SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ सट्ठिसयपयरणं। तीर्थकृतां पूजा सम्यक्त्वगुणानां सम्यक्त्वं प्रतीतं गुणा ज्ञानादय-स्तेषां कारणं हेतुर्भणिताऽऽगमे । यदुक्तं श्रीआवश्यके,- "अकसिणापवत्तगाणां" इति । सापि च मिथ्यात्वकरी जिनसमये देशितोक्ता। यदि' इत्यध्याहारात्, यद्यपूजा कुत्सिता पूजाऽविधिपूजेति ॥ ९० ॥ भावार्थ : ७५२ भुप जं जं जिणआणाए तं चिय मन्नइ न मन्नइ सेसं । जाणइ लोयपवाहे नहु तत्तं सो य तत्तविऊ ॥ ९१ ॥ [ यद्यज्जिनाज्ञायां तदेव मन्यते न मन्यते शेषम् । जानाति लोकप्रवाहे नैव तत्त्वं स च तत्त्ववित् ॥ ] ગાથાર્થ : જે જે જિનાજ્ઞામાં હોય તે જ માને, શેષ ન માને. આથી જ લોકપ્રવાહમાં તત્ત્વને જાણતો નથી તે જ તત્ત્વવેત્તા છે. यदेवाचार्यावन्दन-वन्दनकादि कृत्यं जिनाज्ञायां वर्तते तदेव मन्यते न मन्यते शेषम् । अतएव जानाति लोकप्रवाहे 'नहु' नैव तत्त्वम् स एव तादृशस्तत्त्ववित्, नापरः ॥ ९१ ।। ભાવાર્થ જે આચાર્યને અવંદન-વંદનાદિ કૃત્ય જિનાજ્ઞામાં વર્તે છે તેને જ માને, બીજું ન માને, એથી જ લોકના પ્રવાહમાં તત્ત્વ ન જ માને તેવો માણસ જ તત્ત્વજ્ઞા छ, श्री नहि. जिणआणाए धम्मो आणारहियाण फुडमधम्मोत्ति । इय मुणिऊण य तत्तं जिणआणाए कुणह धम्मं ॥ ९२ ॥ [ जिनाज्ञया धर्म आज्ञारहितानां स्फुटमधर्म इति । इति ज्ञात्वा च तत्त्वं जिनाज्ञया कुरुत धर्मम् ॥ ] ગાથાર્થ : જિનાજ્ઞાથી ધર્મ છે આજ્ઞારહિતોને પ્રગટપણે અધર્મ છે. એમ જાણીને તત્ત્વને સમજીને જિનની આજ્ઞા વડે જ ધર્મ કરો. जिनाज्ञया धर्मः, आज्ञारहितानां स्फुटमधर्म इति, __ "आज्ञाराद्धा विराद्धा च शिवाय च भवाय च ।" इति वचनात् । इति पूर्वोक्तं मुणित्वा ज्ञात्वा तत्त्वं जिनाज्ञयैव धर्मं कुरुतेति ॥ ९२ ॥ भावार्थ : ७५२ मुल. १. अकृत्स्नप्रवर्तकानाम् ।
SR No.022322
Book TitleSatthisay Payaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2010
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy