिणआणाभंगभयं भवसयभीयाण होइ जीवाणं । भवसयाभीस्याणं जिणआणाभंजणं कीडा ॥ 59 ॥ [ जिनाज्ञाभङ्गभयं भवशतभीतानां भवति जीवानाम् । भवशताभीरुकाणां जिनाज्ञाभञ्जनं क्रीडा ॥ ] गाथार्थ : सेंकडो भवोथी भय पामेला जीवोने जिनाज्ञाना भंगनो भय थाय. सेंकडो भवोथी भय नहि पामेला जीवोने जिनाज्ञाभंग रमत जेवुं छे. अर्हदाज्ञाभङ्गभयं भवशतभीतानां जायते जीवानाम् । भवशताभीरूणां जिनाज्ञाभञ्जनं क्रीडेव, यथा मल्लादीनां मुष्टिप्रहाररूपं दुःखमपि क्रीडा भवति ॥ 59 ॥ भावार्थ : अनेक भवोथी गभरायेला जीवोने जिनेश्वरनी आज्ञानो भंग करवामां भय लागे छे. अनेक भवोनो भय जेने लाग्यो नथी ते जीवोने तो जिनाज्ञानो भंग करवो ते रमतमात्र रूप che. jema malla vagerene मुष्टिप्रहाररूप दुःख पण क्रीडारूप बने छे तेम. को असुयाणं दोसो जं सुयसहियाण चेयणा नट्ठा । धिद्धी ! कम्माण जओ जिणोवि लद्धो अलद्धति ॥ 60 ॥ [ कोऽश्रुतानां दोषो यत् श्रुतसहितानां चेतना नष्टा । धिग् धिक् ! कर्माणि यतो जिनोऽपि लब्धोऽलब्ध इति ॥ ] गाथार्थ : जो श्रुतसहित जीवोनी चेतना पण नष्ट थई गई che to azrutono to kayo दोष ? कर्मोने धिक्कार थाओ के जेथी प्राप्त थयेल पण जिन, अप्राप्त जेवा थाय छे. कोऽश्रुतानां दोषो दूषणम् ? यत् सुश्रुतानामपि चेतना बुद्धिर्नष्टा । धिग् धिक् 'कर्मणाम्' इति द्वितीयार्थे षष्ठी, तेन कर्माणि । यतः क्र्म्माहात्म्याज्ज्माल्यादीनामिवोत्सूत्रोक्तेर्जिनोऽर्ह्ल्ल्धोडया-- व ॥ 60 ॥ भावार्थ : जो सुश्रुत - बहुज्ञानवाळा पण लोकोनी बुद्धि नाश पामी गई che to azrutono to zo दोष? कर्मोने धिक्कार थाओ के जे कर्मनां माहात्म्यथी जमाली वगेरेने उत्सूत्रवचननुं उच्चारण थवाथी जाणे प्राप्त थयेला एवा पण अरिहंत अप्राप्त जेम बने.
Page #58
--------------------------------------------------------------------------
________________ सट्ठिसयपयरणं । इयराणवि उवहासं तमजुत्तं भाय ! कुलपसूयाणं । एस पुण कावि अग्गी जं हासं सुद्ध धम्मम्मि ॥ 61 ॥ [ इतरेषामप्युपहासस्तदयुक्तं भ्रातः ! कुलप्रसूतानाम् । एष पुनः कोऽप्यग्निर्यद् हास्यं शुद्धधर्मे ॥ ] गाथार्थ : कुलवानोने बीजाओनो उपहास करवो ते पण भाई ! अयुक्त छे. आ वळी कोई अग्नि छे जे शुद्धधर्ममां पण उद्धत व न बोलवारूप हास्य छे. इतरेषामपि हास्यार्हाणामुपहासं (? स:) क्रियते, तदयुक्त भ्रातः ! कुलजानाम् । एष पुनः कोऽप्यग्निरिव, स्त्रीत्वं प्राकृतत्वात्, यद् हास्यं शुद्धधर्मेऽप लण्ठोक्तिभणनम् । / 61 ॥ भावार्थ : 752 mu45. दोसो जिणिंदवयणे संतोसो जाण मिच्. पावम्मि । ताणंपि सुद्धहियया परमहियं दाउमिच्छर ॥ 62 ॥ [ द्वेषो जिनेन्द्रवचने संतोषो येषां मिथ्यात्वपापे । तेषामपि शुद्धहृदयाः परमहितं दातुमिच्छन्ति ॥ ] गाथार्थ : जेओने जिनेन्द्रना वचन उपर द्वेष छे, मिथ्यात्वना पापमां संतोष छे. तेओने पण, शुद्धहृदयवाळा आत्माओ परमहिने आपवा इच्छे छे. द्वेषोऽर्हदुक्ते वचने, संतोषस्तुष्टिर्येषां मिथ्यात्वपापे, तत्कारिषु प्रीतिकरणात्; तेषामपि शुद्धहृदयाः परमहितं ज्ञानादिरूपं मुक्तिमार्गे दर्शयितुं दातुं वेच्छन्ति ॥ 62 ॥ भावार्थः अरिहंतना वचनो पर जेने द्वेष छे. मिथ्यात्व संबंधी पापोमां जेओने संतोष छे ते करनाराओने विषे जेने प्रीति थाय छे तेओने पण शुद्धहृदयवाळा महात्माओ ज्ञानादिरूप परमहितकर मोक्षमार्ग बताववा अथवा आपवा इच्छे छे. अहवा सरलसहावा सुयणा सव्वत्थ hu~ti अवियप्पा । छडुंतविसभराणवि कुणंति करुणं दुजीहाणं ॥ 63 ॥ [ अथवा सरलस्वभावाः सुजनाः सर्वत्र भवन्त्यविकल्पाः । मुञ्चद्विषभरेष्वपि कुर्वन्ति करुणां द्विजिह्वेषु ॥ ] गाथार्थ अथवा तो सरल स्वभाववाळा सुजनो सर्वत्र अविकल्पवाळा होय छे. तेओ विषना समूहने छोडनारां सर्पो उपर पण करुणा करे छे. __अथवा, सरलस्वभावाः सन्तः सर्वत्र भवन्त्यविकल्पास्तुल्यमतयः शत्रौ मित्रे च हितकरणे । अत एव च्छर्दद्विषभराणामुद्गिरद्गरलभाराणामपि कुर्वन्ति करुणां द्विजिह्वानां सर्पाणामसतां चोपरि । / 63 / /
Page #59
--------------------------------------------------------------------------
________________ 32 सट्ठिसयपयरणं । भावार्थ अथवा, सरळ स्वभाववाळा संतो सर्वस्थाने तुल्यमतिवाळा विकल्प वगरना होय छे. शत्रु के मित्रना हितकरणमां तुल्यबुद्धिवाळा होय छे. आथी ज ओकता विषभारवाळा पण सर्पो उपर अने दुर्जनो उपर करुणा करे छे. गिहवावारविमुक्के बहुमुणिलोएवि नत्थि सम्मत्तं । आलंबणनिलयाणं सड्ढाणं भाय ! किं भणिमो ? ॥ 64 ॥ [ गृहव्यापारविमुक्ते बहुमुनिलोकेऽपि नास्ति सम्यक्त्वम् । आलम्बननिलयानां श्राद्धानां भ्रातः ! किं भणाम: ? ॥ ] गाथार्थः गृहव्यापारथी मुकायेला एवा पण बहुमुनिलोकमां सम्यकत्व नथी. तो भाई ! आलंबनना घर एवा श्रावकोनुं तो शुं कहीए?? गृहव्यापारेण कृषिवाणिज्यादिना विमुक्ते बहुमुनिलोके, आस्ता-मन्यत्र, नास्ति सम्यक्त्वं तत्त्वश्रद्धानम्, स्वस्वमतस्थापकेषु गुणिगणदूषकेषु सूत्रोत्तीणि (?) भाषकेषु सम्यक्त्वाभावात् । तर्हि आलम्बन-निलयानां श्राद्धानां भ्रातः ! सम्यक्त्वनास्तित्वे किं भणामः, पुत्रकलत्रादिरक्षायै भूतप्रेतच्छलादौ मिथ्यात्वकरणात् तेषां केषाञ्चित् ॥ 64 ॥ भावार्थ: खेती, वेपार आदिथी मुकायेला मुनिलोकमां पण तत्त्वनी श्रद्धारूप सम्यकत्व नथी. केम के पोतपोताना मतना स्थापकोमां, गुणिजनोना गुणने दूषित करनाराओमां, सूत्रनुं उल्लंघन करीने बोलनाराओमां सम्यकत्वनो अभाव hoya che. to आलंबनना आवासरूप श्रावकोने पत्रकलत्रादिनी रक्षा माटे, भूतप्रेतादिमां मिथ्यात्वनुं करण होवाथी सम्यकत्वना अभाव विषे शुं कहीए? न सयं न परं को वा, जै जिय ! उस्सुत्तभासणं विहियं । ता बुडुसि निब्भंतं निरत्थयं तवफडाडोवं ॥ 65 ॥ [ न स्वयं न परं को वा, यदि जीव ! उत्सूत्रभाषणं विहितम् । तदा ब्रुडसि निर्धान्तं निरर्थकस्तपः फटोपः ॥ ] गाथार्थः स्वयं उत्सुत्र न कहेवुं, बीजाने नामे उत्सुत्र न कहेवुं, अथवा तो कोण जाणे छे जिनवचनने? ईत्यादि न बोलवुं. हे जीव! जो उसूत्र भाषण कर्युं तो निश्चितपणे डूबी जईश. अने तप पण निरर्थक थशे. न स्वयमिति स्वबुद्धया प्रकल्प्योत्सूत्रं वाच्यम् । तथा; परं गुर्वादिकमपेक्ष्य 'मद्गुरुणेदमित्थमेवोपदिष्टम्' इति कृत्वोत्सूत्रं न वाच्यम् । तथा, को वक्ति को जानाति गहनमिदम्, केऽप्यन्यथा वदन्ति, तदन्ये चान्यथा, ततोऽसंबद्धं जिनवचनमित्यादि वोत्सूत्रं न वाच्यम्, नस्यात्रापि संबन्धात् । यदि जीव ! उत्सूत्रभाषणं विहितं 'ता' तर्हि ब्रुडसि निर्धान्तम् । निरर्थकं च तप एव स्फटाटोपमिव फणामण्डलमिव तं करोषि ॥ 65 ॥
Page #60
--------------------------------------------------------------------------
________________ stttthisypyrnnN| 33 भावार्थः स्वबुद्धिथी कल्पना करीने उत्सुत्र न कहेवुं तथा गुर्नादिना नामे "मारा गुरुए A, आम ज कह्युं छे एम करीने उत्सुत्र न बोलवुं तथा "कोण कहे छे? आ गहन वस्तुने कोण जाणे che? keTalAka Ama bole che, to वळी बीजा बीजी रीते कहे छे तेथी जिनवचन संबंध विनानां छे." इत्यादि उत्सुत्र न बोलवुं. हे जीव! जो उसूत्रभाषण कर्युं तो भ्रान्ति विना निःशंकपणे डूबीश. अने तारा तपनो आडंबर निरर्थक थशे. जह जह जिणिंदवयणं सम्मं परिणमै सुद्धहिययाणं । तह तह लोयपवाहे धम्म पडिहाइ नडचरियं ॥ 66 ॥ [ यथा यथा जिनेन्द्रवचनं सम्यक् परिणमति शुद्धहृदयानाम् । तथा तथा लोकप्रवाहे धर्मः प्रतिभाति नटचरितम् ॥ ] गाथार्थ : जेम जेम शुद्धहृदयवाळाओने जिनेन्द्रनुं वचन सम्यफ परिणाम पामे छे तेम तेम लोकप्रवाहमां थतो धर्म तेओने नटचरित जेवो लागे छे. ___ यथा यथाऽर्हद्वचः सम्यक् परिणमति चित्तेऽवतिष्ठति (? ते) शुद्धहृदयानाम्, तथा तथा लोकप्रवाहे यं धर्ममविधिरूपं कुर्वन्ति स धर्मस्तेषां नटचरितमिव प्रतिभाति, तेषां सम्यग्दृष्टीनां ज्ञाततत्त्वानाम् । कथम् । यदेतत् सर्वे धर्माडम्बरं लोकरञ्जनमात्रं न पुनः फर्मनिर्नचरमिति भावार्थ ? ॥ दर्दू I - भावार्थ : शद्धहृदयवाळा आत्माओने जेम जेम अरिहंतनुं वचन सारी रीते चित्तमां परिणाम पामे छे तेम तेम ते ज्ञाततत्त्ववाळा सम्यग्दष्टिओने, लोकनां प्रवाहमां जे अविधिरूप धर्म करे छे ते धर्म नटना आचरण जेवुं लागे छे. जेम नटनुं आचरण मात्र लोकोना मनोरंजनने माटे होय छे तेम लोकप्रवाहमां थतो धर्मनो आडम्बर पण मात्र लोकरंजन माटे छे. कर्मनी निर्जरा करावनार नथी. जाण जिणिदो निवसइ सम्मं हिययम्मि सुद्धनाणेण । ताण तिणंव विरायै स मिच्छधम्मो जणो सयलो ॥ 67 ॥ [ येषां जिनेन्द्रो निवसति सम्यग्धृदये शुद्धज्ञानेन । / तेषां तृणमिव विराजति स मिथ्याधर्मो जनः सकलः ॥ ] गाथार्थ : जेओनां हृदयमां शुद्ध ज्ञान वडे जिनेन्द्र सम्यपणे निवास kare che teone Akho मिथ्याधर्मी लोक तृण जेवो लागे छे. येषां हृदये जिनेन्द्रः सत्यतया ज्ञातधर्मरहस्यत्वेन निवसति सम्यक् स्वान्ते शद्धज्ञानात्, तेषां तणमिव विराजते प्रतिभाति स मिथ्याधर्मो जनः सकलः ॥ 67 ॥ जेओनां हृदयमां साचा अर्थमां धर्मनां रहस्यनुं ज्ञान होवाथी सारी रीते जिनेन्द्र निवास kare che teone मिथ्याधर्मवाळो सघळो लोक तृण जेवो तुच्छ लागे che.
Page #61
--------------------------------------------------------------------------
________________ 34 stttthisypyrnnN| लोयपवाहसमीरणउइंडपयंडचंडलहरीए । दढसम्मत्तमहाबलरहिया गस्यावि हल्लंति ॥ 68 ॥ [ लोकप्रवाहसमीरणोद्दण्डप्रचण्डचण्डलहर्या । दृढसम्यक्त्वमहाबलरहित गुरवोऽपि चलन्ति ॥ ] गाथार्थ H लोकप्रवाहरूपी वायुनी प्रचंड, गाढ, रौद्र लहेरथी, दढसम्यकत्वरूप महान बळथी रहित गुरुओ पण चलायमान थाय छे. ___ लोकप्रवाहवायोरुद्दण्डा प्रचण्डा प्रौढा निबिडा चण्डा रौद्रा या लहरी वेगविशेषस्तया प्रेरिताश्चालिताः सन्तो दृढसम्यक्त्वमेव महद् बलं सामर्थ्यं तेन रहिता गुरवोऽपि ऋद्धिकुलाद्यपेक्षया महान्तोऽपि हल्लन्ति चलन्ति वृक्षा इव ॥ 68 ॥ भावार्थ : लोकप्रवाहरूप वायुना प्रचंड, प्रौढ अने भयंकर एवा वेगथी, दढसम्यकत्वरूपी विशिष्ट सामर्थ्यथी रहित एवा गुरुओ पण वृक्षनी जेम चलायमान थई जाय छे. जिणमयलवहीलाए जं दुक्खं पाउणंति अन्नाणी । नाणीण तं सरित्ता भएण हिययं थरत्थरड ॥ 69 ॥ [ जिनमतलवहेलया यद् दुःखं प्राप्नुवन्त्यज्ञानाः । ज्ञानिनां तत् स्मृत्वा भयेन हृदयं कम्पते ॥ ] गाथार्थ : अज्ञानीओ लेशमात्र पण जिनमतनी अवहेलनाथी जे दुःख प्राप्त करे छे तेने याद करीने पण ज्ञानीओनुं हृदय भयथी ध्रुजवा लागे छे. जिनमतलवहीलयार्हच्छासनावहेलया यद् दुःखं कष्टं प्राप्नुवन्त्यज्ञानिनः, ज्ञानिनां तद् दुःखं स्मृत्वा भयेन हृदयं थरथरायते कम्पत इत्यर्थः ॥ 69 ॥ भावार्थ : 752 bhu45. रे जीव ! अन्नाणीणं मिच्छट्टिईण नियसि किं दोसे ? / अप्पावि किं न याणसि नज्जइ कटेण सम्मत्तं ? ॥ 70 ॥ [ रे जीव ! अज्ञानानां मिथ्यादृष्टीनां पश्यसि किं दोषान् ? / आत्मानमपि किं न जानाति ज्ञायते कष्टेन सम्यक्त्वम् ? ॥ ] गाथार्थ : हे जीव! अज्ञानी एवा मिथ्याष्टिओना दोषोने केम जुए छे? पोताना आत्माने य जाणतो केम नथी? तने कष्ट वडे पण सम्यक्त्व जणाय छे? रे जीव ! अज्ञानिनां मिथ्यादृष्टीनां 'नयसि' इति पश्यसि किं दोषान्, आत्मानमेव किं न जानासि ? त्वयापि ज्ञायते कष्टेनोपदेशसहस्रदानरूपेण सम्यक्त्वं याथातथ्येनाहच्छासनम् ॥ 70 ॥
Page #62
--------------------------------------------------------------------------
________________ 35 stttthisypyrnnN| भावार्थ हे जीव! अज्ञानी मिथ्याष्टिओना दोषोने शुं जुए छे? तारा आत्माने पण केम जाणतो नथी? शुं तुं पण हजार उपदेश आपवारूप कष्टवडे पण यथातथ्यपणे (संपू[59) मतिना शासन ने 20o छ ? मिच्छत्तमायरंतवि जे इह वंछंति सुद्धजिणधम्मं । ते घत्थावि जरेणं भुत्तुं इच्छंति खीराइं ॥ 71 ॥ [ मिथ्यात्वमाचरन्तोऽपि य इह वाञ्छन्ति शुद्धजिनधर्मम् । ते ग्रस्ता अपि ज्वरेण भोक्तुमिच्छन्ति क्षीरादि ॥ ] गाथार्थ : जे लोको मिथ्यात्वने आचरता पण, शुद्धजिनधर्मने इच्छे छे तेओ ज्वरथी प्रस्त होवा छतां पण क्षीरादि खावाने इच्छे छे. मिथ्यात्वं कुदेवपूजनकुगुरूपास्त्यविधिधर्मकरणरूपमाचरन्तोऽपि ये इह वाञ्छन्ति शुद्धजिनधर्मम्, ते ग्रस्ता अपि ज्वरेण, भोक्तुमिच्छन्तिक्षीरादि ॥ 71 ॥ भावार्थ कुदेवनुं पूजन, कुगुरुनी उपासना, अविधिपूर्वक धर्मकरणरूप मिथ्यात्वने आचरता एवा पण जे लोको अहीं शुद्धजिनधर्मने इच्छे छे, ते तावथी घेरायेला होवा छतां खीर वगेरे खावा इच्छे छे. जह केवि सुकुलवहुणो सीलं मैलंति लंति कुलनामं । मिच्छत्तमायरंतवि वहति तह सुगुस्केरत्तं ॥ 72 ॥ [ यथा का अपि सुकुलवध्वः शीलं मलिनयन्ति लान्ति कुलनाम । मिथ्यात्वमाचरन्तोऽपि वहन्ति तथा सुगुरुसंबन्धित्वम् ॥ ] गाथार्थ : जेम कोईक सुकुलनी स्त्रीओ शीलनुं खंडन kare che ane kuLanuM nAma le che tema मिथ्यात्वने आचरता पण लोको सुगुरुना संबंधीपणाने वहन करे छे. यथा काश्चित्, पुंस्त्वं प्राकृतत्वात्, कुलवध्वः शीलं गुप्ताङ्गादर्शनपरपुरुषासंभाषणादिकं मलिनयन्ति खण्डयन्ति, लान्ति च कुलनाम; एवं मिथ्यात्वमाचरन्तोऽपि वहन्ति तथा तेन दृष्टान्तेन सुगुरुसत्कत्वं 'वयममुकस्य सुगुरोः शिष्याः' इति ॥ 72 ॥ भावार्थ : जेम कोईक कुलवधूओ, गुप्तांग न देखाडवा, परपुरुषनी साथे संभाषण न करवुं ईत्यादि शीलनुं खंडन करे छे अने कुलनुं नाम (रक्षण माटे) ग्रहण करे छे तेम, मिथ्यात्वने आचरता लोको पण ते दष्टान्त वडे सुगुरुना संबंधीपणुं अमे अमुक सुगुरुना शिष्यो छीए ए रीते वहन करे छे.. उस्सुत्तमायरंतवि ठवंति अप्पं सुसावगत्तम्मि । . ..... ते रुद्दरोरघत्थवि तुलंति सरिसं धणड्ढेहिं ॥ 73 ॥
Page #63
--------------------------------------------------------------------------
________________ 36 stttthisypyrnnN| [ उत्सूत्रमाचरन्तोऽपि स्थापयन्त्यात्मानं सुश्रावकत्वे । ते रौद्ररग्रस्ता अपि तोलयन्ति सदृश धनाढ्यैः ॥ ] गाथार्थः उसूत्रने आचरता एवा पण जे लोको सुश्रावकपणामां पोतानी स्थापना करे छे तेओ रौद्रदरिद्रताथी पीडायेला छतां पण पोताने धनाढ्यो साथे सरखावे छे. अविधिना धर्म कुर्वन्तोऽपि स्थापयन्त्यात्मानं सुश्रावकत्वे ये, ते रौद्रदारिद्रयपीडिता अपि तोलयन्ति गणयन्ति सदृशमात्मानं धनाढ्यैः ॥ 73 ॥ भावार्थ : 752 mu45. किवि कुलकमम्मि रत्तां किवि रत्ता सुद्धजिणवरमयम्मि । इय अंतरम्मि पिच्छइ मूढा नायं न याणंति ॥ 74 ॥ [ केऽपि कुलक्रमे रक्ता: केऽपि रक्ताः शुद्धजिनवरमते । इत्यन्तरे पश्यत मूढा न्यायं न जानन्ति ॥ ] गाथार्थ : केटलाक कुलक्रममां रक्त होय छे. केटलाक लोको शुद्ध जिनेश्वरनां मतमां रक्त छे. ए बंनेमां जुओ, मूढ लोको न्याय जाणी शकता नथी. केऽपि निर्विवेकाः कुलक्रमे रक्ताः, केऽपि च लघुकर्माणो रक्ताः शुद्धजिनवरमते, इत्यन्तरे विशेषे विवेक्यविवेकिनोः सत्यपि, पश्यत कौतुकं, मूढा न्यायं परिच्छेद्यवस्तुनि निश्चयं न जानन्ति ॥ 74 ॥ भावार्थ केटलाक निर्विवेकी लोको कुलक्रममां रक्त छे. अने केटलाक लघुकर्मी आत्माओ शुद्धजिनधर्ममां रक्त छे. एमां विवेकी-अविवेकीनो तफावत होवा छतां आश्चर्य तो जुओ के, मूढ जीवो जाणवा योग्य वस्तुमां निश्चयने जाणता नथी. संगोवि जाण अहिओ तेसिं धम्माइं जे पकुव्वंति । मोत्तूणचोरसंगं करिति ते चोरियं पावा ॥ 75 ॥ [ सङ्गोऽपि येषामहितस्तेषां धर्मान् ये प्रकुर्वन्ति । मुक्त्वा चौरसङ्गं कुर्वन्ति ते चौरिकां पापाः ॥ ] गाथार्थ : जेओनो संग पण अहितकर छे तेमना धर्मोने जे करे छे ते पापीओ चोरना संगने छोडीने चोरीने करे छे. सङ्गोऽपि येषामहितश्चौरपल्लीवासिवणिग्वत्, तेषां धर्मान्-चामुण्डार्चादीन् ये प्रकुर्वन्ति ते मुक्त्वा चौरसङ्गं कुर्वन्ति चौरिकां चौर्ये पापिनः ॥
Page #64
--------------------------------------------------------------------------
________________ stttthisypyrnnN| 37 भावार्थ: चोरनी पल्लीमां रहेनार वणिकनी जेम जेओनो संग पण ahitakara che teonA cAmuDApUjA vagere dharmone je kare che te पापीओ चोरना संगने छोडीने चोरी करे छे. जत्थ पसुमहिसलक्खा पव्वे हम्मंति पावनवमीए । पूयंति तंपि सड्ढा हा ! हीला वीयरायस्स ॥ 76 ॥ [ यत्र च्छागमहिषलक्षाः पर्वणि हन्यन्ते पापनवम्याम् । पूजयन्ति तदपि श्राद्धा हा ! हेला वीतरागस्य ॥ ] गाथार्थ ? जे पर्वमां पापनवमीमां लाखो बकरां, पाडाओ हणाय छे ते पण पर्वने श्रावो पूछे छे ते ! वीतरागनी डीलन छे. यस्मिन् पर्वणि पापनवम्यां छागमहिषलक्षा हन्यन्ते, तदपि पर्व श्राद्धाः पूजयन्ति, पर्वोपचारात् तत् पर्व पूज्यं देवविशेषमित्यर्थः, हा ! हीला वीतरागस्येयम् ॥ 76 ॥ भावार्थ जे पर्वमां पापनवमीए लाखो बकरां-पाडा हणाय छे ते पण पर्वने (उपचारथी पर्वथी पूज्य देवविशेषने) श्रावको पूजे छे. ते खेदपूर्वक कहेवुं पडे छे 3 - वीतरागनी मा भोटी सवडेदना छे. जो गिहकुटुंबसामी संतो मिच्छत्तरोवणं कुणै । तेण सयलोवि वंसो पक्खित्तो भवसमुद्दम्मि ॥ 77 ॥ [ यो गृहकुटुम्बस्वामी सन् मिथ्यात्वरोपणं करोति । तेन सकलोऽपि वंशः प्रक्षिप्तो भवसमुद्रे ॥ ] गाथार्थ : जे गृहकुटुंबनो स्वामी थईने मिथ्यात्वनुं रोपण करे छे तेणे आखाय वंशने भवसमुद्रमां नाख्यो छे. यो गृहकुटुम्बस्वामी सन् मिथ्यात्वस्थापनम् 'अत्रेदं नैवेद्यम्, अत्र विवाहादावयं विधिः' इत्यादि करोति । तेन सकलोऽपि वंशः स्वात्मा च प्रक्षिप्तो भवाब्धौ ॥ 77 ॥ जे घरकुटुंबनो मालिक थईने "अहीं आ नैवेद्य चडाववुं, अहीं विवाहादिमां आ विधि करवो' इत्यादि मिथ्यात्वनी स्थापना करे छे तेना वडे आखोय वंश अने ते पोते भवसमुद्रमां नंखायो छे. कुद्द्चुत्थीन्व्मीइबार्सीइपिण्द्द्दान्न्प्मुहाई। मिच्छत्तभावगाइं कुणंति तेसिं न सम्मत्तं ॥ 78 ॥ [ कुटचतुर्थीनवमीद्वादशीपिण्डदानप्रमुखाणि । मिथ्यात्वभावकानि कुर्वन्ति तेषां न सम्यक्त्वम् ॥ ]
Page #65
--------------------------------------------------------------------------
________________ 38 stttthisypyrnnN| गाथार्थः जेओ कुटचतुर्थी, नवमी, द्वादशी, पिडदान वगेरे मिथ्यात्वभावना सूचक parvone kare che teone samyakatva नथी. कुडचतुर्थी लौकिकपर्वविशेष: 'करवा चौथि' इति प्रसिद्धिः, नवमी पूर्वोक्ता, द्वादशी वत्सद्वादश्यादिका, पिण्डदानं पितृणाम्, प्रमुखशब्देन लौकिकलोकोत्तरसर्वमिथ्यात्वग्रहः तानि मिथ्यात्वभावकानि मिथ्यात्वभावसूचकानि कुर्वन्ति ये, तेषां न सम्यक्त्वम् । / 78 ॥ भावार्थ : अटुयतुर्थी '534 / योथ' तरी3 ःइ प्रसिद्ध, नवमी, वत्सद्वाशी, pitRone पिडुदान वगेरे लौकिक - लोकोत्तर सर्व मिथ्यात्वना भावने सूचवनारा पर्वो जे करे छे तेओमां सम्यकत्व नथी. जै ऐकलम्मि खुत्तं सगडं कड्ढंति केइ धुरिधवला । तह मिच्छाउ कुडुंबं इह विरला केइ कड्ढंति ॥ 79 ॥ [ यथाऽतिपङ्के मग्नं शकटं कर्षन्ति केचिद् धुर्यधवलाः । तथा मिथ्वात्वात्कुटुम्बमिह विरलाः केचित्कर्षन्ति ॥ ] गाथार्थ : जेम अति कादवमां खूंचेलां गाडाने केटलाक श्रेष्ठ वृषभो खेंचे छे. तेम आ जगतमां केटलाक विरल लोको, मिथ्यात्वमांथी कुटुंबने खेंचे छे. यथाऽतिपङ्किलप्रदेशे मग्नं शकटं कर्षन्ति केचिद् धौरेयधवलाः प्रधानवृषभाः, तथा मिथ्यात्वात् कुटुम्बमिह जगति विरलाः केचित् कर्षन्त्युद्धरन्ति ॥ 79 ॥ भावार्थ : 752 mu45. जह वद्दलेण सूरं महियलपयडंपि नेय पिच्छंति । मिच्छत्तस्स य उदए तहेव न नियंति जिणदेवं ॥ 80 ॥ [ यथा वार्दलेन सूरं महीतलप्रकटमपि नैव पश्यन्ति । मिथ्यात्वस्य चोदये तथैव न पश्यन्ति जिनदेवम् ॥ ] गाथार्थ : जेम वादळ वडे, पृथ्वीतल पर प्रकट एवा पण सूर्यने लोको जोतां नथी तेम ज मिथ्यात्वना उदयमां भावदष्टिवडे जिनदेवने जोता नथी. यथा वारां दलं वार्दलं तेन अभ्रेण सूरं महीतलप्रकटमपि नैव प्रेक्षन्ते लोकाः, तथैव मिथ्यात्वस्योदये न पश्यन्ति भावदृशा जिनदेवं गुर्वाद्यपि वा ॥ 80 ॥ भावार्थ : 752 mu45. किं सोवि जणणि जाओ जाओ जणणीइ किं गओ विद्धि । जै मिच्छरओ जाओ गुणेसु तह मच्छरं वहै ? ॥ 81 ॥ [ किं सोऽपि जनन्या जातो जातो जनन्या किं गतो वृद्धिम् । यदि मिथ्यात्वरतो जातो गुणेषु तथा मत्सरं वहति ? ॥ ]
Page #66
--------------------------------------------------------------------------
________________ . stttthisypyrnnN| गाथार्थ: शुं ते पण माताथी उत्पन्न थयेलो ज छे! माताथी उत्पन्न थयो छे तोपण शुं पुष्टि पाम्यो? जो मिथ्यात्वमां रत थयो तो गुणोने विषे मत्सर वहन 73छे ? किमिति किमर्थं सोऽपि मानवो लुप्तविभक्तिकत्वाज्जनन्या जात एव प्रसूत एव, "जननी यानि चिह्मनि करोति म्द्विह्व्ला। प्रकटानि तु जायन्ते तानि चिह्मनि जातके ॥ " इत्यादिजनोक्तेर्मातुर्दोषापत्तेः; अथ च जातो मात्रा तथापि किं गतो वृद्धिं पुष्टिम्, यदि मिथ्यात्वरतः, 'गुणेषु' इत्यभेदोपचाराद् गुणिषु तथा मत्सरमसहिष्णुत्वं वहति करोति, पीठमहापीठऋषिवत् ? ॥ 81 ॥ भावार्थ जो मिथ्यात्वमां रत एवो जातक, पीठ-महापीठ ऋषिनी जेम गुणोने विषे, अभेद उपचारथी गुणवानोने विषे मात्सर्य-असहिष्णुपणुं vahana kare che to शुं ते पण माताथी उत्पन्न थयेलो छे? अथवा माताथी उत्पन्न थयो तो पण शुं वृद्धिने पाम्यो छे ? केमके कहेवत छे के "मदथी विहुवल माता जे लक्षणो करे छे ते चिहनो जातकमां प्रगटपणे उत्पन्न थाय छे." वेसाण बंदियाण य माहणडुंबाण जक्खसिक्खाणं । भत्ता भक्खाणं विरयाणं जंति दूरे णं ॥ 82 ॥ [ वेश्यानां बन्दिकानां च ब्राह्मणचाण्डालानां यक्षशेखानाम् । भक्ता भक्ष्यस्थानं विरतेभ्यो यान्ति दूरे ॥ ] गाथार्थ: वेश्याओना, बब्दिकोना, ब्राह्मणोना, चाण्यालोना, यक्षो अने शेखोनां भक्तो विरक्तोथी दूर भक्ष्यस्थानमां जाय छे. वेश्यानां बन्दिकानां भट्टानां, ब्राह्मणा द्विजाः, डुम्बाश्चाण्डालाः सन्तो ये गीतं गायन्ति ततो द्वन्द्वे तेषाम्, यक्षाः क्षेत्रपालनारसिंहाद्याः, शेखास्तुरुष्कगुरवः, ततो द्वन्द्वे तेषां भक्ता भोज्यसमाः, षष्ठ्याः पञ्चम्यर्थेन विरतेभ्यो यान्ति दूरे 'णं' इत्यलङ्कारे ॥ 82 ॥ भावार्थ : वेश्यामी, मो, प्राम, जात नास यंसुच्ल्, क्षेत्रमा 3 यक्षो, अने यवनोना गुरु एवा शेखोना भक्तो विरक्तोथी दूर भक्ष्यस्थानमां जाय सुन्ने मग्गे जाया सुहेण गच्छंति सुद्धमग्गम्मि । जं पुण अमग्गजाया मग्गे गच्छंति तं चुज्जं ॥ 83 ॥ [ शुद्ध मार्गे जाताः सुखेन गच्छन्ति शुद्धमार्गे । यत्पुनरमार्गजाता मार्गे गच्छन्ति तच्चित्रम् ॥ ] गाथार्थ : शुद्ध मार्गमां उत्पन्न थयेला, शुद्धमार्गमां सुखपूर्वक जाय छे. वळी जे अमार्गमां उत्पन्न थयेला छे तेओ मार्गमां चाले che te Azcarya che.
Page #67
--------------------------------------------------------------------------
________________ 40 stttthisypyrnnN| zuddha मार्गे सुविहितपथि जाता: श्राद्धाः साधवो वा ते सुखेनानायासेन गच्छन्ति शुद्धमार्गे, नाश्चर्यमत्र । ये पुनरुन्मार्गे जाताः पार्श्वस्थादिगच्छे साधुत्वेन श्राद्धत्वेन वा निष्पन्ना मार्गे विधिरूपे गच्छन्ति तत् 'चुज्जं' चित्रम् ॥ 83 ॥ भावार्थः सुविहितमार्गमां उत्पन्न थयेला श्रावको के साधुओ शुद्धमार्गमां सुखपूर्वक जाय छे. एमां आश्चर्य नथी. पण जे उन्मार्गमां पेदा थया छे, पार्थस्थादिना गच्छमां साधुपणे के श्रावकपणे थया तेओ मार्गमां विधिपूर्वक चाले छे ते आश्चर्य छे. मिच्छत्तसेवगाणं विग्यसयाइपि बिंति नो पावा । विग्घलवम्मिवि पडिए दढधम्माणं पणच्चंति ॥ 84 ॥ [ मिथ्यात्वसेवकानां विघ्नशतान्यपि ब्रुवन्ति नो पापाः । विघ्नलवेऽपि पतिते दृढधर्माणां प्रनृत्यन्ति ॥ ] गाथार्थः मिथ्यात्वसेवीओना सेंकडो विनोने पण पापीओ बोलता नथी. दढधर्मीओने एकाद विघ्न आवी पडे तो हर्षथी नाचे छे. मिथ्यात्वसेवकानां विघ्नशतान्यपि जायमानानि दृष्ट्वा 'बिति' इति ब्रुवते नैव किञ्चिद् धनहान्यादिविघ्नं पापात्मानः । किञ्चिद् विघ्नलवेऽपि पतिते जाते दृढधर्माणां प्रनृत्यन्ति अतिहष्टचित्ताः सन्त इव ॥ 84 ॥ भावार्थः पापी जीवो, मिथ्यात्वना सेवकोने उत्पन्न थतां सेंकडो विद्गोने जोईने पण कांई बोलता नथी. दढधर्मीओने कांईक विघ्ननो लेश पण आवी पडे तो अति हर्षित चित्तवाळा थईने जाणे नाचे छे. सम्मत्तसंजुयाणं विग्घंपि हु होई उच्छवसरिच्छं । परमुच्छवंपि मिच्छत्तसंजुयं ऐमहाविग्धं ॥ 85 ॥ [ सम्यक्त्वसंयुतानां विघ्नोऽपि भवत्युत्सवसदृशः । परमोत्सवोऽपि मिथ्यात्वसंयुतोऽतिमहाविघ्नः ॥ ] गाथार्थ H सम्यकत्वसंयुक्त आत्माओने विघ्न पण उत्सव समान थाय छे मिथ्यात्वथी संयुक्त परमोत्सव पण अति मोटा विध्वरूप छे. सम्यक्त्वसंयुतानां विघ्नः, नपुंसकत्वं प्राकृतत्वात्, प्रायो न भवति, स च विघ्नोऽपि 'हुः' अवधारणे, भवत्युत्सवसदृक्ष:, "तवनियमसुट्ठियाणां" इत्युक्तेः । परमोत्सवोऽपि मिथ्यात्वयुक्तोऽतिमहाविघ्न एव, विषसंपृक्तपरमानवत् ॥ 85 ॥ भावार्थ सम्यकत्वथी युक्त आत्माओने प्रायः विघ्न आवता नथी. कदाच आवे तो ते विघ्न पण उत्सव समान बने छे. ज्यारे मिथ्यात्वथी युक्त परम उत्सव पण 1. तपोनियमसुस्थितानाम् ।
Page #68
--------------------------------------------------------------------------
________________ परणं । विषमिश्रितपरमाननी जेम अति मोटा विघ्नरूप ज छे. इंदोवि ताण पणमै हीलंतो नियरिद्धिवित्थारं । मरणंतेवि हु पत्ते सम्मत्तं जे न छडुंति ॥ 86 ॥ [ इन्द्रोऽपि तान् प्रणमति हेलयन् निजर्द्धिविस्तारम् । मरणान्तेऽपि हि प्राप्ते सम्यक्त्वं ये न मुञ्चन्ति ॥ ] गाथार्थ : जेओ मरणान्त विघ्न प्राप्त थये छते पण सम्यक्त्वने छोडता नथी तेओने पोतानी ऋद्धिना विस्तारनी निंदा करतो इन्द्र पण प्रणाम करे छे. इन्द्रोऽपि तान् प्रणमति हीलयन् निजर्द्धिविस्तारम् । मरणान्तेऽपि, आस्तामन्यविघ्ने, 'हुः' निश्चये, प्राप्तं सम्यक्त्वं ये न त्यजन्ति, अरहन्नकवत् ॥ 86 ॥ भावार्थ : जेओ सामान्य विघ्ननी वात तो दूर रही, मरणान्त विघ्न प्राप्त थये छते पण अर्हन्नकनी जेम सम्यक्त्वने छोडतां नथी तेओने पोतानी ऋद्धिना विस्तारनी निंदा करतो इन्द्र पण प्रणाम करे छे. छडुंति निययजीयं तिणंव मुक्खत्थिणो न उण सम्मं । लब्भइ पुणोवि जीयं सम्मत्तं हारियं कत्तो ? ॥ 87 ॥ 41 [ मुञ्चन्ति निजजीवितं तृणमिव मोक्षार्थिनो न पुनः सम्यक्त्वम् । लभ्यते पुनरपि जीवितं सम्यक्त्वं हारितं कुत: ? ॥ ] गाथार्थ : मोक्षना अर्थीओ पोताना जीवितने तृणनी जेम मूकी दे छे पण सम्यक्त्वने तजता नथी. जीवित फरी पण प्राप्त थाय छे पण हारेलुं सम्यक्त्व क्यांथी प्राप्त थाय ? न पुनः त्यजति निजकजीवं जीव- जीवितयोरभेदात् जीवितम्, तृणमिव मोक्षार्थिनः, सम्यक्त्वम् । यतो लभ्यते पुनरपि जीवितमुत्तरभवे, सम्यक्त्वं तु हारितं सत् कुतः कस्माल्लभ्यते, निर्गमितस्य तस्य पुनः प्रातिरुत्कर्षतोऽनन्तकालात् ॥ 87 ॥ भावार्थ : मोक्षना अभिलाषी जीवो, पोताना जीवितने तणखलानी जेम तजी दे छे पण सम्यक्त्वने तजता नथी. जे कारणथी जीवित तो पछीना भवमां य मळे पण हारेलुं सम्यक्त्व क्यांथी मेळवी शकाय?Ymake गुमावेला सम्यक्त्वनी पुनः प्राप्ति उत्कृष्टथी अनन्तकाळे थाय छे. गयविहवावि सविहवा सहिया सम्मत्तरयणराएण । सम्मत्तरयणरहिया संतेवि धणे दरिद्दत्ति ॥ 88 ॥ [ गतविभवा अपि सविभवाः सहिताः सम्यक्त्वरत्नराजेन । सम्यक्त्वरत्नरहिताः सत्यपि धने दरिद्रा इति ॥ ]
Page #69
--------------------------------------------------------------------------
________________ सट्ठियपयरणं । गाथार्थ : सम्यक्त्वरूपी रत्नराजथी सहित जीवो विभव विनाना होवा छतां विभववाळा छे. सम्यक्त्वरूपरत्नथी रहित जीवो धन होते छते दरिद्र छे. गतविभवा अपि सद्द्रव्या एव ते । के ? / सहिताः सम्यक्त्वरत्नराज्येन, तद्युक्तानमायताववश्यं विभवलाभात् । तद्रहिताः पुनः सत्यपि धने दरिद्रा एव । 'इति' वावयसमाप्त्यर्थ: ॥ 88 ॥ 42 भावार्थ : सम्यक्त्वरूप रत्नराजथी सहित आत्माओ गतविभववाळा पण वैभववाळा ज छे, केम के सम्यक्त्वथी युक्त जीवोने भविष्यमां अवश्यपणे वैभवनी प्राप्ति थाय छे. तथा सम्यक्त्वरहित जीवो छते पैसे दरिद्र ज छे. जिणपूयणपत्थावे jar3a कुवि सड्ढाण देइ धणकोडि । मोंत्तूण तं असारं सारं विरयंति जिणपूयं ॥ 89 ॥ [ जिनपूजनप्रस्तावे यदि कोऽपि श्राद्धेभ्यो ददाति धनकोटिम् । मुक्त्वा तामसारां सारां विरचयन्ति जिनपूजाम् ॥ ] गाथार्थ : जिनपूजाना अवसरे श्रावकोने जो कोई करोडोनुं धन आपे तो असार एवा तेने छोडीने ते सारभूत जिनपूजाने करे. जिनस्य द्रव्यार्चनावसरे यदि कोऽपि देवादिः 'पूजां त्यज' इत्युक्त्वा श्राद्धानां ददाति धनकोटिम्, मुक्त्वा तामसारां चौराग्निभूपादिहाय, सायं सम्यक्त्वशुद्धिकर्त्री विरचयन्ति निनमूनाम् ॥ 86 II भावार्थ : जिननी द्रव्यपूजाना अवसरे जो कोई देव वगेरे, 'तुं पूजाने छोडी दे' एम कहीने श्रावकोने धननी कोडि आपे, तो पण चोर, अग्नि, राजा वगेरेथी हरण करवा योग्य असार एवा ते क्रोड धनने छोडीने सारभूत सम्यक्त्वने शुद्ध करनारी जिनपूजाने करे. तित्थयराणं पूया सम्मतगुणाण कारणं भणियं । सावि य मिच्छत्तयरी जिसमए देसिय अपूया ॥ 90 ॥ [ तीर्थङ्कराणां पूजा सम्यक्त्वगुणानां कारणं भणितम् । सापि च मिथ्यात्वकरी जिनसमये देशिताऽपूजा ॥ ] गाथार्थ : तीर्थंकरोनी पूजा, आगममां सम्यक्त्व अने गुणोना कारण तरीके कहेवाई छे. ते पूजा पण, जो अविधिपूर्वकनी अपूजा होय तो मिथ्यात्वने करनारी आगममां कहेवाई che.
Page #70
--------------------------------------------------------------------------
________________ stttthisypyrnnN| तीर्थकृतां पूजा सम्यक्त्वगुणानां सम्यक्त्वं प्रतीतं गुणा ज्ञानादय-स्तेषां कारणं हेतुर्भणिताऽऽगमे । यदुक्तं श्रीआवश्यके,- "अकसिणापवत्तगाणां" इति । सापि च मिथ्यात्वकरी जिनसमये deshitoktaa। यदि' इत्यध्याहारात्, यद्यपूजा कुत्सिता पूजाऽविधिपूजेति ॥ 90 ॥ भावार्थ : 752 भुप जं जं जिणआणाए तं चिय मन्नै न मन्नै सेसं । जाणइ लोयपवाहे नहु तत्तं सो य तत्तविऊ ॥ 91 ॥ [ यद्यज्जिनाज्ञायां तदेव मन्यते न मन्यते शेषम् । जानाति लोकप्रवाहे नैव तत्त्वं स च तत्त्ववित् ॥ ] गाथार्थ : जे जे जिनाज्ञामां होय ते ज माने, शेष न माने. आथी ज लोकप्रवाहमां तत्त्वने जाणतो नथी ते ज तत्त्ववेत्ता छे. यदेवाचार्यावन्दन-वन्दनकादि कृत्यं जिनाज्ञायां वर्तते तदेव मन्यते न मन्यते शेषम् । अतएव जानाति लोकप्रवाहे 'नहु' नैव तत्त्वम् स एव तादृशस्तत्त्ववित्, नापरः ॥ 91 / / भावार्थ जे आचार्यने अवंदन-वंदनादि कृत्य जिनाज्ञामां वर्ते छे तेने ज माने, बीजुं न माने, एथी ज लोकना प्रवाहमां तत्त्व न ज माने तेवो माणस ज तत्त्वज्ञा छ, श्री नहि. जिणआणाए धम्मो आणारहियाण फुडमधम्मोत्ति । इय मुणिऊण य तत्तं जिणआणाए कुणह धम्मं ॥ 92 ॥ [ जिनाज्ञया धर्म आज्ञारहितानां स्फुटमधर्म इति । इति ज्ञात्वा च तत्त्वं जिनाज्ञया कुरुत धर्मम् ॥ ] गाथार्थ : जिनाज्ञाथी धर्म छे आज्ञारहितोने प्रगटपणे अधर्म छे. एम जाणीने तत्त्वने समजीने जिननी आज्ञा वडे ज धर्म करो. जिनाज्ञया धर्मः, आज्ञारहितानां स्फुटमधर्म इति, __ "आज्ञाराद्धा विराद्धा च शिवाय च भवाय च । " इति वचनात् । इति पूर्वोक्तं मुणित्वा ज्ञात्वा तत्त्वं जिनाज्ञयैव धर्मं कुरुतेति ॥ 92 ॥ भावार्थ : 752 मुल. 1. अकृत्स्नप्रवर्तकानाम् ।
Page #71
--------------------------------------------------------------------------
________________ 44 stttthisypyrnnN| साहीणे गुरुजोगे जे नहु, निसुणंति सुद्धधम्मत्थं । ते दुटुधिट्ठचित्ता अह-सुहद्धा भवभयविहूणा ॥ 93 ॥ [ स्वाधीने गुरुयोगे ये नैव शृण्वन्ति शुद्धधर्मार्थम् । ते दुष्टधृष्टचित्ता अथ सुभय भवभयविहीनाः ॥ ] गाथार्थ स्वाधीन गुरुयोग होते छते जेओ शुद्धधर्मना अर्थने सांभळता नथी ते धृदुष्टचित्तवाळा संसारना भयथी हीन सुभटो छे. स्वाधीनगुरुयोगे केऽप्यालस्यादित्रयोदशप्रमादपदप्रमत्ताः सन्ते 'नहु' नैव निशृण्वन्ति शुद्धधर्मार्थम्, ते धृष्टदुष्टचित्ता निःशङ्कं दुष्टं क्रूरं चित्तं येषां ते तथा; अथवा ते सुभयः शूराः, यतो भवभयविहीनाः ॥ 93 ॥ भावार्थ स्वाधीन गुरुनो योग होते छते जे लोको आळस वगेरे 13प्रमादनां स्थानोथी प्रमादी बनेला छतां शुद्धधर्मना अर्थने सांभळता नथी. ते निःशंकपणे दुखचित्तवाळा छे. अथवा तो शूरवीर छे के जेथी संसारना भयथी पण रहित छे. सुद्धकुलधम्मजायवि गुणिणो न रमंति लिति जिणदिक्खं । तत्तोवि परमतत्तं तओवि उवयारओ मुक्खं ॥ 94 ॥ [ शुद्धकुलधर्मजाता अपि गुणिनो न रमन्ते लान्ति जिनदीक्षाम् । ततोऽपि परमतत्त्वं ततोऽप्युपकारतो मोक्षम् ॥ ] गाथार्थः शुकुलधर्म ज्यां छे तेवा कुळमां उत्पन्न थयेला पण गुणवानो प्रमादस्थानोमां रमता नथी, जिनदीक्षाने स्वीकारे छे त्यार पछी पण परमतत्त्वने, त्यारपछी पण उपकारथी मोक्षने प्राप्त करे छे. शुद्धः कुलधर्मः कुलाचारो यत्र तत्र जाता अपि क्षत्रियवणिगादिश्राद्धकुलोत्पन्ना अपि गुणिनः संवेगयुक्ता न रमन्ति (? न्ते) / धर्मश्रुत्यनन्तरं प्रमादस्थाने, लान्ति जिनदीक्षां सम्यक्त्वम्, द्वितीयपञ्चासके जिनदीक्षाशब्देन सम्यक्त्वोक्तः, ततोऽपि परमतत्त्वं सर्वविरतिम्, ततोऽपि भव्योपकाराद् मोक्षं लभन्ते ॥ 94 ॥ | भावार्थ शुद्ध कुलाचार ज्यां छे तेवा क्षत्रियवणिकादि श्राद्धकुलमां उत्पन्न थयेला पण संवेगयुक्त जीवो धर्मश्रवणनी पछी प्रमादना स्थानमां रमता नथी, जिनदीक्षारूप सम्यकत्वने ग्रहण करे छे. द्वितीय पंचाशकमां जिनदीक्षाशब्द वडे सम्यकत्वनुं कथन होवाथी अहीं जिनदीक्षानो अर्थ सम्यकत्व कर्यो छे. त्यार पछी पण सर्वविरतिरूप परमतत्वने अने तेनी पछी पण भव्यजीवो पर उपकार करवाथी मोक्षने प्राप्त 43 che.
Page #72
--------------------------------------------------------------------------
________________ stttthisypyrnnN| vannemi नारयाउ जेसिं दुक्खाइं संभरंताणं । भव्वाण जणइ हरिहररिद्धिसमिद्धीवि उद्धोसं ॥ 95 ॥ [ वर्णयामि नारकान् येषां दुःखानि स्मरताम् । भव्यानां जनयति हरिहरद्धि समृद्धिरपि रोमाञ्चम् ॥ ] गाथार्थ: नारकोनुं वर्णन करुं छुं के जेओनां दुःखोने याद करता भव्यजीवोने हरिहरनी ऋद्धि समृद्धि पण रोमांच उत्पन्न करे छे. __वर्णयामि नारकान् येषां दुःखानि स्मरतां भव्यानां हरिहरऋद्धिसमृद्धिरपि आस्तामन्येषाम्, लोके तयोरेव ऋद्धिमत्त्वेन रूढेः, 'उद्धोसं' इति भीत्या रोमाञ्चं जनयति । ते हि ऋद्धिगौरवस्य नरकफलतां श्रुत्वा महत्या अपि ऋद्धेर्बिभ्यन्ती (? ती) त्यर्थः ॥ 95 ॥ भावार्थ : नारकोनुं वर्णन करुं छुं के जेओनां दुःखोनुं स्मरणमात्र करता भव्यजीवोने बीजा सामान्य लोकोनी तो दूर रहे पण हरिहरनी ऋद्धिसमृद्धि पण भयथी रोमांचने उत्पन्न करे छे ते भव्यजीवो ऋद्धिना गौरवने नरकना फलरूपे जाणीने सांभळीने मोटी पण ऋद्धि-समृद्धिथी भय पामे छे. सिरिधम्मदासगणिणा यं उवएसमालसिद्धंतं । / सव्वेवि समणसड्ढा मन्नंति पढंति पाढंति ॥ 96 ॥ तं चेव केवि अहमा छलिया अभिमाणमोहभूएहि । किरियाए हीलंता हा ! हा ! दुक्खाइं न गिणंति ॥ 97 ॥ [ श्रीधर्मदासगणिना रचितमुपदेशमालासिद्धान्तम् । सर्वेऽपि श्रमणश्राद्धा मन्यन्ते पठन्ति पाठयन्ति । तमेव केऽप्यधमाश्छलिता अभिमानमोहभूताभ्याम् । क्रियया हेलयन्तो हा ! हा ! दुःखानि न गणयन्ति ॥ ] गाथार्थ : श्रीधर्मदासगणी वडे रचायेला उपदेशमालाना सिद्धांतने सर्वे पण श्रमणो भने श्राप माने छे, मो छ, ःउअ छे. गाथार्थ : ते ज सिद्धांतने अभिमान अने मोहरूपी भूतो वडे ठगायेला केटलाक अधमजीवो क्रियाथी हलना पमाडता हा ! दुःखोने गणकारता नथी. ते श्रीधर्मदासगणिना श्रीवीरतीर्थवर्तिना महर्षिणा रचितमुपदेशमालारूपं सिद्धान्तोक्तार्थानामेव भणनात् सिद्धान्तं सर्वेऽपि श्रमणाः श्राद्धा मन्यन्ते, पठन्ति स्वयं, पाठयन्ति परान् । तमपि केचिदधमाश्छलिता भ्रान्ताः, अभिमानोऽभिनिवेशो मोहोऽज्ञानं तावेव भूतौ ताभ्यां क्रियया तदुक्तानुष्ठाननिराकृत्या हीलयन्तः, अथवा "क्रियया' पाठनाकरणेन, हा ! हा ! दुःखानि न गणयन्ति ॥ 96 ॥ 97 ॥
Page #73
--------------------------------------------------------------------------
________________ 46 stttthisypyrnnN| भावार्थः श्रीमहावीरना तीर्थमां वर्तता महर्षि श्रीधर्मदसगणी वडे रचायेला उपदेशमालारूप सिद्धांतने सर्वे श्रमणो अने श्रावको माने छे, स्वयं भणे छे, बीजाने भणावे छे. ते सिद्धांतने पण केटलांक ठगायेला भ्रांत थयेला अधमजीवो, अभिमान अने मोह (अज्ञान) रूप भूत वडे तेमां कहेला अनुष्ठानना निराकरणरूप क्रिया वडे हीलना पमाडता, अथवा पठनपाठन न करवारूप क्रिया वडे तिरस्कार करता, खेदनी वात छे के दुःखोने गणकारता नथी. इयराण ठक्कुराणवि आणाभंगेण हौ मरणदुहं । किं पुण तिलोयपहुणो जिणिददेवाहिदेवस्स ? ॥ 18 ॥ [ इतरेषां राज्ञामप्याज्ञाभङ्गेन भवति मरणदुःखम् । किं पुनस्त्रिलोकीप्रभोजिनेन्द्रदेवाधिदेवस्य ? ॥ ] गाथार्थ H ईतर ठाकुरोनी पण आज्ञाना भंगथी मरणनुं दुःख maLe che to वळी त्रण लोकना प्रभु जिनेन्द्रदेवाधिदेवनी आज्ञाभंगथी शुं न थाय? इतरेषामपि सामान्यानां ठक्कुराणां राज्ञामाज्ञाभङ्गेन भवति मरणदुःखम्, किं पुनस्त्रिलोकप्रभोजिनेन्द्रदेवाधिदेवस्य आज्ञाभङ्गेन, तत्खण्डने हि अनन्तमरणसंभवात् ? ॥ 98 ॥ भावार्थः सामन्य ठाकर राजाओनी आज्ञाना भंगथी पण मरणनुं दुःख थाय che to वळी त्रणलोकना स्वामी एवा जिनेन्द्रदेवाधिदेवनी आज्ञाभंगथी शुं न थाय)? तेनी आज्ञाना खंडनमां अनंत मरणनो संभव छे. जगगुरुजिणस्स वयणं सयलाण जियाण होइ हियकरणं । ता तस्स विराहणया कह धम्मो कह णु जीवदया ? ॥ 99 ॥ [ जगद्गुरुजिनस्य वचनं सकलानां जीवानां भवति हितकरणम् । तस्मात्तस्य विराधनया कथं धर्मः कथं नु जीवदया ? ॥ ] गाथार्थ : जगतना गुरु जिनेश्वरनुं वचन सघळा जीवोनुं हित करनार छे. तेथी तेनी विराधनाथी धर्म कई रीते? जीवदया पण कया प्रकारे घटे ? (केम के जीवदया अरिहंतना वचन वडे ज साध्य छे.) जगद्गुरोजिनेन्द्रस्य वचनमागमः सकलानां जीवानां भवति हितकरणम् । तस्मात् तस्य विराधनया कथं धर्मः साधुश्रावकसंबन्धी ? कथं नु केन प्रकारेण जीवदया, तस्या अर्हदुक्त्यैव साध्यत्वात् ? ॥ 99 ॥ भावार्थ : 652 bhu45. किरियाइ फुडाडोवं अहियं साहति आगमविहूणं । मुद्धाण रंजणत्थं सुद्धाण हीलणट्ठाए ॥ 100 ॥
Page #74
--------------------------------------------------------------------------
________________ stttthisypyrnnN| 47 [ क्रियायाः स्फुटाटोपमधिकं कथयन्त्यागमविहीनम् । मुग्धानां रञ्जनार्थं शुद्धानां हेलनार्थम् ॥ ] गाथार्थः मुग्ध लोकोना मनोरंजनने माटे, शुद्ध लोकोनी निन्दाने माटे, केटलाक क्रियाना आडंबरने स्वमतिकल्पितपणे, आगमथी रहितपणे कहे छे. क्रियाया अनुष्ठानस्य स्फुटटोपमिवाडम्बरमित्यर्थः, अधिकं स्वमतिकल्पितं साधयन्ति प्ररूपयन्ति केऽपि, यथा 'पुष्पनैवेद्यादिपूजानिषेधं, विधिनाऽविधिना वा सामायिकादिकरणम्, श्राद्धस्यापि मुण्डितमस्तकत्वं षट्पदिकादिरक्षायै कार्यम्, इत्यादि स्थापयन्ति । किंभूतम् । आगमविहीनम्, पूष्पपूजायाः श्रीवीरेण कारितत्वात्, नैवेद्यादिगीतार्थाचीर्णम्; अविधिकरणं च महादोषाय "जो जहवायं न कुणै" इत्याद्युक्तेः; श्राद्धस्य शिरोमुण्डनं दशमप्रतिमाया अर्वाग् न श्रूयते, तत्कृतौ लाघवोत्पत्तेः, इत्याद्यागमबाधितम् । किमर्थम् । मुग्धानां जनानां रञ्जनार्थम्, शुद्धप्ररूपकानां हीलनार्थम् ॥ 100 ॥ भावार्थ केटलांक लोको, मुग्धजनोना रंजन माटे, शुद्ध प्ररूपकोनी निंदा माटे क्रिया-अनुष्ठानना आडम्बरने अधिक करीने स्वमतिकल्पनाथी कहे छे के - पुष्प नैवेद्यादि पूजानो निषेध, विधि के अविधिथी सामायिकादि करवुं, श्रावके पण भमरी आदिनी रक्षा माटे मस्तक मुंडाववुं ईत्यादिनी स्थापना करे छे. ते पण आगमनिरपेक्षपणे ते आ रीते - पुष्पपूजा श्रीवीरे करावी होवाथी तेमनी पहेली वात आगमविहीन, नैवेद्यादि गीतार्थोए आचरेलुं छे, अविधिपूर्वकनुं करण महादोषने भाटेछ "जो जहवायं न कुणै" त्या तिवाथी. श्रापर्नु भस्त मुंडन 10भी प्रतिमानी पहेला संभळातुं नथी. ते करवामां लघुतानी उत्पत्ति थती होवाथी. ईत्यादि बधी वस्तु आगम साथे बाधित छे. जो देइ सुद्धधम्मं सो परमप्पा जयम्मि न हु अन्नो । किं कप्पहुमसारेसो इयरतरू होइ कैयावि ? ॥ 101 ॥ [ यो ददाति शुद्धधर्मं स परमात्मा जगति नैवान्यः । किं कल्पद्रुमसदृश इतरतरुर्भवति कदापि ? ॥ ] गाथार्थ : जे शुद्धधर्म आपे छे ते परमात्मा छे. जगतमां बीजो कोई परमात्मा नथी. शुं कल्पवृक्ष समान बीजुं वृक्ष क्यारेय होय छे? यः साध्वादिर्ददाति शुद्धधर्मे स परमात्मेवातिवल्लभ इव सर्वोपकारार्हः, जगति नैवान्यस्तत्समः । किं कल्पद्रुमसदृशोऽन्यतरुः सहकारादिर्भवति कस्मिन्नपि काले ? ॥ 101 ॥ 1 यो यथाबादं न करोति ।
Page #75
--------------------------------------------------------------------------
________________ भावार्थ जे साधु वगेरे शुद्धधर्मने आपे छे ते परमात्मानी जेम अति वल्लभ छे, सर्वना उपकारने योग्य छे. जगतमां तेना जेवो बीजो कोई नथी. शुं कोई पण काळे अन्य सहकारादिनुं वृक्ष कल्पवृक्ष समान थई शके? जे अमुणियगुणदोसा ते कह विबुहाण hu~ti मज्झत्था ? / अह तेवि हु मज्झत्था ता विसामयाण तुलत्तं ॥ 102 ॥ [ येऽज्ञातगुणदोषास्ते कथं विबुधानां भवन्ति मध्यस्थाः ? / अथ तेऽपि हि मध्यस्थास्तदा विषामृतयोस्तुल्यत्वम् ॥ ] गाथार्थ : जेणे गुण के दोषने जाण्या नथी ते व्यक्ति पंडितोने मध्यस्थ तरीके केवी रीते संमत थाय? अथवा तेओ पण जो मध्यस्थ गणाय तो विष अने अमृतनुं सरखापणुं थई जाय? येऽमुणितगुणदोषास्ते कथं विदुषां भवन्ति मध्यस्था:-मध्यस्थतया संमता इत्यर्थः ? / मध्यस्था हि ये, ते गुणिषु प्रीतिं दधति, दुष्टेषु चोपेक्षां कुर्वन्ति । यदि तेऽपि गुणदोषानभिज्ञा प माध्यच्छमानं:, "ता' तहिं विषामृतयोत्सवम् II 202 / भावार्थः जेओए गुण अने दोषने जाण्या नथी तेओ पंडितोने मध्यस्थ तरीके कई रीते मान्य बनी शके? जेओ खरेखर मध्यस्थ होय तेओ गुणवानोने विषे प्रीतिने धारण करे अने दुष्टोने विषे उपेक्षा करे छे. जो गुण अने दोषने नहि जाणनारा एवा पण तेओ मध्यस्थने भजनार होय तो विष अने अमृतनुं तुल्यपणुं थई जाय ! मूलं जिणिददेवो तव्वयणं गुरुजणं महासुयणं । सेसं पावट्ठाणं परमप्पणयं च वज्जेमि ॥ 103 ॥ [ मूलं जिनेन्द्रदेवस्तद्वचनं गुरुजनो महासुजनः । शेषः पापस्थानं परमात्मीयं च वर्जयामि ॥ ] गाथार्थः जिनेन्द्रदेव, तेनुं वचन, महासुजन एवो गुरुजन ए ज मारुं मूळ (आश्रयस्थान) छे. बाकीना पोताना के परतीर्थिकसंबंधी पापस्थानने हुं वजुं छुं. मूलमाश्रयो ममाईन्, तथा, तद्वचनं तत्प्रणीतो धर्मः, तथा, गुरुजनः सुजनः, नपुंसकत्वं प्राकृतत्वात्, अर्हन्तं धर्मं सुगुरुं चाश्रयामीत्यर्थः । शेषमेभ्योऽन्यद् यत् पापस्थानं मिथ्यात्वादि परं परतीथिकसंबन्धिकम्, 'अप्पणायं' इति आत्मीयकं कुलक्रमायातं गोत्रदेवीपूजनपार्श्वस्थनमनाऽविधिप्ररूपणादि वर्जयामि ॥ 103 ॥ भावार्थ मारुं मूळ आश्रय अरिहंत देव तथा तेणे बतावेल धर्म, तथा सुजन एवो गुरुजन छे. हुं अरिहंत, धर्म अने सुगरनो आश्रय करुं छुं. ए सिवाय बीजा
Page #76
--------------------------------------------------------------------------
________________ stttthisypyrnnN| 49 परतीर्थिक संबंधी मिथ्यात्वादि पापस्थान अने स्वकुलनाक्रमथी आवेल गोत्रदेवीपूजनपार्थस्थनमन-अविधिनी प्ररूपणा ईत्यादिने तजुं छुं. अम्हाण रायरोसं कस्सुवरि इत्थ नत्थि गुसविसए । जिणआणरया गुरुणो धम्मत्थं सेस वोसिरिमो ॥ 104 ॥ [ अस्माकं रागरोषं कस्योपर्यत्र नास्ति गुरुविषये । जिनाज्ञारता गुरवो धर्मार्थं रोषान् व्युत्सृजामः ॥ ] गाथार्थ H आ जगतमां अमारे कोईपण गुरुना विषयमां कोईनी उपर राग के रोष नथी. जिनाज्ञामां रत गुरुओने धर्मने माटे स्वीकारीए छीए. बाकीनानो त्याग करीए छीए. अस्माकं रागरोषं समाहारान्नपुंसकत्वात् प्रीति-द्वेषौ कस्याप्युपरि अत्र जगति नास्ति गुरुविषये, केवलं जिनाज्ञारता गुरवो धर्मार्थे 'अङ्गीक्रियन्ते' इति शेषः । upa0 देवान् निर्दोषान्, प्रोक्तं च धर्ममङ्गीकुर्मः । शेषानेताद्विपरीतान् व्युत्सृजामः ॥ 104 ॥ भावार्थ : 752 bhu4. नो अप्पणा पराया गुस्गो कैयावि hu~ti सुद्धाणं । जिणवयणरयणमंडणमंडिय सव्वेवि ते सुगुरू ॥ 105 ॥ [ नो आत्मीयाः परकीया गुरव कदापि भवन्ति शुद्धानाम् । जिनवचनरत्नमण्डनमण्डिताः सर्वेऽपि ते सुगुरवः ॥ ] गाथार्थः शुद्धलोकोना क्यारेय पोताना के पारका गुरुओ होता नथी. जे जिनवचनरूप रत्नथी शोभित होय ते सर्वे पण सुगुरुओ छे एम माने. नो नैव आत्मीयाः परकीया वा गुरवः कदापि भवन्ति शुद्धानाम् । "एते हि अस्मत्पूर्वजाहतास्तेन यादृशास्तादृशा वा भवन्तु, एतत्पार्श्व एव व्रताधुच्चार, कार्यः, वस्त्रपात्रादि वा एतेभ्य एव देयम्, इति विभागो न क्ल्प्ते। किं तर्हि । जिनवचनरत्नमण्डनमण्डिता ये, सर्वेऽपि ते स्वगुरवः ॥ 105 ॥ भावार्थ शुद्ध आत्माओने, "आमने अमारा पूर्वजोए आदर्या छे तेथी तेओ जेवां पण होय तेवा पण तेमनी पासे ज व्रतादि उच्चराववा, तेमने ज वस्त्रपात्रादि आपवा ईत्यादिरूप पोताना तरीकेनो भाव के पारका तरीकेनो भाव होतो नथी. पोताना के पारका एवो विभाग ते करता नथी. जिनवचनरूपी रत्नथी सुशोभित होय ते बधाने ज सुगुरु तरीके माने. बलिकिज्जामो सज्जणजणस्स-सुविसुद्धपुन्नजुत्तस्स । जस्स लहु संगमेणं विसुद्धबुद्धि समुल्लसह ॥ 106 ॥ [ बलीक्रियामहे सज्जनजनस्य सुविशुद्धपुण्ययुक्तस्य । यस्य लघु संगमेन विशुद्धबुद्धिः समुल्लसति ॥ ]
Page #77
--------------------------------------------------------------------------
________________ stttthisypyrnnN| गाथार्थः सुविशुद्ध पुण्यथी युक्त एवा सज्जनलोकने अमे वारी जईए छीए के जेना संगमथी शीध्र धर्म करवामां उद्यम स्वरूप विशुद्धबुद्धि उल्लास पामेछ. वयं बलिक्रियामहे सज्जनजनस्य सुगुरोः सुविशुद्धेन पुण्येन श्रुतचारित्ररूपेण युक्तस्य, यस्य संगमेन लघु शीघ्रं शुद्धबुद्धिर्धर्मकरणोद्यमः समुल्लसति ॥ 106 ॥ भावार्थ : 752 भुः45. अज्जवि गुस्गो गुणिणो सुद्धा दीसंति तडयडा केइ । परं जिणवलहसरिसो पुणोवि जिणवलहो चेव ॥ 107 ॥ [ अद्यापि गुरवो गुणिनः शुद्धा दृश्यन्ते क्रियाकठोराः । परं जिनवल्लभदृशः पुनरपि जिनवल्लभ एव ॥ ] गाथार्थ H आजे पण गुणवान, शुद्ध, क्रियामां कठोर एवा गुरुओ देखाय छे परंतु जिनवल्लभ समान to vaLI jinavallabha ja che. asminnapi काले गुरवो गुणिनो ज्ञानादियुक्ताः शुद्धाः शुद्धप्ररूपकाः साक्षाद् वीक्ष्यन्ते । 'तडयडा' इति देश्यत्वात् क्रियाकठोराः केऽपि कियन्तः । परं जिनवल्लभसदृशः पुनरपि जिनवल्लभ एव । स हि जिनेश्वरराचार्यदीक्षितोऽपि चैत्यवासं कटुविपाकं मत्वा संवेगात् सुविहितशिरोमणिश्रीमदभयदेवसूरिपार्श्वमुपसंपन्नः ॥ 107 ॥ भावार्थ: आ काळमां पण ज्ञानादिथी युक्त, शुद्ध प्ररूपक, केटलांक क्रियामां कठोर गुरओ साक्षात देखाय छे. परंतु निवल्लभ जेवां तो पुनः जिनवल्लभ ज छे. ते जिनेश्वर, आचार्य पासे दीक्षित थईने पण चैत्यवासने कट्टविपाकवाळो मानीने संवेगथी सुविहितशिरोमणि श्रीमाभयदेवसूरि पासे आव्या. वयणेवि सुगुजिणवल्लहस्स केसि न उलसह सम्म । अह कह दिणमणितेयं उलुयाणं har3a अंधत्तं ? ॥ 108 ॥ [ वचनेऽपि सुगुरुजिनवल्लभस्य केषां नोल्लसति सम्यक्वम् । अथ कथं दिनमणितेज उलूकानां हरत्यन्धत्वम् ? ॥ ] गाथार्थः जिनवल्लभसुगुरुना वचनथी पण कोनुं सम्यकत्व उल्लसित थतुं नथी? अथवा तो सूर्यनुं तेज घुवडोना अंधत्वने कई रीते दूर करी शके ?? वचनात् सुगुरुजिनवल्लस्यापि केषाञ्चित् सम्यक्त्वं नोलसति । अत्र दृष्टान्तमाह 'अथ' इति पक्षान्तरे, दिनमणितेज उलूकानामन्धत्वं कथं केन प्रकारेण हरति ? ॥ 108 ॥ भावार्थ : 752 mu45.
Page #78
--------------------------------------------------------------------------
________________ stttthisypyrnnN| तिहुयणजणं मरंतं दठूण नियंति जे न अप्पाणं । विरमंति न पावाउ धिद्धी ! धिट्टत्तणं ताण ॥ 109 ॥ [ त्रिभुवनजनं म्रियमाणं दृष्ट्वा पश्यन्ति ये नात्मानम् । विरमन्ति न पापाद्, धिग्धिग् धृष्टत्वं तेषाम् ॥ ] गाथार्थः त्रिभुवनना लोकोने मरतां जोईने जे प्रमादीओ पोताना आत्माने जोता नथी, पापथी मटत नथी, तमोनी बिहान 452 थामो. त्रिभुवनजनं म्रियमाणां दृष्ट्वा पश्यन्ति ये प्रमादिनो नात्मानम् । कथमेवम् ? / यतो विरमन्ति न पापाद् दुष्कर्माशः, तेषां धृष्टत्वं धिग् धिक् । तस्माद् धर्मप्रमादस्त्याज्य एव ॥ 109 ॥ - भावार्थ त्रिभुवनना लोकोने मरतां जईने जे प्रमादीओ पोताना आत्माने जोता नथी, पापथी अटकता नथी, तेओनी पिढाईने धिक्कार थाओ. माटे धर्ममां प्रमादने cho31 deg4 हो. सोएण कंदिऊणं कुट्टेऊणं सिरं च उरौयरं । भष्पं खिवंति नरए तंपि य धिद्धी कुनेहत्तं ॥ 110 ॥ [ शोकेन क्रन्दयित्वा कुट्टयित्वा शिरस्थोरोहृदयम् । -- आत्मानं क्षिपन्ति नरके तदपि च घिधिक कुस्नेहत्वम् ॥ ] गाथार्थ: शोकथी आक्रन्द करीने, मस्तक, पेट, हृदय कूटीने आत्माने नरकमां नांखे छे ते कुस्महत्वने धिक्कार थाओ. शोकेनेष्टवियोगजेन क्रन्दयित्वा, कुट्टयित्वा शिर उरो हृदयमुदरं च, ततश्चात्मानं क्षिपन्ति नरके उपलक्षणत्वात् तिर्यग्गत्यादौ; तस्मादपि धिग् धिक् कुस्नेहत्वं मृतार्थे शिरः कुट्टनादि ॥ 110 ॥ भावार्थः ईष्टना वियोगथी उत्पन्न थयेला शोक वडे आक्रन्द करीने, माथु - छाती, पेट फूटीने आत्माने नरकमां उपलक्षणथी तिर्यंचगतिमां नांखे छे ते कुस्महत्वने धिक्कार थाओ. एगंपि य मरणदुहं अन्नं अप्पावि खिप्पए नरए । एगं च मालपडणं अन्नं च लौडेण सिरघाओ ॥ 111 ॥ .. [ एकमपि च मरणदुःखमन्यदात्मापि क्षिप्यते नरके । एकं च मालपतनमन्यश्च लकुटेन शिरोघातः ॥ ] गाथार्थः एक तो मरणनुं दुःख, अन्य वळी आत्माने नरकमां नांखे छे. एक माळ उपरथी पडवुं, बीजुं वळी लाकडीथी मस्तकनो घात करवो.
Page #79
--------------------------------------------------------------------------
________________ सट्ठियपयरणं । एकं प्रियमरणदुःखं तदर्थे शोकश्च आत्मानं क्षिप्यते (? ति) नरके । अत्रार्थे लौकिकदृष्टान्तः-एकं पुनर्मालात् पतनम् अन्यः पुनर्लकुटेन यष्ट्या शिरोघातः ॥ 111 ॥ 52 भावार्थ : एक बाजु प्रिय व्यक्तिना मरणनुं दुःख अने बीजी बाजु तेने माटे करातो शोक आत्माने नरकमां नांखे. ए माटे लौकिकदष्टांत बतावे che. eka to माळ उपरथी पडवुं अने पाछुं तेनी ज उपर लाकडीनो घात करवा जेवुं छे. संपइ दूसमकाले धम्मत्थी सुगुरुसावया दुलहा । नामगुरु नामसड्ढा सरागदोसा बहू अस्थि ॥ 112 ॥ [ संप्रति दुःषमाकाले धर्मार्थिनः सुगुरुश्रावका दुर्लभाः । नामगुरवो नाम श्राद्धाः सरागद्वेषा बहवः सन्ति ॥ ] गाथार्थ : हमणां दुःषमकाळमां धर्मना अर्थी सुगुरुओ अने सुश्रावको दुर्लभ छे. रागद्वेष सहित नामथी ज आचार्य अने नामथी श्रावको घणा छे. संप्रति दुःषमाकाले धर्मार्थिनः सुगुरवः श्रावकाश्च दुर्लभाः, नाम्नैव गुरवो द्रव्याचार्याः, नाम्नैव श्राद्धाः सरागद्वेषा बहवः 'अस्ति' इत्यव्ययं सन्तीत्यर्थे ॥ 112 ॥ भावार्थ : उपर mu4. कहियंपि सुद्धधम्मं काहिवि धन्नाण जणइ आणंदं । मिच्छत्तमोहियाणं होइ रई मिच्छधम्मेसु ॥ 113 ॥ [ कथितोऽपि शुद्धधर्मः केषामपि धन्यानां जनयत्यानन्दम् । मिथ्यात्वमोहितानां भवति रतिर्मिथ्याधर्मेषु ॥ ] गाथार्थ : कहेवायेलो एवो पण शुद्धधर्म केटलाक धन्य जीवोने आनंद उत्पन्न करे छे, मिथ्यात्वथी मोहित लोकोने मिथ्याधर्मोमां रति आनंद थाय छे. लिङ्गव्यत्यये कथितोऽपि शुद्धधर्मः केषामपि स्तोकानामेव धन्यानां जनयत्यानन्दम्, यतो मिथ्यात्वमोहितानां भवति रतिः स्वास्थ्यं मिथ्याधर्मेषु लोकादिधर्मेषु ॥ 113 ॥ भावार्थ : उपर भु. कंपि महादुक्खं जिणसमयविऊण सुद्धहिययाणं । जं मूढा पावाई धम्मं भणिऊण सेवंति ॥ 114 ॥ [ एकमपि महादुःखं जिनसमयविदां शुद्धहृदयानाम् । यन्मूढाः पापानि धर्मं भणित्वा सेवन्ते ॥ ] गाथार्थ : जिनना आगमने जाणनारा शुद्ध हृदयवाळा जीवोने एक महादु:ख छे के मूढ लोको पापोने, धर्म कही कहीने seve che.
Page #80
--------------------------------------------------------------------------
________________ stttthisypyrnnN| अर्हन्मतविदां शुद्धहृदामप्येकं महादुःखं यन्मूढा मिथ्यात्वमोहिताः पापानि अगम्यगमनवधादीनि 'धर्मः' इति भणित्वा सेवन्ते, यदाहुस्ते भागवते; "कामादुपागतां गच्छेदगम्यामपि योषितम् । / जितेन्द्रियोऽपि तां त्यक्त्वा युज्यते स्त्रीवधेन सः ॥ " इत्यादि; तथा, "द्वौ मासौ मत्स्यमांसेन" इत्यादि च । तथा, जैनम्मन्य अपि केचिद् 'यथा कथञ्चित् साधुभ्यो देयम्, लिङ्गमात्रमेव च वन्द्यम्' इत्याधुक्त्वा आधार्मिकदानासंयतभक्त्यादिकमपि धर्मतया कारयन्ति ॥ 114 ॥ भावार्थ अरिहंतना मतने जाणनारा शुद्ध हृदयवाळाओने एक महादुःख थाय छे के मिथ्यात्वथी मोहायेला लोको पापोने धर्म कहीने सेवे छे. भागवतमां कह्युं छे "कामादुपागतां..... अमथी पासे मावलीअभ्यस्त्रीने 55 भोगवी. तिन्द्रिय मेवो 59 ते तीने तट तो स्त्रीधन पायनो मागी बने छ तथा, "द्वौ मासौ मत्स्यमांसेन" त्याहि.तथा पोताने न्मान्ना। मेवै 4124उस् 'परीत साधुने आपवुं, लिंगमात्रथी बधाने वंदन करवा "इत्यादि कहीने आधाकर्मी दान, असंयतनी भक्ति वगेरेने पण धर्मपणे करावे छे." थोवा महाणुभावा जे जिणवयणे रमंति संविग्गा । तत्तो भवभयभीया सम्मं सत्तीइ पालंति ॥ 115 ॥ f स्तोका महानुभावा ये जिनवचने रमन्ते संविग्नाः । ___ ततो भवभयभीताः सम्यक्त्वं शक्त्या पालयन्ति ॥ ] गाथार्थ : जे संविग्नो जिनवचनमां रमे छे ते महानुभावो थोडा छे. तेना करता, संसारना भयथी भीत बनेला शक्तिपूर्वक सम्यकत्वनुं पालन करे तेवा थोडा छ. स्तोका महानुभावा महासत्त्वाः सन्ति येऽर्हदुक्तौ रमन्ति (? न्ते) रतिं कुर्वन्ति तद्वचनं शृण्वन्तीत्यर्थः । kiM0 / संविग्नाः संवेगशालिनः । ततस्तेभ्यः शुश्रूषकेभ्यः सकाशाद् ये भवभयभीताः सन्तः स्वशक्त्यनुसारेण सम्यक्त्वं पालयन्ति ते स्तोकाः, शुश्रूषाया निह्नवादिष्वपि सत्त्वात् । कोऽर्थः ? / ये जिनवचः शुश्रूषन्ति तेऽल्पाः, तेभ्योऽपि सम्यक्त्वधारकाः स्तोकाः ॥ 115 ॥ भावार्थ ? जे जिनवचनमां rame che, te sAMbhaLe che. संवेगथी शोभित छे ते महासत्त्ववाळा महानुभाव थोडा छे. ते शुकूषको करता संसारना भयथी भय पामेला जे पोतानी शक्ति अनुसार सम्यक्तनुं पालन करे छे. ते थोडा छे. सव्वंगंपि हु सगडं जह न चलै इक्बडहिलरहियं । तह धम्मफडाडोवं न चलै सम्मत्तपरिहीणं ॥ 116 ॥
Page #81
--------------------------------------------------------------------------
________________ stttthisypyrnnN| [ सर्वाङ्गमपि खलु शकटं यथा न चलत्येककोलिकारहितम् । तथा धर्मस्फयटोपो न चलति सम्यक्त्वपरिहीनः ॥ ] गाथार्थः सर्वांगयुक्त एवुं पण गाडुं जेम एक खीलीथी रहित थाय तो चालतुं नथी तेम धर्मनो आडंबर पण, सम्यकत्वहीन होय तो चालतो नथी. सर्वाङ्गयुक्तमप्यनो यथा न चलति, एका चासौ 'बडहिला' च लोकप्रसिद्धो धूर्मूले कीलिकाविशेषस्तया रहितम्, तथा धर्माडम्बरः, नपुंसकत्वं प्राकृतशैल्या, न चलति सम्यक्त्वपरिहीनः ॥ 116 ॥ भावार्थ : 652 bhu45. न मुणंति धम्मतत्तं सत्यं परमत्थगुणहियं अहियं । बालाण ताण उवरिं कह रोसो मुणियधम्माणं ? ॥ 117 ॥ [ न जानन्ति धर्मतत्त्वं शास्त्रं परमार्थगुणहितमधिकम् । . बालानां तेषामुपरि कथं रोषो ज्ञातधर्माणाम् ? ॥ ] गाथार्थ H जे धर्मना रहस्यने जाणता नथी, परमार्थथी गुणरूप ज्ञानादिने अधिक हितकर एवा शास्त्रने जाणता नथी. ते बालजीवो उपर धर्मने जाणनाराओने केवी रीते रोष थाय? उलटुं दया ज उद्भवे. न मुणन्ति धर्मरहस्यम्, तथा, शास्त्रं न जानन्ति । किंभूतं शास्त्रम्, अधिकं यथा भवत्येवं परमार्थगुणानां ज्ञानादीनां हितम् । तेषां बालानामुपरि को रोषो मुणितधर्माणाम् ? प्रत्युतानुकम्पैव भवति ॥ 117 ॥ (भावार्थ : 752 mu45. अप्पावि जाण वयरी तेसिं कह होई परजिए करुणा । चोराण बंदियाण य दिटुंतेणं मुणेयव्वं ॥ 118 ॥ . [ आत्मापि येषां वैरी तेषां कथं भवति परजीवे करुणा । चौराणां बन्दिनां च दृष्टान्तेन ज्ञातव्यम् ॥ ] गाथार्थ : जेओनो पोतानो आत्मा पण वैरी छे तेओने परजीवो प्रत्ये करुणा कई रीते होय? ते वात चोर अने बंदीना दष्टांतथी जाणवी. स्वजीवोऽपि, आस्तामन्यः, येषां वैरी इव, जानन्तोऽपि कदाग्रहग्रस्तो उत्सूत्रोक्त्यादिनाऽऽत्मानमपि नरकं प्रापयन्ति, तेषामात्मशत्रूणां कथं भवति परजीवे उपदेश्ये करुणा । चौराणां तथा बन्दिकानां, ये बलादन्यान् गृहीत्वा धनार्थे बन्दीकुर्वन्ति तेषां दृष्टान्तेन मुणितव्यमेतत् पूर्वोक्तम् । ते हि प्राक् स्वमरणमङ्गीकृत्य ततोऽन्यान् प्रहरन्तीति ॥ 118 ॥
Page #82
--------------------------------------------------------------------------
________________ stttthisypyrnn| भावार्थ बीजो तो दूर रहो पण पोतानो जीव पण जेनो वैरी जेवो छे. अर्थात् जाणवा छतां कदाग्रहथी ग्रस्त लोको उत्सुत्र बोलवा आदि वडे आत्माने नरकमां नांखता होवाथी पोताना zatru che. teone बीजा जीवो प्रत्ये करूणा कई रीते थाय ? जे लोको धनने माटे बलात्कारे अन्योने पकडीने बंदी बनावे छे, तेओ पहेला स्वमरण स्वीकारीने पछी बीजाओने प्रहार करे छे. ए दचंतथी जाणवुं. जे रज्जधणाईणं कारणभूया हवंति वावारा । तेवि हु ऐपावजुया धना छडुति भवभीया ॥ 119 ॥ [ ये राज्यधनादीनां कारणभूता भवन्ति व्यापाराः । तानपि खल्वतिपापयुतान् धन्या मुञ्चन्ति भवभीताः ॥ .] गाथार्थ H जे राज्य-धनादिनां कारणभूत व्यापारो छे तेने पण अतिपापयुक्त जाणीने भवथी भय पामेला धन्यजीवो छोडी दे छे.' ये राज्यधनादीनां हेतुभूता व्यापारा: शत्रुहनन-राज्यसेवा-कृषि-वाणिज्यादयस्तानपि, 'हुः' निश्चये, धन्याश्छदयन्ति भवभयभीताः सन्तो यतस्तेऽतिपापयुताः ॥ 119 ॥ भावार्थ : राज्य-धन वगेरेना कारणभूत जे शत्रुहनन-राज्यसेवा-खेती वाणिज्यादिव्यापारो छे तेने पण अतिपापयुक्त होवाथी संसारथी भय पामेलाय जीवो तजे छे. बीया य सत्तरहिया धणसयणाईहि मोहिया लुद्धा । सेवंति पावकम्मं वावारे उयरभरणढे ॥ 120 ॥ [ द्वितीयाश्च सत्त्वरहिता धनस्वजनादिभिर्मोहिता लुब्धाः । सेवन्ते पापकर्म व्यापारे उदरभरणार्थे ॥ ] गाथार्थ : अने बीजा केटलाक सज्वरहित लोको, धनस्वजनादिथी मोह पामेला, लोभवाळा उदरभरणरूप व्यापारमां पापकर्मने सेवे छे. पूर्वोक्तमहासत्त्वेभ्योऽन्ये निःसत्त्वा धनार्जनस्वजनरक्षणादिभिर्मोहितास्त एव लुब्धा लोभवन्त: सेवन्ते पापकर्म kRssybdhitrnndeshaantryaan-क्र्मादान्सेवादिदुस्स्क्र्म्। कस्मिन् ? / व्यापारे उदरभरणार्थरूपे नोपकारयेत्यर्थः ॥ 120 ॥ भावार्थः पूर्वे कहेल महासत्त्वशाळीओथी अन्य जे निसत्त्व लोको धन मेळववुं -स्वजनरक्षण आदिथी मोहित थयेला, लोभवाळा उदरभरणार्थरूप वेपारमां खेतीसमुद्र तरवा-देशांतरगमन-कर्मादानसेवनादि दुष्कर्मो सेवे छे. तैयाहमाण अहमा कारणरहिया अनाणगव्वेण । जे जंपंति उस्सुत्तं तेसिं घिद्धित्थु पंडित्ते ॥ 121 ॥
Page #83
--------------------------------------------------------------------------
________________ 56 sdrisypyrnnN| [ तृतीया अधमानामधमा कारणरहिता अज्ञानगर्वेण । ये जल्पन्त्युत्सूत्रं तेषां दिग्धिगस्तु पाण्डित्यम् ॥ ] गाथार्थः त्रीजा अधमोमांये अधम कोटिना जीवो, कारण विना अज्ञानगर्व वडे जे उत्सुत्र बोले छे तेओना पांडित्यने धिक्कार थाओ. तृतीया अधमानामप्यधमाः सन्ति ये धनार्जनादिहेतुरहिता जल्पन्त्युत्सूत्रमज्ञानगर्वेण । तेषां पाण्डित्यं धिग् धिगस्तु, यदकारणमपि दुर्गति नयति ॥ 121 ॥ भावार्थ त्रीजा प्रकारना अधमाधम जीवो छे जे धनार्जनादि कारण विना पण अज्ञान अभिमानथी उजूत्रने बोले छे. तेओना पाण्डित्यने धिक्कार थाओ के जेविना कारणे दुर्गतिमां लई जाय छे. जं वीरजिणस्स जिओ मरियभवुस्सुत्तलेसदेसणओ । सागरकोडाकोडिं हिंडइ ऐभीमभवगहणे ॥ 122 ॥ [ यद् वीरजिनस्य जीवो मरीचिभवोत्सूत्रलेशदेशनतः । सागरकोटयकोटीहिण्डत्यतिभीमभवगहने ॥ ] गाथार्थः जे कारणथी वीरजिननो जीव, मरीचीना भवमां लेशमात्र उसूत्रनी देशनाथी कोटाकोटि सागरोपम अतिभयंकर भववनमां भम्यो. यद् वीरजिनस्य जीवो मरीचिभवे उत्सूत्रलेशदेशनतः सागरोपम-कोटाकोटि हिराडति भ्रमति अतिभीमभवगहने ॥ 122 ॥ भावार्थ : 752 mu45. ता जे इमंपि वयणं वारं वारं सुणित्तु समयम्मि । दोसेण अवगणित्ता उस्सुत्तपयाई सेवंति ॥ 123 ॥ [ तस्माद् ये इदमपि वचनं वारं वारं श्रुत्वा समये । द्वेषेणावगणय्योत्सूत्रपदानि सेवन्ते ॥ ] गाथार्थः तेथी जेओ आ पूर्वोक्त) वचनने आगममां वारंवार सांभळीने द्वेषथी अवगणीने उसूत्रपदोने seve che (ane bole che.) tato ye इदं पूर्वोक्तं वचनं वारं वारं श्रुत्वा समये आवश्यकनियुक्त्यादौ दोषेणाभिनिवेशरूपेणावगणय्य उत्सूत्रपदानि सेवन्ते, करणद्वारा जल्पन्ति च ॥ 123 ॥ भावार्थ : 752 mu45. ताण कहं जिणधम्मं कह नाणं कह दुहाण वेरग्गं ? / कूडाभिमाणपंडियनडिया बुडुति नरयम्मि ॥ 124 ॥
Page #84
--------------------------------------------------------------------------
________________ 57 stttthisypyrnnN| [ तेषां कथं जिनधर्मः कथं ज्ञानं कथं दुःखेभ्यो वैराग्यम् ? / कूयभिमानपाण्डित्यनटिता ब्रुडन्ति नरके ॥ ] गाथार्थ : तेओने कई रीते जिनधर्म मळे? कई रीते ज्ञान (सद्धोध) थाय, कई रीते दु:खोथी वैराग्य थाय ? जुदा अभिमानवाळा पाडियथी विडंबणा पमाडायेला ते लोको नरकमां पडे छे. तेषां कथं जिनधर्मः, कथं ज्ञानं सद्बोधः, कथं दुःखेभ्य उद्वेजनम् ? / तर्हि किं भवति ? / कूटोऽभिमानो यत्र तच्च तत् पाण्डित्यं च तेन नटिता विडम्बिता बुडन्ति नरके ॥ 124 ॥ भावार्थ : 752 mu45. मा मा जंपइ बहुयं जे बद्धा चिक्कणेहिं कम्मेहिं । सव्वेसिं तेसिं जायै हिओवएसो महादोसो ॥ 125 ॥ [ मा मा जल्पत बहु ये बद्धाश्चिक्कणैः कर्मभिः । सर्वेषां तेषां जायते हितोपदेशो महाद्वेषः ॥ ] गाथार्थ ? बहु हितोपदेश न बोलो. जेओ अति चीकणा कर्मो वडे बंधायेला छे ते सर्वेने हितनो उपदेश महादोषवाळो थाय छे. 'मा मा' इति निषेधे, जल्पत बहुकं हितोपदेशम्, / कुतः? / ये बद्धाश्चिक्कणैर्निबिडै: कर्मभिः सर्वेषां तेषां जायते हितोपदेशो महादोषो द्वेषः 'ऽआमे घडे निहित्तं' इत्यादिको महादोषो वा ॥ 125 ॥ भावार्थ : 752 bhu4. हिययम्मि जे कुसुद्धा ते किं बुज्झयंति धम्मवयणेहिं ? / ता ताण कए गुणिणो निरत्थयं दमिहिं अप्पाणं ॥ 126 ॥ [ हृदये ये कुशुद्धास्ते किं बुध्यन्ते धर्मवचनैः ? / तस्मात् तेषां कृते गुणिनो निरर्थकं दमयन्त्यात्मानम् ॥ ] गाथार्थ : जेओ हृदयमां कुशुद्ध - मलिन छे तेओ धर्मवचनो वडे शुं बोध पामी शके? तेथी गुणवानो, तेमने माटे निरर्थक आत्माने दमे छे. हृदये कुशुद्धाः कदाग्रहादिदोषयुक्तास्ते किं बुध्यन्ते शुद्धवचनैरागमोक्तिभिः ? / 'ता' तस्मात् तेषां कृते गुणिनो दमयन्ति तत्प्रतिबोध-प्रयासेनात्मानं स्वम् ॥ 126 ॥ भावार्थ जेओ हृदयमां कदाग्रहादिदोषथी युक्त छे तेओ आगमना वचनो वडे शुं बोध पामे? तेथी तेमने प्रतिबोध करवाना प्रयत्न वडे गुणवानो पोतानुं दमन 1. आमे घटे निहितम् ।
Page #85
--------------------------------------------------------------------------
________________ svisypvrnnN| 3. nirartha cha. दूरे करणं दूरम्मि साहणं तह पभावणा दूरे । जिणधम्मसदहावि तिक्खदुक्खाई निट्ठवै ॥ 127 ॥ [ दूरे करणं दूरे साधनं तथा प्रभावना दूरे । जिनधर्मश्रद्धापि तीक्ष्णदुःखानि निष्ठापयति ॥ ] गावाई: करण दूर रहो, साधन तथा प्रभावना दूर रहो, मात्र जिनधर्मनी श्रद्धा पण ती#दु:खोनो नाश करे छे. करणं दूरे चतुर्धा धर्मस्य वर्तते, तथा प्रसाधनं वाचा भणनं दूरे, तथा, प्रभावना "'पावयणी धम्मकही" इत्येवंविधप्रभावकाञ्चितार्हन्मतमहिमा दूरे । किं तर्हि ? / जिनधर्मश्रद्धानमपि तीक्ष्णदुःखानि निष्ठापयति, इलापुत्रवत् ॥ 127 ॥ भावार्थः चार प्रकारना धर्मना सेवनरूप करण दूर रहो, वाणीथी बोलवा रूप तेने सिद्ध 21 / 35 प्रसाधन दूर रथे, "पावयणी धम्मकही" मेवा रना प्रभावथी थयेल अरिहंतना मतनो महिमा, ते स्वरूप प्रभावना पण दूर रहो, केवल जिनधर्मनी श्रद्धा पण तीहृदु:खोने दूर करे छे. ईलापुत्रनी जेम, कैया होही दिवसो जइया सुगुरूण पायमूलम्मि । अस्सुत्तलेसविसलवरहिओ णिसुणेमि जिणधम्मं ॥ 128 ॥ [ कदा भविष्यति दिवसो यदा सुगुरूणां पादमूले । उत्सूत्रलेशविषलवरहितः श्रोष्यामि जिनधर्मम् ? ॥ ] गाथार्थः ते दिवस क्यारे थशे के ज्यारे सुगुरुना चरणतळे रहेलो हुं उसूत्रना लेश रूप विषलवथी रहित बनेलो जिन धर्मने सांभळीश? कदा कस्मिन् काले भविष्यति स दिवसो दिनं, पक्षाधुपलक्षणम्, यदा सुगुरुपादमूले स्थितोऽहं जिनधर्म निश्रुणोमि, "वर्तमानसामीप्ये वर्तमानवद्वा" इति वचनात् श्रोष्यामि । किंभूतः सन् । उत्सूत्रलेश-विषलवरहितः ॥ 128 ॥ भावार्थ : 752 मु. दिवावि केवि गुरुणो हियए न स्मंति मुणियतत्ताणं । केवि पुण अदिटुच्चिय रमंति जिनवलहो जेम ॥ 129 ॥ [ दृष्य अपि केऽपि गुरवो हृदये न रमन्ते ज्ञाततत्त्वानाम् । केऽपि पुनरदृष्य एव रमन्ते जिनवल्लभो यथा ॥ ] 1. प्रावचनिक; ध्र्म्क्थी।
Page #86
--------------------------------------------------------------------------
________________ stttthisypyrnnN| गाथार्थ H तत्त्वज्ञाताओने केटलाक गुरुओ जोवायेला पण हृदयमां रमता नथी. तो वळी केटलाक नहि जोवायेला पण हृदयमां रमे छे जेमके जिनवल्लभ. दृष्टा अपि, आस्तां (? सताम्) श्रुताः केऽपि गुरवः सामाचारीदक्षा हृदि न रमन्ते मुणिततत्त्वानाम् । तत्त्वज्ञास्तु जानन्ति यनैकाकि ज्ञानं सुगुरुताहेतुः, केवला क्रिया वा, किन्तु ज्ञानक्रिये द्वे अपि संवेगयुते सुगुरुताकारणं भवतः । दृश्यमानेषु क्वचित् संवेगाभावः, क्वचित् क्रियाऽभावः, क्वचित् श्रुताभाव इति संतोषाय न तेषाम् । केऽपि पुनरदृष्टा एव तच्चरितश्रुत्या रमन्ते । क इव ? / जिनवल्लभो यथा ॥ 129 ॥ भावार्थ तत्त्वने जाणनाराओने, संभळायेला तो दूर पण जोवायेला पण केटलाक सामाचारी मात्रमां निपुण एवा गुरुओ हृदयमां रमता नथी. कारण के तत्त्वज्ञो जाणे छे के एकलुं ज्ञान, के एकली क्रिया सुगुरुपणानुं कारण नथी. पण बंनेय संवेगयुक्त सुगुरुपणानुं कारण थाय छे. देखाता केटलाक गुरुओमां क्यांक संवेगनो अभाव छे, क्यांक क्रियानो अभाव छे, क्यांक श्रुतनो अभाव छे. तेथी तत्त्वज्ञोना संतोषने माटे थता नथी. to vaLI keTalAka to जोवाया न होवा छतां तेमना चारित्रना श्रवणथी ज हृदयमां रमे छे. जेमके जिनवल्लभ गुरु. अजिया ऐपाविट्ठा सुद्धगुरू जिणवरिंदतुल्लत्ति । जो इह एवं मन्नै सो विमुहो सुद्धधम्मस्स ॥ 130 ॥ [ अजिता अतिपापिष्ठाः शुद्धगुरवो जिनवरेन्द्रतुल्या इति । य इहैवं मन्यते स विमुखः शुद्धधर्मस्य ॥ ] गाथार्थ नहि जीतायेला, अतिपापी लोकोने पण, "A शुद्धगुरुओ छे जिनवरेन्द्रतुल्य छे एम जे माने छे ते शुद्धधर्मनी विमुख छे. अजिताः षड्जीववधनिरपेक्षा अत एवातिपापिष्ठा ये भवन्ति तेऽपि शुद्धगुरखो गौतमादिकल्पा अथवा जिनवरेन्द्रतुल्या इत्येवं यः कोऽप्यविवेकलुप्तदृगिह मन्यते स विमुखः पराङ्मुखः शुद्धधर्मस्य ॥ 130 ॥ भावार्थ षट्रजवनिकायना वधमां निरपेक्ष एवा नहि जीतेला अतिपापी लोको छे ते पण शुद्धगुरु छे, गौतमादि जेवा अथवा तो जिनेन्द्रवरतुल्य छे. एम जे अविवेकथी लुप्त थयेली दष्टिवाळो माणस माने छे ते शुद्धधर्मनी विमुख छे. जो तं वंदसि पुज्जसि वयणं हीलेसि तस्स रागेण । ता कह वंदसि पुज्जसि जणवायठींपि न मुणेसि ॥ 131 ॥ [ यं त्वं वन्दसे पूजयसि वचनं हेलयसि तस्य रागेण । ____तदा कथं वन्दसे पूजयसि जनवादस्थितिमपि न जानासि ॥ ]
Page #87
--------------------------------------------------------------------------
________________ stttthisypyrnnN| गाथार्थ : जेने तुं वंदे छे, पूजे छे, तेना ज वचननी रागथी तुं निंदा kare che to kema तुं तेने वंदे छे पूजे छे? जनवादनी स्थितिने पण जाणतो नथी? "व्यत्ययोऽप्यासाम्" इत्युक्तेर्द्वितीयार्थे प्रथमा, ततो यं जिनं त्वं वन्दसे, तथा पूजयसि, तस्यैव चार्हतो वचनमागमरूपं हीलयसि रागेण प्रस्तावात्स्वगुरुप्ररूपितोत्सूत्रादिदृष्टिरागेण । 'ता' तर्हि कथं त्वं वन्दसे पूजयसि वा? / 'किम्' इत्याध्याहार्यम् । किं जनवादस्थितिमपि लोकोक्तिव्यवहारमपि न जानासि ? ॥ 131 ॥ भावार्थ जे जिनने तुं वंदे छे तथा पूजे छे, ते ज अरिहंतना आगमरूप वचननी, स्वगुरुप्ररूपितौत्सुत्रादि प्रत्येना दृष्टिराग वडे हीलना kare che. to कई रीते तुं वंदे छे पूजे छे? शुं लोकोकितना व्यवहारने पण जाणतो नथी? ते लोकस्थिति कई छे ते कहे छे. का सा स्थितिरित्याह्ते लोकस्थिति कई छे ते कहे छे. लोएवि इमं सुणियं जो आराहिज्जइ सो न कोविज्जा । मनिज्ज तस्स वयणं जै इच्छसि इच्छियं काउं ॥ 132 ॥ [ लोकेऽपीदं श्रुतं यमाराधयेत् तं न कोपयेत् । मन्येत तस्य वचनं यदीच्छसीप्सितं कर्तुम् ॥ ] गाथार्थः लोकमां पण एम संभळायेलुं छे के - जो पोतानुं ईच्छित करवाने इच्छतो होय तो, जेने (राजादिकने) आराधे तेना प्रत्ये कोप न करवो अने तेनुं वचन मानवुं. लोकेऽपीदं श्रुतम्, आस्तां लोकोत्तरे, यमाराधयेद् राजादिकं तं न कोपयेत्, मानयेत् तस्य वचनमाज्ञारूपम्, यदि चेदिच्छसि ईप्सितं स्वहितमनुष्ठातुम् ॥ 132 ॥ भावार्थ : 752 bhu45. दूसमदंडे लोए सुदुक्खसिद्धम्मि दुक्खउदयम्मि । धन्नाण जाण न चलै सम्मत्तं ताण पणमामि ॥ 133 ॥ [ दुःषमादण्डे लोके सुदुःखसिद्धे दुःखोदये । .. धन्यानां येषां न चलति सम्यक्त्वं तान् प्रणमामि ॥ ] गाथार्थः दुःषमारूपी दंड जेमां छे, तथा अतिदुःखोथी निष्पन्न दुःखनो उदय जेमां छे एवा लोकमां जे धन्योनुं सम्यकत्व चलायमान थतुं नथी तेओने प्रणाम I. दुःषमैव पञ्चमारक एव दण्डयत्यासीकरोत्यायुर्बलसंपन्मेधाद्यपहारेण लोकमिति दुःषमा
Page #88
--------------------------------------------------------------------------
________________ stttthisypyrnnN| दाण्डस्तस्मिल्लोके सांप्रतकालभाविजने, अतएव सुदुःखसिद्धे तीक्ष्णकृच्छनिष्पन्ने । पुनः किंभूते । दुःखानां मानसिकादीनां कष्टानामुदयो यत्र तस्मिन् । ईदृशेऽपि लोके धन्यानां येषां सम्यक्त्वं न चलति, अस्मिन् काले हि सम्यक्त्वस्य दुर्लभत्वात्, ततस्तान् प्रणमामि ॥ 133 ॥ भावार्थ : आयु, बळ, संपत्ति, मेधा आदिने क्षण करवा वडे जे दडे छे ते दुषमकाळरूप दंडवाळा लोकमां, तीक्ष्णकष्टोथी उत्पन्न मानसिकादि दुःखोना उदयमां पण जे धन्य जीवोनुं सम्यकत्व चलायमान थतुं नथी, तेओने हुं प्रणाम करुं छुं. नियमइअणुसारेणं ववहारनएण समयबुद्धीए । कालक्खित्ताणुमाणे परिक्खिओ जाणिओ सुगुरू ॥ 134 ॥ तहवि हु नियजडयाए कम्मगुरुत्तस्स नेय वीससिमो । धन्नाण कयत्थाणं सुद्धगुरू मिलै पुनेहिं ॥ 135 ॥ अहयं पुणो अधन्नो ता जै पत्तो य अह न पत्तो य । तहवि हु मह सो सरणं संपइ जो जुगप्पहाणगुरू ॥ 136 [ निजमत्यनुसारेण व्यवहारनयेन समयबुद्ध्या । कालक्षेत्रानुमानेन परीक्षितो ज्ञातः सुगुरुः ॥ तथापि खलु निजजडतां कर्मगुरुत्वं नैव विश्वसिमः । धन्यानां कृतार्थानां शुद्धगुरुमिलति पुण्यैः । अहकं पुनरधन्यस्तस्माद्यदि प्राप्तश्चाथ न प्राप्तश्च । तथापि खलु मम स शरणं संप्रति यो युगप्रधानगुरुः ॥ ] गाथार्थः स्वमतिना अनुसार, व्यवहारनयथी, शास्त्रनी बुद्धिथी, काल ने क्षेत्रना अनुमानथी परीक्षा करायेला सुगुरु तरीके जणाया छे. गाथार्थ : तो पण पोतानी जडता अने कर्मनी गुरुतानो अमे विश्वास करतां नथी, जे कारणथी धन्य अने कृतार्थ जीवोने पुण्यथी ज शुद्धगुरु सुगुरु मळे छे. गाथार्थ : वळी हुं अधन्य छुं तेथी जो प्राप्त कराया के न कराया. तो पण हमणां जे युगप्रधानगुरु छे ते ज मारे शरण थाओ. निजमत्यनुसारेण, तथा "'आलएणं विहारेणं ठाणंचंकमणेण y। सक्का सुविहिया णाउं भासा वेणइएगा य ॥ 1 ॥ " 1. आलयेन विहारेण स्थानचङ्क्रमणेन च । शक्या: सुविहिता ज्ञातुं भाषया वैनयिकेन च ॥ 1 ॥
Page #89
--------------------------------------------------------------------------
________________ stttthisypyrnnN| इत्यादिना व्यवहारनयेन, तथा, "'सव्वजिणाणं जम्हा बौसकुसीलेहिं वट्टए तित्थं" इत्यादिश्रुतसुबुद्ध्या, कालक्षेत्रानुमानेन सुगुरुर्धर्माचार्यः श्रीजिनपत्तिसूरिख्यः परीक्षितो विचारितस्तथा ज्ञातोऽवगतः । यद्यप्येवमस्ति तथापि, 'हुः' निश्चये, जडतायाः कर्मगुरुत्वस्य च नैव विश्वसिमः, यतो धन्यानां कृतार्थानां शुद्धगुरुमिलति पुण्यैरेव । ननु तर्हि तव किम् ? अहं पुनरधन्यो येन मे नाजनि प्राग् गुरुयोगस्ततो जातेऽपि तस्मिन् शङ्के 'ता' तस्माद् यदि प्राप्तः सोऽथ च न प्राप्तस्तथापि मे भवतु शरणं स इति संप्रति काले यो युगप्रधानगुरुः ॥ 134 ॥ 135 ॥ 136 // भावार्थ : (134, 135, 136) नितिने अनुसार, "आलएणं....." आलय वडे, विहार वडे, स्थाने चंक्रमण करवा वडे, भाषा वडे अने विनय वडे सुविहित साधुओ ओळखी - जाणी शकाय छे." ईत्यादि व्यवहारनय वडे, तथा सर्वजिनेश्वरोनुं तीर्थ बकुश ने कुशीलो वडे ज वर्ते छे." ईत्यादि श्रुतनी बुद्धिथी, काल अने क्षेत्रना अनुमानथी श्रीजिनपत्तिसूरि रूप सुगुरुनी परीक्षा करी अने जाण्या. तो पण अमे पोतानी जडता अने कर्मनी गुरुतानो विश्वास करता नथी, केमके धन्योने कृतार्थ जीवोने पुण्यथी ज शुद्ध गुरु मळे छे. हुं वळी अधन्य छुं. जेथी मने पूर्वे गुरुनो योग थयो नथी. तेथी हवे योग थवा छतां पण शंका करुं छुं जो प्राप्त थयो के न थयो तोपण वर्तमानमां जे युगप्रधानगुरु छे ते मारुं शरण हो. जिणधम्मं दुन्नेयं ऐसयनाणीहिं नज्जए सम्मं । तहवि हु समयट्टिईए ववहारणएण नायव्वं ॥ 137 ॥ [ जिनधर्मो दुर्जेयोऽतिशयज्ञानिभिर्ज्ञायते सम्यक् । तथापि खलु समयस्थित्या व्यवहारनयेन ज्ञातव्यः ॥ ] गाथार्थः जिनधर्म दुर्लेय छे, अतिशयज्ञानीओ वडे सारी रीते जणाय छे तोपण शास्त्रनी स्थिति वडे व्यवहारनयथी जणवा योग्य छे. जिनधर्मो दुर्जेयः, उत्सर्गापवादनिश्चयव्यवहारादिनयात्मकत्वात्, ततोऽतिशयज्ञानिभिश्चतुर्दशपूर्वधरादिभिर्ज्ञायते सम्यस्थितत्वेन; तथा पि समयस्थित्या "उस्सग्गववायाविऊ गीयत्यो निस्सओ य जो तस्स । अणगूहंतो विरियं असढो सव्वत्थ चारित्ते ॥ 1 ॥ " 1. सर्वजिनानां यस्माद् बकुशकुशीलैवर्तते तीर्थम् । 2. उत्सर्गापवादविद् गीतार्थो निश्चयश्च यस्तस्य । अगृहन् वीर्यमशठः सर्वत्र चारित्रे ॥ 2 ॥
Page #90
--------------------------------------------------------------------------
________________ stttthisypyrnnN| इत्यादिकया । तथा, "निच्छयओ दुन्नेयं को भावो कम्मि वट्टए समणो । ववहारओ उ जुज्जइ जो पुव्वविऊ चरित्तम्मि ॥ 1 ॥ " इत्यादिव्यवहारनयेन च वेदितव्योऽर्हद्धाराधकगुरुद्वारा जिनधर्मः ॥ 137 ॥ भावार्थः उत्सर्ग - अपवाद - निश्चय - व्यवहारादिनयात्मक होवाथी जिनधर्म दुःखे करीने जाणी शकाय तेवो छे. 14 पूर्वधरादि अतिशय ज्ञानीओ वडे सारी रीते 9 शय छे. to59, "'उस्सग्गववायाविऊ......" tyA35 शास्त्रानी नतिथी तथा "निच्छयओ दुनेयं......" त्याहि व्यवहार नयव भारितन धना सारा गुरु द्वारा जिनधर्म जाणवो जोईए. जम्हा जिणेहि भणियं सुयववहारं विसोहयंतस्स । जायई विसुद्धबोही जिणआणाराहगत्ताओ ॥ 138 ॥ [ यस्माज्जिनैणितं श्रुतव्यवहारं विशोधयतः । जायेत विशुद्धबोहिर्जिनाज्ञाराधकत्वात् ॥ ] गाथार्थ : जे कारणथी जिनेश्वरोए कह्युं छे के - श्रुतव्यवहारने शुद्ध करनारने विशुद्धबोधि उत्पन्न थाय छे. जिनाज्ञानो आराधक होवाथी. यद् यस्माज्जिनैणितं श्रुतव्यवहारं विशोधयतः श्रुतव्यवहारेण चारित्रशुद्धिं कुर्वतो जायते शुद्ध । बोधिर्धर्मप्राप्तिः, केवलिनापि तस्याङ्गीकरणात् । कस्मात् ? जिनाज्ञाराधकत्वात् । जिनाज्ञा चैवम्: "जो जिणमयं पवज्जह ता मा ववहारनिच्छयं मुयह । ववहारनयच्छेए तित्थुच्छेओ जओ भणिओ ॥ 1 ॥ " ॥ 138 / / भावार्थः जे कारणथी जिनेश्वरोए कह्युं छे के- श्रुतव्यवहार वडे चारित्रनी शुद्धि करनारने शुद्ध बोधिधर्मनी प्राप्ति थाय छे केमके केवली पण ते श्रुतना व्यवहारने स्वीकारे छे. जिनाज्ञानुं आराधकपणुं होवाथी. अने जिनाज्ञा आ प्रमाणे छे - "जो जिनमतने स्वीकारो छो तो व्यवहार निश्चयने छोडता नहि. केमके व्यवहारनयना छेदमां तीर्थनो छेद छे तेम कहेवायुं छे. 1. निश्चयतो दुनिः को भावः कस्मिन् वर्तते श्रमणः । ___ व्यवहारतस्तु युज्यते यः पूर्वविचारित्रे ॥ 1 ॥ 2. यदि जिनमतं प्रपद्यध्वं ततो मा व्यवहार-निश्चयौ मुञ्चत । व्यवहारनयच्छेदे तीर्थच्छेदों यतो भणितः ॥ 1 ॥
Page #91
--------------------------------------------------------------------------
________________ 64 stttthisypyrnnN| je je दीसंति गुरू समयपरिक्खाए ते न पुज्जंति । पुणमेगं सद्दहणं दुप्पसहो जाव जं चरणं ॥ 139 ॥ [ ये ये दृश्यन्ते गुरवः समयपरीक्षया ते न पूर्यन्ते । पुनरेकं श्रद्धानं दुष्प्रसहं यावद् यच्चरणम् ॥ ] गाथार्थ जे जे गुरुओ देखाय छे ते शास्त्रनी परीक्षा वडे ते समर्थ थता नथी, पण वळी एक श्रद्धा छे के दुष्पसहसूरि पर्यंत चारित्र छे एवुं प्रतिपादन रेसुंछ. ये ये दृश्यन्ते गुरवः संप्रति समयपरीक्षया ते न पूर्यन्ते परीक्षां न सहन्ते । पुनरेकं श्रद्धानं वर्तते । दुष्प्रसहो यावद् यद् यस्माच्चरणं प्रतिपादितमस्ति ॥ 139 ॥ भावार्थ : 752 mu45. ता एगो जुगपवरो मज्झत्थमणेहिं समयदिट्ठीए । सम्मं परिक्खियव्वो मुत्तूणं पवाहहलबोलं ॥ 140 ॥ [ तस्मादेको युगप्रवरो मध्यस्थमनोभिः समयदृष्ट्या । सम्यक्परीक्षितव्यो मुक्त्वा प्रवाहकलकलम् । / ] गाथार्थः तेथी मध्यस्थमनवाळा पुरुषोए शास्त्रोनी दष्टिवडे एकयुगप्रवरनी सारी शत परीक्षा री.वी. प्रवाउन राइसने छोडी हेवो. तस्मादेको युगप्रवरो मध्यस्थमनोभिः पुम्भिः समयं दृष्ट्वा निशीथव्यवहारादिश्रुतविचारणया सम्यक् परीक्षणीयः किं कृत्वा ? / मुक्त्वा प्रवाहकलकलम् ॥ 140 ॥ भावार्थ : 752 mu45. संपइ दसमच्छेरयनामायरिएहिं जणियजणमोहा । सुहधम्माउ निउणवि चलंति बहुजणपवाहाओ ॥ 141 ॥ [ संप्रति दशमाश्चर्यनामाचार्यैर्जनितजनमोहाः । / शुभधर्मान्निपुणा अपि चलन्ति बहुजनप्रवाहात् ॥ ] गाथार्थ : हमणां दशमा आश्चर्य अने नामाचार्यो वडे मोह पामेला निपुण एवा पण लोको बहुजनना प्रवाहथी शुभधर्मथी चलित थाय छे. संप्रति दुःषमायां दशमाश्चर्यं चासंयतपूजालक्षणम्, नामाचार्याश्च लिङ्गमात्रोपजीविनः साधुक्रियाविकलाः सूरयस्तैर्दशमाचार्यैर्जनितो 'जण' इति प्राकृतजनोचितो मोहो येषां मध्यपदलोपात् ते जनितजनमोहा निपुणा अपि शुद्धधर्माञ्चलन्ति । कस्मात् ? / बहुजनप्रवाहात् 'वंशक्रमायाता भ्रष्टा अपि गुरखो मान्या एव' इत्यादिकात् ॥ 141 ॥ भावार्थ दुःषमकाळमां असंमतपूजारूप 10मुं आछेरुं अने नामाचार्यो एटले के
Page #92
--------------------------------------------------------------------------
________________ परणं । 65 लिंगमात्रथी जीवनारा, साधुक्रियारहित सूरिओ वडे उत्पन्न करायो छे मोह जेमने एवा निपुण लोको पण, 'वंशना क्रमथी आवेला भ्रष्ट थयेला पण गुरुओ मान्य ज करवा जोईए' इत्यादि बहुजनप्रवाहथी शुद्धधर्मथी चलायमान थाय छे. जाणिज्ज मिच्छदिट्ठी जे पडियालंबणाई गिण्हंति । जे पुण सम्मद्दिट्टी तेर्सि मणो चडणपयडीए ॥ 142 ॥ [ जानीत मिथ्यादृष्टीन् ये पतितालम्बनानि गृह्णन्ति । पुन: सम्यग्दृष्टयस्तेषां मनश्चटनपदिकायाम् ॥ ] ये गाथार्थ : जे पतितोनुं आलंबन ले छे तेने मिथ्यार्दष्टि जाणो. जे वळी सम्यग्दष्टि छे तेओनुं मन चडवाना पगथियामां होय छे. जानीत मिथ्यादृष्टींस्तान् ये पतितानां मार्गभ्रष्टपार्श्वस्थादीनां तच्छ्राद्धानां वालम्बनानि तदाचीर्णकुप्रवृत्तिबहुमानवस्तुपालाद्याचीर्णाप्रपाकूपारामादिकरणरूपानि गृह्णन्ति । ये पुनः सम्यग्दृष्टयस्तेषां मनश्चित्तं चटनपदिकायां गुणस्थानारोहमार्गे भवति ॥ 142 ॥ भावार्थ : जे मार्गभ्रष्टनुं पार्श्वस्थादिनुं के तेना श्रावकोनुं पडेला लोकोनुं आलंबन ले छे, तेमणे आचरेल कुप्रवृत्ति उपर बहुमानरूप, तेमज वस्तुपालादिए बनावेला परब, कूवा, बगीचा आदिने करवा रूप आलंबन ले छे तेने मिथ्यादष्टि जाणो. जेओ वळी सम्यग्दष्टि छे तेओनुं मन गुणस्थान उपर चढवानां मार्गमां होय छे. सव्वंपि जए सुलई सुवन्नरयणाइवत्युवित्थारं । निच्चं चिय मेलावं सुमग्गनिरयाण ऐदुलहं ॥ 143 ॥ [ सर्वोऽपि जगति सुलभः सुवर्णरत्नादिवस्तुविस्तारः । नित्यमेव मेलः सुमार्गनिरतानामतिदुर्लभः ॥ ] गाथार्थ : जगतमां आखोय सुवर्ण-रत्नादिवस्तुनो विस्तार प्राप्त थवो सुलभ छे परंतु सदाय सुमार्गमां निरत जीवोनो मेळाप अति दुर्लभ छे. सर्वमपि जगति सुलभं सुवर्णारत्नादिवस्तुविस्तारं जानीत, किन्तु नित्यमेव मेलापकं सुमार्गनिरतानामतिदुर्लभम्, ""दुल्लहो माणुसो जम्मो " ॥ 143 ॥ भावार्थ : उपर भुज. अहिमाणविसोवसमत्थयं च थुव्वंति देव गुरुणो य । तेर्हिपि जै माणो हा ही ! तं पुव्वदुच्चरियं ॥ 144 ॥ [ अभिमानविषोपशमार्थे च स्तूयन्ते देवा गुरवश्च । तैरपि यदि मानो हा ही ! तत् पूर्वदुश्चरितम् ॥ ] 1. दुर्लभं मानुष्यकं जन्म ।
Page #93
--------------------------------------------------------------------------
________________ सद्विसवपयरणं । गाथार्थ : अभिमानरूपी विषने समाववा माटे देव अने गुरुओनी स्तुति कराय छे, जो ते देव अने गुरुओ वडे पण अभिमान थाय तो खेदनी वात छे के ते पूर्वनुं दुष्कृत्य छे. 66 जात्यादिगर्वविषोपशमार्थमेव च मिथ्यात्वादिदोषोपशान्तये स्तूयन्ते, उपलक्षणत्वात् सेवादीनाम्, देवा गुरवश्च, तैरपि यदि मानो देवमानो ऽमत्पूर्वजकारितमिदम्, कोऽमुं विहायान्यत्र चैत्ये पूजादौ वर्तते ? मयि जीवति मत्कारितप्रतिमाग्रे एव बल्यादि कार्यम्' इत्यादिकः, गुरुविषयमानोऽपि यथा तुल्येऽपि सौविहित्ये गुणवत्त्वे च स्वादृतगुरूणां बहुमाननं मत्सरादन्यावमाननम्, हा ही तत् पूर्वदुश्चरितम् ॥ 144 ॥ भावार्थ : जाति वगेरेना अभिमानरूपी विषना उपशम माटे अने मिथ्यात्वादि दोषनी उपशांति माटे देव अने गुरुओनी स्तुति कराय छे. ते देव अने गुरुओ वडे पण जो मान थाय, जेमके ऽआ मारा पूर्वजोए कराव्युं छे आने छोडीने बीजा चैत्यमां पूजादि कोण करे ? हुं जीवुं त्यां सुधी में करावेली प्रतिमानी आगळ ज बलि वगेरे करवुं.' इत्यादिक देवविषयक, अने ऽबंनेनुं सुविहितपणुं, गुणवानपणुं तुल्य होवा छतां पण पोते आदरेला गुरुओनुं बहुमान करवुं अने ईर्ष्याथी बीजानुं अवमान करवुं' इत्यादिरूप गुरुविषयक मान जो थाय तो हा ही ! ते पूर्वनुं दुष्परित छे. जो जिणआयरणाए लोओ न मिलेइ तस्स आयारे । हा हा मूढ ! करतो अप्पं कह भणसि जिणपणयं ? ॥ 145 ॥ [ यो जिनाचरणया लोको न मिलति तस्याचारान् । हा हा मूढ ! कुर्वन्नात्मानं कथं भणसि जिनप्रणतम् ? ॥ ] गाथार्थ : जे लोक, जिननी आचरणा साथे मळतो नथी तेना आचारोने करतो हे मूढ ! पोताने केम जिनने नमेलो कहे छे ? यः पार्श्वस्थादिजनो जिनोक्तेन आचरणया च न मिलति, न संगच्छते, तस्याचारान् सामाचारीविशेषान् हा हा ! हे मूढ ! कुर्वन् कथमात्मानं भणसि जिनप्रणीतं जिनप्रणतं वा ? ॥ 145 ॥ भावार्थ : जे पार्श्वस्थादि लोक, जिनेश्वरे कहेली आचरणाओ साथे मळतो नथी, तेना सामाचारी विशेष आचारोने करतो हे मूढात्मन् ! केम पोताने जिनप्रणीत अथवा जिनप्रणत कहे छे ? जं चिय लोओ मन्नर्3a तं चिय मन्नंति सयललोयावि । जं मन्नै जिणनाह्मे तं चिय मन्नंति के विरला ॥ 146 ॥ यदेव लोको मन्यते तदेव मन्यन्ते सकललोको अपि । यद् मन्यते जननाथस्तदेव मन्यन्ते के विरलाः ॥ ]
Page #94
--------------------------------------------------------------------------
________________ सद्विसयपयरणं । गाथार्थ : जे लोक माने छे ते ज सघळा लोको पण माने छे, जे जिननाथ माने छे ते ज केटलाक विरलो माने छे. यदेव स्वकल्पितादि लोक एकः कश्चित् पार्श्वस्थादिर्मन्यते तदेव मन्यन्ते सकला अपि निर्विवेकजनाः । यत्पुनर्मन्यते जिननाथोऽर्हन्, तदेव मन्यन्ते केऽपि विरला लघुकर्माणः, अनुश्रोतः प्रस्थितेभ्यः प्रतिश्रोतः - प्रस्थिताल्पत्वात् ॥ 146 ॥ भावार्थ: जे कोई एक पार्श्वस्थादि स्वकल्पितादि माने छे ते ज सघळाये निर्विवेकी लोको माने छे. जे वळी जिननाथ अरिहंत माने छे ते ज केटलाक लघुकर्मी विरलो माने छे. अनुश्रोतमां प्रयाण करनाराओ करता प्रतिश्रोतमां रहेला अल्प होय छे. साहम्मियाउ अहिओ बंधुसुवाईसु जाण अणुराओ । तेसिं नहु सम्मत्तं विन्नेयं समयनीईए ॥ 147 ॥ [ साधर्मिकादधिको बन्धुसुतादिषु येषामनुरागः । तेषां नैव सम्यक्त्वं विज्ञेयं समयनीत्या ॥ ] गाथार्थ : जेओने साधर्मिक करतां अधिक बंधुपुत्रादि उपर अनुराग छे तेओने सम्यक्त्व नथी एम शास्त्रनी नीतिथी जाणवुं. साधर्मिकात् समधर्मिणेऽधिको बन्धुसुतादिषु येषामनुरागः, नैवं जानन्ति यथा-- "अनन्नदेसजाया अन्नन्नाह्मस्वड्ढियसरीरा । जिणसासणं पवन्ना सव्वे ते बंधवा भणिया ॥ 1 ॥ 67 वित्थिन्नपाणासणखाइमेहिं पुफ्फेहिं पत्तेहिं पुणप्फलेहिं । सुसावयाणां करणिज्जमेयं कयंव जम्हा भरहाहिवेणं ॥ 2 ॥ " श्रीवीरस्वामिरामादिदृष्टान्ताश्च । तेषां नैव सम्यक्त्वं विज्ञेयम् । कया । समयनीत्या आगमयुक्त्या ॥ 147 ॥ भावार्थ : साधर्मिकथी अधिक बंधुपुत्रादिक उपर जेमने अनुराग छे. तेओ एम जाणता नथी के ऽअन्य अन्य देशमां जन्मेला, अन्य अन्य आहारथी वधेला शरीरवाळा, पण जैनशासनने स्वीकारनारा ते सर्वे बांधवो कह्या छे.' "विस्तृत पान, अशन खादिम वडे, पुष्प-पत्र फळ वडे सुश्रावकोनी भक्ति करवी जोईए. भरतराजाए तेर्युं छे." त्याहि. - 1. अन्यान्यदेशजाता अन्यान्याहारवर्धितशरीराः । जिनशासनं प्रपन्नाः सर्वे ते बान्धवा भणिताः ॥ 1 ॥ विस्तीर्णं पानाशनखादिमभिः पुष्पैः पत्रैः पुनः फलैः । सुश्रावकाणां करणीयमेतत् कृतमिव यस्माद् भरताधिपेन ॥ 2 ॥
Page #95
--------------------------------------------------------------------------
________________ stttthisypyrnnN| teone आगमनी युक्तिथी सम्यकत्व नथी एम जाणवुं. जै जाणसि जिणनाहो लोयायाराण पक्खओ हूओ। ता तं तं मन्नंतो कह मनसि लोयमायारे ? ॥ 148 ॥ . [ यदि जानासि जिननाथो लोकाचाराणां पक्षतो भूतः । तदा त्वं तं मन्यमानः कथं मन्यसे लोकाचारान् ? ॥ ] गाथार्थः जो तुं जाणे छे के जिननाथ लोकाचारोना पक्षथी दूर che. to tene मानतो ___ तुं, दयारोने म भाने छ ? यदि जानासि जिननाथो लोकाचाराणां पर्वादिषु जनसत्कारादिरूपाणां पक्षतो भूतो दूरस्थः, तर्हि त्वं भोः श्रोत: ! तमर्हन्तं मन्यमानः कथं मन्यसे लोकाचारान् ? / मकारोऽलाक्षणिकः ॥ 148 ॥ भावार्थः जो तुं जाणे छे के जिननाथ, पर्वादिमां जनसत्कारादि लोकाचारोना पक्षथी दूरस्थ che to te श्रोता! ते अरिहंतने मानतो तुं केम लोकाचारोने माने छे? जे मन्नंति जिणिदं पुणोवि पणमंति इयरदेवाणं । मिच्छत्तसंनिवायगघत्थाणं ताण को विज्जो ? ॥ 149 ॥ [ ये मत्वा जिनेन्द्र पुनरपि प्रणमन्तीतरदेवान् । मिथ्यात्वसंनिपातग्रस्तानां तेषां को वैद्यः ? ॥ ] गाथार्थ : जे लोको जिनेन्द्रने मानीने फरी पण ईतरदेवोने नमे छे ते मिथ्यात्वरूप संनिपातथी ग्रस्त थयेलानो कोण वैद्य थाय? . ये केचिद् मानयित्वाऽर्हदुक्तं धर्ममङ्गीकृत्य पूजादिना प्रणमन्तीतरदेवान् हरिहरादीन्, तेषां मिथ्यात्वमेव संनिपातो वातपित्तश्लेष्मणामैक्याद् रोगविशेषस्तेन ग्रस्तानां को वैद्यः को भाविभिषग् ? ॥ 149 ॥ भावार्थ जे केटलाक लोको अरिहंते कहेला धर्मने स्वीकारीने ईतरदेवोने पूजादि द्वारा नमेछेतेमिथ्यात्वरूप वातपित्तश्लेखना ऐक्यरूप संनिपातथी ग्रस्त बनेलाओनो कोण वैद्य बने ? एगो सुगुरू एगावि सावया चेइयाणि विविह्मणि । तत्थ य जं जिणदव्वं पसम्परं तं न विच्चंति ॥ 150 ॥ [ एकः सुगुरुरेकेऽपि श्रावकाश्चैत्यानि विविधानि । तत्र च यज्जिनद्रव्यं परस्परं तद् न व्ययन्ते ॥ ] गाथार्थः एकज सुगुरु छे, केटलाक ज श्रावको छे, चैत्यो विविध छे, तेमां जे जिनद्रव्य छे ते परस्पर व्यय करता नथी.
Page #96
--------------------------------------------------------------------------
________________ सद्वियपरणं । अपेरेवकारार्थत्वादेक एव सुगुरुः, सुगुरुता चास्य बाह्याडम्बरदर्शनेन तादृशलोकापेक्षया न तु पारमार्थिकी, एके एव नाम श्रावकाः, तथा चैत्यानि विविधान्येकान्येव । तत्र च सुगुरुश्रावकचैत्यानामैक्येऽपि यज्जिनद्रव्यम्, उपलक्षणेन ज्ञानस्वसाधारणग्रहः, तत् परस्परं न विक्रीणन्ति अज्ञानावृताः सन्तो न व्ययन्ते । अन्यसाधर्मिककारितचैत्ये द्रव्यं सदपि न ददातीत्यर्थः ॥ 150 ॥ भावार्थ : एक ज सुगुरु छे अने तेनी सुगुरुता बाह्य आडम्बर बताववा वडे तेवा लोकोनी अपेक्षाए छे. परमार्थथी नहीं, केटलाक नामना श्रावको छे, तथा विविध चैत्यो छे ते सुगुरु - श्रावक अने चैत्यना ऐक्यमां पण जे जिनद्रव्य छे उपलक्षणथी ज्ञानद्रव्य, स्वसाधारणद्रव्य छे तेने तेओ परस्पर अज्ञानथी आवृत्त थयेला छतां व्यय करता नथी. बीजा साधर्मिके करावेल चैत्यमां, द्रव्य होवा छतां पण आपता नथी. तेन गुरू नो सड्ढा न पूइओ होइ तेहिं जिणनाहो । मूढाणं मोहट्टिई सा नज्जइ समयनिउणेहिं ॥ 151 ॥ [ ते न गुरवो नो श्राद्धा न पूजितो भवति तैर्जिननाथः । मूढानां मोहस्थितिः सा ज्ञायते समयनिपुणैः ॥ ] 69 गाथार्थ : ते गुरुओ नथी, ते श्रावको नथी, तेओ वडे जिननाथ पूजाया नथी. शास्त्रमां निपुण जीवो मूढलोकोनी ते मोहस्थितिने जाणे छे. यदुपदेशात् ते श्राद्धाभासास्तथा कुर्वन्ति ते न गुरवः । गुरवस्तु न स्वदाक्षिण्यादिना श्लिष्टं वदन्ति । तथा, न ते श्राद्धाः । न पूजितो भवति तैर्मिथोमत्सरग्रस्तैर्जिननाथ:, तत्पूजा हि मन:शान्तये क्रियते । किं तर्हि ? | मूढानां मोहस्थितिः सा तादृशी ज्ञायते समयनिपुणैः कुन्तलदेवीवत् ॥ 151 ॥ भावार्थ : जेना उपदेशथी ते श्रावको ते प्रमाणे करे छे ते गुरुओ नथी. गुरुओ पोताना दाक्षिण्यादिथी श्लिष्ट बोलता नथी. तथा ते श्रावको नथी. परस्पर ईर्ष्याग्रस्त तेओ वडे जिननाथ पूजायेला थता नथी. तेमनी पूजा खरेखर तो मननी शांतिने माटे कराय छे. मूढ जीवोनी तेवा प्रकारनी मोहनी स्थितिने शास्त्रमां निपुण गुरुओ जाणे छे. हुन्तसहेवीनी प्रेम. सो न गुरू जुगपवरो जस्स य वयणम्मि वट्टए भेओ । चियभवणसड्ढगाणं साहारणदव्वमाईणं ॥ 152 ॥ [ सो न गुरुर्युगप्रवरो यस्य वचने वर्तते भेदः । चैत्यभवनश्राद्धानां साधारणद्रव्यादीनाम् ॥ ] गाथार्थ : ते गुरु युगप्रवर नधी, ना वयनमां यैत्य-भवन-श्रावोनो जने साधारणद्रव्य Adino bheda hoya che.
