SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ६४ सट्ठिसयपयरणं। जे जे दीसंति गुरू समयपरिक्खाए ते न पुज्जंति । पुणमेगं सद्दहणं दुप्पसहो जाव जं चरणं ॥ १३९ ॥ [ ये ये दृश्यन्ते गुरवः समयपरीक्षया ते न पूर्यन्ते । पुनरेकं श्रद्धानं दुष्प्रसहं यावद् यच्चरणम् ॥ ] ગાથાર્થ જે જે ગુરુઓ દેખાય છે તે શાસ્ત્રની પરીક્ષા વડે તે સમર્થ થતા નથી, પણ વળી એક શ્રદ્ધા છે કે દુષ્પસહસૂરિ પર્યંત ચારિત્ર છે એવું પ્રતિપાદન रेसुंछ. ये ये दृश्यन्ते गुरवः संप्रति समयपरीक्षया ते न पूर्यन्ते परीक्षां न सहन्ते । पुनरेकं श्रद्धानं वर्तते । दुष्प्रसहो यावद् यद् यस्माच्चरणं प्रतिपादितमस्ति ॥ १३९ ॥ भावार्थ : ७५२ मु४५. ता एगो जुगपवरो मज्झत्थमणेहिं समयदिट्ठीए । सम्मं परिक्खियव्वो मुत्तूणं पवाहहलबोलं ॥ १४० ॥ [ तस्मादेको युगप्रवरो मध्यस्थमनोभिः समयदृष्ट्या । सम्यक्परीक्षितव्यो मुक्त्वा प्रवाहकलकलम् ।। ] ગાથાર્થઃ તેથી મધ્યસ્થમનવાળા પુરુષોએ શાસ્ત્રોની દષ્ટિવડે એકયુગપ્રવરની સારી शत परीक्षा री.वी. प्रवाउन राइसने छोडी हेवो. तस्मादेको युगप्रवरो मध्यस्थमनोभिः पुम्भिः समयं दृष्ट्वा निशीथव्यवहारादिश्रुतविचारणया सम्यक् परीक्षणीयः किं कृत्वा ? । मुक्त्वा प्रवाहकलकलम् ॥ १४० ॥ भावार्थ : ७५२ मु४५. संपइ दसमच्छेरयनामायरिएहिं जणियजणमोहा । सुहधम्माउ निउणवि चलंति बहुजणपवाहाओ ॥ १४१ ॥ [ संप्रति दशमाश्चर्यनामाचार्यैर्जनितजनमोहाः ।। शुभधर्मान्निपुणा अपि चलन्ति बहुजनप्रवाहात् ॥ ] ગાથાર્થ : હમણાં દશમા આશ્ચર્ય અને નામાચાર્યો વડે મોહ પામેલા નિપુણ એવા પણ લોકો બહુજનના પ્રવાહથી શુભધર્મથી ચલિત થાય છે. संप्रति दुःषमायां दशमाश्चर्यं चासंयतपूजालक्षणम्, नामाचार्याश्च लिङ्गमात्रोपजीविनः साधुक्रियाविकलाः सूरयस्तैर्दशमाचार्यैर्जनितो 'जण' इति प्राकृतजनोचितो मोहो येषां मध्यपदलोपात् ते जनितजनमोहा निपुणा अपि शुद्धधर्माञ्चलन्ति । कस्मात् ? । बहुजनप्रवाहात् 'वंशक्रमायाता भ्रष्टा अपि गुरखो मान्या एव' इत्यादिकात् ॥ १४१ ॥ ભાવાર્થ દુઃષમકાળમાં અસંમતપૂજારૂપ ૧૦મું આછેરું અને નામાચાર્યો એટલે કે
SR No.022322
Book TitleSatthisay Payaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2010
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy