________________
सविसयपयरणं।
स गुरुयुगप्रवरो न, यद्वचने वर्तते प्रवर्तते पार्थक्यं चैत्यभवनश्राद्धकानां साधारणद्रव्यादीनां च । मकारोऽलाक्षणिकः ॥ १५२ ॥ भावार्थ : .७५२ भु४५.
संपइ पहुवयणेणवि जाव न उलसइ विहिविवेयत्तं ।
ता निबिडमोहमिच्छत्तगंठियादुटुमाहप्पं ॥ १५३ ॥ [ संप्रति प्रभुवचनेनापि यावन्नोल्लसति विधिविवेकत्वम् ।
तावन्निबिडमोहमिथ्यात्वग्रन्थितादुष्टमाहात्म्यम् ॥ ] ગાથાર્થ ? હમણાં દુષમકાળમાં પણ પ્રભુના વચનથી પણ જ્યાં સુધી
વિધિદેવસ્વાનસ્વાઈપૂજાદિકર્તવ્યવિશેષ રૂપ વિધિનો વિવેક ઉલ્લાસ પામતો નથી. ત્યાં સુધી ગાઢ મોહ અને મિથ્યાત્વની ગ્રંથિપણાનું દુષ્ટ
માહાભ્ય છે. संप्रत्यपि दुःषमायामपि प्रभोर्जिनस्य वचनेन श्रुतेन यावन्नोल्लसति विधेर्देवस्वज्ञानस्वार्हत्पूजादिकर्तव्यविशेषस्य विवेको विचारणा तद्भावो विधिविवेकत्वं, तावन्निबिडमोहत्विग्रन्थितादुष्टमाहात्म्यम् ॥ १५३ ॥ भावार्थ : ७५२ मु४५.
बंधणमरणभयाइं दुक्खाइं तिक्खाइं नेय दुक्खाई ।
दुक्खाणमिह निहाणं पहुवयणासायणाकरणं ॥ १५४ ॥ [ बन्धनमरणभयानि दुःखानि तीक्ष्णानि नैव दुःखानि ।
दुःखानामिह निधानं प्रभुवचनाशातनाकरणम् ॥ ] ગાથાર્થ : બંધન અને મરણના ભયરૂપ તીક્ષ્ણ દુઃખો, તે દુઃખો જ નથી. કારણ કે
અલ્પકાળ રહે છે. જગતમાં પ્રભુવચનની આશાતના કરવી તે દુઃખોનું
નિધાન છે. बन्धनमरणाभयानि दुःखानि तीक्ष्णानि, तानि च नैव दुःखानि, अल्पकालभावित्वात् तेषाम् । किं तर्हि ? । दुःखानामिह जगति निधानं प्रभुवचनाशातनाकरणम्, "आ'सायणामिच्छत्तं" इत्याद्युक्तेः ॥ १५४ ॥ भावार्थ : ७५२ भु४०.
पहुवयणविहिरहस्सं नाऊणवि जाव दीसए अप्पा ।
ता कह सुसावयत्तं जं चिन्नं धीरपुरिसेहिं ? ॥ १५५ ॥ [ प्रभुवचनविधिरहस्यं ज्ञात्वापि यावद् दृश्यत आत्मा ।
तदा कथं सुश्रावकत्वं यच्चीर्णं धीरपुरुषैः ? ॥ ] - १. आशातनामिथ्यात्वम् ।