Page #97
--------------------------------------------------------------------------
________________ svisypyrnnN| sa guruyugapravaro na, yadvacane vartate pravartate पार्थक्यं चैत्यभवनश्राद्धकानां साधारणद्रव्यादीनां च । मकारोऽलाक्षणिकः ॥ 152 ॥ भावार्थ : .752 bhu45. संपइ पहुवयणेणवि जाव न उलसइ विहिविवेयत्तं । ता निबिडमोहमिच्छत्तगंठियादुटुमाहप्पं ॥ 153 ॥ [ संप्रति प्रभुवचनेनापि यावन्नोल्लसति विधिविवेकत्वम् । तावन्निबिडमोहमिथ्यात्वग्रन्थितादुष्टमाहात्म्यम् ॥ ] गाथार्थ ? हमणां दुषमकाळमां पण प्रभुना वचनथी पण ज्यां सुधी विधिदेवस्वानस्वाईपूजादिकर्तव्यविशेष रूप विधिनो विवेक उल्लास पामतो नथी. त्यां सुधी गाढ मोह अने मिथ्यात्वनी ग्रंथिपणानुं दुष्ट माहाभ्य छे. संप्रत्यपि दुःषमायामपि प्रभोर्जिनस्य वचनेन श्रुतेन यावन्नोल्लसति विधेर्देवस्वज्ञानस्वार्हत्पूजादिकर्तव्यविशेषस्य विवेको विचारणा तद्भावो विधिविवेकत्वं, तावन्निबिडमोहत्विग्रन्थितादुष्टमाहात्म्यम् ॥ 153 ॥ भावार्थ : 752 mu45. बंधणमरणभयाइं दुक्खाइं तिक्खाइं नेय दुक्खाई । दुक्खाणमिह निहाणं पहुवयणासायणाकरणं ॥ 154 ॥ [ बन्धनमरणभयानि दुःखानि तीक्ष्णानि नैव दुःखानि । दुःखानामिह निधानं प्रभुवचनाशातनाकरणम् ॥ ] गाथार्थ : बंधन अने मरणना भयरूप तीक्ष्ण दुःखो, ते दुःखो ज नथी. कारण के अल्पकाळ रहे छे. जगतमां प्रभुवचननी आशातना करवी ते दुःखोनुं निधान छे. बन्धनमरणाभयानि दुःखानि तीक्ष्णानि, तानि च नैव दुःखानि, अल्पकालभावित्वात् तेषाम् । किं तर्हि ? / दुःखानामिह जगति निधानं प्रभुवचनाशातनाकरणम्, "आऽसायणामिच्छत्तं" इत्याद्युक्तेः ॥ 154 ॥ भावार्थ : 752 bhu40. पहुवयणविहिरहस्सं नाऊणवि जाव दीसए अप्पा । ता कह सुसावयत्तं जं चिन्नं धीरपुरिसेहिं ? ॥ 155 ॥ [ प्रभुवचनविधिरहस्यं ज्ञात्वापि यावद् दृश्यत आत्मा । तदा कथं सुश्रावकत्वं यच्चीर्णं धीरपुरुषैः ? ॥ ] - 1. आशातनामिथ्यात्वम् ।
Page #98
--------------------------------------------------------------------------
________________ stttthisypyrnnN| 71 गाथार्थ : प्रभुवचनमां कहेल विधिना रहस्यने जाणीने पण जो आत्मा जोई शकाय, प्रतिमाने स्वीकारेल श्रावकना आत्मानुं स्वरूप विचारी शकाय che. to कामदेवादि धीरपुरषोए जे सुश्रावकपणुं आचर्युं ते क्यां? एम प्रश्न थाय. प्रभुवचनोक्तविधितत्त्वं "वंद इ उभओकालंपि" इत्यादि ज्ञात्वा यावदात्मा दृश्यते प्रतिमापन्नश्रावकस्यात्मनः स्वरूपं विचार्यते, 'ता' तदा 'कह' इति कुत्र सुश्रावकत्वं यच्चीर्णं धीरपुरुषैः कामदेवादिभिः ॥ 155 ॥ भावार्थ : 952 mu45. .. जोवि हु उत्तमसावयपयडीए चडणकरणासमत्थो । तहवि हु पहुवयणकरणे मणोरहो मज्झ हिययम्मि ॥ 156 ॥ [ यद्यपि खलूत्तमश्रावकपदिकायां चटनकरणासमर्थः । तथापि खलु प्रभुवचनकरणे मनोरथो मम हृदये ॥ ] गाथार्थ ? जोके कालादिनी विषमताथी, उत्तमश्रावकनी परिपाटीमां आरोहण करवा हुं असमर्थ छुं तो पण प्रभुना वचननुं पालन करवानो मनोरथ मारा हृदयमां अवश्य छे. यद्यपि 'हु' निश्चये उत्तमश्रावकपरिपाट्यां चटनकरणे आरोहणविधानेऽसमर्थोऽहमस्मि, कालादिवैषम्यात्; तथाप्यर्हदुक्तविधाने मनोरथो मम हृदये 'अस्ति' इति गम्यते ॥ 156 ॥ भावार्थ : 752 mu47. ता पहु ! पणमिय चलणे एक्कं पत्थेमि परमभावेण । तुहवयणरयणगहणे ऐलोहो हुज्ज मज्झ सया ॥ 157 ॥ [ तस्मात् प्रभो ! प्रणम्य चरणावेकं प्रार्थये परमभावेन । त्वद्वचनरत्नग्रहणेऽतिलोभो भवेद् मम सदा ॥ ] गाथार्थ H तेथी हे प्रभु! तारा चरणोने प्रणाम करीने परमार्थथी एक प्रार्थना करुं छुं के तमारा वचनो रूपी रत्नो लेवामां मने हंमेशा अतिलोभ थाय. तस्माद् हे प्रभो ! aha~n श्रीजिनपत्तिसूरिगुरो वा, त्वच्चरणौ प्रणम्य एकमेव प्रार्थयामि परमभावेन, त्वद्वचनान्येव रत्नानीव रत्नानि तद्ग्रहणेऽतिलोभो मम भवेत् सदा । / 157 ॥ भावार्थ : 752 mu45.. इह मिच्छवासिनिक्किटुभावओ गलियगुस्वविवेयाणं । अम्हाण कह सुहाइं संभाविज्जति सुमिणेवि ? ॥ 158 ॥ 1. वन्दत उभयकालमपि ।
Page #99
--------------------------------------------------------------------------
________________ सट्ठियपयरणं । [ इह मिथ्यावासनिकृष्टभावतो गलितगुरुविवेकानाम् । अस्माकं कथं सुखानि संभाव्यन्ते स्वप्नेऽपि ? ॥ ] गाथार्थ : अहीं दुःषमकाळमां मिथ्यात्वनी वासना वडे विरूप भाव थवाथी, गळी गयो छे महाविवेक जेमनो एवा अमने स्वप्नमां पण सुखो क्यांथी संभवी शडे ? 72 इह दुष्षमाकाले मिथ्यावासेन मिथ्यात्ववासनया निकृष्टथे विरूपो भावो मिथ्यावासनिकृष्टभावस्तस्माद् गलितगुरुविवेकानामस्माकं कथं सुखानि संभाव्यन्ते गण्यन्ते स्वप्नेऽपि ? ॥ 158 ॥ भावार्थ : उपर भुज.. जं जीवियमित्तंपि ह धरेमि नामं च सावयापि । तंपि पहु ! महाचोज्जं ऐविसमे दूसमे काले ॥ 159 ॥ [ यज्जीवितमात्रमपि खलु धरामि नाम च श्रावकाणामपि । तदपि प्रभो ! महाश्चर्यमतिविषमे दुःषमे काले ॥ ] गाथार्थ : हुं जे जीवितमात्रने पण धारण करुं छुं अने श्रावकोमां नाम पण धरावुं छुं ते पण हे प्रभु, आ अतिविषम दुःषमकाळमां महाश्चर्य छे. यज्जीवितमात्रमपि धारयामि केनचिद् भङ्गकेन देशसंयतजीवितमात्रमपि स्फुटे धारयामि च पुनः, यत् श्रावकाणां नामापि धारयामि तदपि प्रभो ! 'महासेज्जं ' महदाश्चर्यमतिविषमे दुःषमाकाले ॥ 159 ॥ भावार्थ : हुं कोईक भांगे देशविरतजीवितमात्रने पण प्रगटपणे धारण करुं छुं तथा जे श्रावकोमां नाम पण धरावुं छुं. ते पण हे प्रभु ! अति विषम एवा दुःषमकाळमां महान आश्चर्य छे. परिभाविऊण एवं तह सुगुरु ! करिज्ज अम्ह सामित्तं । पहुसामग्गिसुजोगे जह सहलं होइ मणुयत्तं ॥ 160 ॥ [ परिभाव्यैवं तथा सुगुरो ! कुर्या अस्माकं स्वामित्वम् । प्रभुसामग्रीसुयोगे यथा सफले भवेद् मनुजत्वम् ॥ ] गाथार्थ : एम विचारीने हे सुगुरु ! अमारा स्वामीपणाने करो. जे प्रमाणे प्रभुए कहेली सामग्रीना सुयोगमां मनुष्यपणुं सफळ थाय. परिभाव्य चिन्तयित्वा एवं पूर्वोक्तम्, हे सुगुरो ! कुर्या विदध्या अस्मान् स्वामित्वम्, यथा प्रभुणाऽर्हता दुर्लभतयोक्ता सामग्री धर्म साधनोपस्कारः "" चत्तारि परमंगाणि दुल्लहाणि 1. चत्वारि परमंधाणि दुर्लभानि च जत्तोः ।
Page #100
--------------------------------------------------------------------------
________________ stttthisypyrnnN| 73 ya जंतुणो" इत्यादिका तस्याः सुष्ठ योगः प्राप्तिस्तस्मिन् यथा सफलं रत्नत्रयाराधनफलकलितं भवति मनुजत्वम् । / 160 ॥ भावार्थः ए प्रमाणे चिंतन करीने हे सुगर ! अमारा स्वामीपणाने करो. जे प्रमाणे अरिहंत प्रभुए दुर्लभपणे कहेली सामग्रीनो सुंदर योग प्राप्त थये छते ते रीते करीए जे रीते मनुष्यपणुं सफळ थाय. रत्नत्रयीनी आराधनाना फळथी शोभित थाय. एवं भंडारियनेमिचंदड्यावि कैवि गाहाओ। विहियग्गरया भव्वा पढंतु जाणंतु जंतु सिवं ॥ 161 ॥ [ एवं भाण्डागारिकनेमिचन्द्ररचिता अपि कतिचिद् गाथाः । विधिमार्गरता भव्याः पठन्तु जानन्तु यान्तु शिवम् ॥ ] गाथार्थ ? ए प्रमाणे भाण्यागारिक नेमिचन्द्र वडे रचायेली केटलीक गाथाओने विधिमार्गमां रत भव्य जीवो भणो, जाणो अने मोक्ष पामो. एवं पूर्वोक्तयुक्त्या भाण्डागरिक: स चासौ नेमिचन्द्रश्च सज्जनसुतः श्रीजिनेश्वरसूरेः पिता तेन रचिताः कतिचित् गाथाः 160 मानाः विधिमार्गरता भव्याः पठन्तु सूत्रतः, जानन्तु अर्थपरिज्ञानेन, ततश्चैतत्पाठपरिज्ञानाभ्यां यान्तु शिवम् । शिवशब्दोपादानं चावसानमङ्गलार्थम् ॥ 161 ॥ | भावार्थ : ए प्रमाणे सज्जनसुत, श्रीजिनेश्वरसूरिना पिता भाण्यागारिक नेमिचन्द्र वडे रचायेली 160 प्रमाणवाळी गाथाओने विधिमार्गना प्रेमी भव्यजीवो सूत्रथी भणो, अर्थना परिज्ञानथी जाणो अने त्यारपछी ए पाठ अने परिज्ञानवडे मोक्षमां जाओ. अहीं 'शिव' शब्दनुं उपादान अंतिममंगल माटे छे. स्वस्मृतिबीजकमेतत् षष्टिशतप्रकरणस्य सद्वृत्तेः । अलिखल्लेखवदयं शिष्यः श्रीधवलचन्द्रगुरोः ॥ 1 ॥ "षष्टिशतप्रकरणनी सवृत्तिनुं आ स्वस्मृतिबीज छे. श्री धवलचन्द्रगुरुना आ शिष्ये, पनी म मात्र भ्युं छे." ॥ इति श्री .......... ॥ श्री श्री श्री ॥ . * * *
Page #101
--------------------------------------------------------------------------
________________ 74 svisypyrnnN| ( श्री जिनाज्ञा प्रकशनमां स्थायी लाभ लेनारा पुण्यात्माओ) H जिनाज्ञा स्तंभ : 0 स्व. रामीबेन उत्तमचंद तथा रश्मिबेन माणेकचंद शाह वापी - शाह ह. ठाकोरलाल उत्तमचंद शाह परिवार 0 पू. मुनिप्रवरश्री रत्नदर्शन विजयजी म.सा.ना संयम जीवननी अनुमोदनार्थे 0 पू. साध्वीश्री विरागधर्माश्रीजी म.सा.ना संयमजीवननी अनुमोदनार्थे 0 श्री शाश्वत परिवार - मुंबई - दीपकजयोति आयोजित श्री सिद्धाचल 99 यात्राना आराधको. : जिनाज्ञा सहयोगी : 0 अनंतोपकारी pU.A.bha.श्री वि. रामचन्द्र सूरीश्वरजी महाराजा उपकारस्मृति 0 कल्पनाबेन हेमंतभाई झवेरी वासणा, अमदावाद. 0 डिम्पलभाई जे. शाह, वासणा, अमदावाद 0 शाह सविताबेन अमुलखभाई चुनीलाल परिवार, पालडी, अमदावाद, 0 संभव श्वेतांगकुमार जयंतिलाल शाह, सुरत-नवसारी 0 मुकेशभाई जे. महेता ह. मीनाबेन, जूहु-मुंबई 0 छोटालाल झवेरचंद दंतारा, खंभात 0 स्व. ताराबेन धरमचंद (रोहीणा) ह. चंद्रकांतभाई - बोरीवली-मुंबई 0 पुष्पाबेन मोहनलाल नानचंद शाह - वापी. ह. हेमंतभाई पंकजभाई 0 मातुश्री हसुमतीबेन रजनीकांत श्रोफ परिवार, बोरसद. 0 धर्मिलाबेन भूपतभाई शाह - वलसाड 0 सौभाग्यचंद्र कांतिलाल शाह - आणंद 0 रजनीकांत नगीनदास शाह. ह. चेतनाबेन रजनकांत 0 छोटालाल देवचंद महेता ह. रंजनबेन - अमदावाद. * जिनाज्ञा अनुमोदक : 0 स्व.पू. मुनिप्रवरश्री मुक्तिवर्धनविजयजी म.सा.ना संयमजीवननी अनुमोदनार्थे 0 स्व. चंदनबेन रंगीलदास शाह, चीकुवाडी, वडोदरा. 0 मयूर सुरेशचंद्र व्रजलाल महेता - वडोदरा 0 पूजा मयूर सुरेशचंद्र महेता - वडोदरा 0 श्रीमती ताराबेन प्रविणचंद्र दलाल - वडोदरा ओ कंचनबेन हीरालाल कापडीया - खंभातवाला 0 आशिषभाई DI. शाह. साबरमती - अमदावाद.
Page #102
--------------------------------------------------------------------------
________________ stttthisypyrnnN| o सुरेशभाई कांतिलाल शाह परिवार - अमदावाद ओ नीरुबेन उत्तमचंद हिंमतमलजी सोठानी - साबरमती, अमदावाद. 0 जिनाली बंकिमकुमार शाहना आत्मश्रेयार्थे ओ रजनीकांत पुनमचंद कोठारी - भाभरतीर्थ 0 श्रोफ चंदनबेन चंपकलाल परिवार आयोजित सोनगढ - सिद्धाचल cha'rI पालक यात्रासंघना यात्रिको. पूज्यपाद पंन्यासप्रवरश्री जयदर्शनविजयजी गणिवर्य लिखित, संपादित, संकलित तेमज श्री जिनाज्ञा प्रकाशन प्रकशित साहित्य 0 अमर युगपुरुष 0 युगपुरुषनी अमरयाद - गुणानुवाद 0 प्रश्नोत्तरकर्णिका शुद्धिप्रकाशनो घोर अंधकार 0 आगमोद्धारक साहित्य शुद्धि प्रकाश भाग-1 0 आगमोद्धारक साहित्य शुद्धि प्रकाश भाग-2 0 आगमोद्धारक साहित्य शुद्धि प्रकाश भाग-3 0 श्री प्रवचन सारोद्धार सस्कृत-सटीक-संपूर्ण 0 श्री श्राद्धविधि प्रकरण संस्कृत ओ श्री पंचसूत्रम् सटीक संस्कृत (बे आवृत्ति) 0 जिनपूजामां आवश्यक शुद्धि 0 देवद्रव्यः शास्त्रीय अने व्यावहारिक परिभाषा 0 आहारविवेक (त्रण आवृत्ति). 0 मनमां समाधि, जीवनमां शांति (10,000 नकल) ओ सूर्य जेवा तेजस्वी, चंद्र जेवा शीतल ओ शास्त्र मर्यादामै नम: 0 जीवननां परमसत्यो 0 गुरुवंदन - पच्चकखाण ग्रहण (त्रण आवृत्ति) ओ श्री लोकप्रकाशः सटीक - संस्कृत - संपूर्ण 0 श्री प्रभावक चरित्र भाषांतर अने मूळ 0 श्री योगविंशिका सटीक संस्कृत 0 श्री योगशतकम् सटीक संस्कृत 0 श्री योगदष्टि समुच्चयः सटीक संस्कृत 0 श्री गुरुगुण रत्नाकर काव्यम् 0 श्री सक्रिसयपयरणे 0 जीवननां प्रिय सत्यो * * *
Page #103
--------------------------------------------------------------------------
Page #104
--------------------------------------------------------------------------
________________ श्री जिनाज्ञा प्रकाशन