SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ३८ सट्ठिसयपयरणं। ગાથાર્થઃ જેઓ કુટચતુર્થી, નવમી, દ્વાદશી, પિડદાન વગેરે મિથ્યાત્વભાવના સૂચક પર્વોને કરે છે તેઓને સમ્યકત્વ નથી. कुडचतुर्थी लौकिकपर्वविशेष: 'करवा चउथि' इति प्रसिद्धिः, नवमी पूर्वोक्ता, द्वादशी वत्सद्वादश्यादिका, पिण्डदानं पितृणाम्, प्रमुखशब्देन लौकिकलोकोत्तरसर्वमिथ्यात्वग्रहः तानि मिथ्यात्वभावकानि मिथ्यात्वभावसूचकानि कुर्वन्ति ये, तेषां न सम्यक्त्वम् ।। ७८ ॥ भावार्थ : अटुयतुर्थी '534। योथ' तरी3 Hi प्रसिद्ध, नवमी, वत्सद्वाशी, પિતૃઓને પિડુદાન વગેરે લૌકિક - લોકોત્તર સર્વ મિથ્યાત્વના ભાવને સૂચવનારા પર્વો જે કરે છે તેઓમાં સમ્યકત્વ નથી. जइ अइकलम्मि खुत्तं सगडं कड्ढंति केइ धुरिधवला । तह मिच्छाउ कुडुंबं इह विरला केइ कड्ढंति ॥ ७९ ॥ [ यथाऽतिपङ्के मग्नं शकटं कर्षन्ति केचिद् धुर्यधवलाः । तथा मिथ्वात्वात्कुटुम्बमिह विरलाः केचित्कर्षन्ति ॥ ] ગાથાર્થ : જેમ અતિ કાદવમાં ખૂંચેલાં ગાડાને કેટલાક શ્રેષ્ઠ વૃષભો ખેંચે છે. તેમ આ જગતમાં કેટલાક વિરલ લોકો, મિથ્યાત્વમાંથી કુટુંબને ખેંચે છે. यथाऽतिपङ्किलप्रदेशे मग्नं शकटं कर्षन्ति केचिद् धौरेयधवलाः प्रधानवृषभाः, तथा मिथ्यात्वात् कुटुम्बमिह जगति विरलाः केचित् कर्षन्त्युद्धरन्ति ॥ ७९ ॥ भावार्थ : ७५२ मु४५. जह वद्दलेण सूरं महियलपयडंपि नेय पिच्छंति । मिच्छत्तस्स य उदए तहेव न नियंति जिणदेवं ॥ ८० ॥ [ यथा वार्दलेन सूरं महीतलप्रकटमपि नैव पश्यन्ति । मिथ्यात्वस्य चोदये तथैव न पश्यन्ति जिनदेवम् ॥ ] ગાથાર્થ : જેમ વાદળ વડે, પૃથ્વીતલ પર પ્રકટ એવા પણ સૂર્યને લોકો જોતાં નથી તેમ જ મિથ્યાત્વના ઉદયમાં ભાવદષ્ટિવડે જિનદેવને જોતા નથી. यथा वारां दलं वार्दलं तेन अभ्रेण सूरं महीतलप्रकटमपि नैव प्रेक्षन्ते लोकाः, तथैव मिथ्यात्वस्योदये न पश्यन्ति भावदृशा जिनदेवं गुर्वाद्यपि वा ॥ ८० ॥ भावार्थ : ७५२ मु४५. किं सोवि जणणि जाओ जाओ जणणीइ किं गओ विद्धि । जइ मिच्छरओ जाओ गुणेसु तह मच्छरं वहइ ? ॥ ८१ ॥ [ किं सोऽपि जनन्या जातो जातो जनन्या किं गतो वृद्धिम् । यदि मिथ्यात्वरतो जातो गुणेषु तथा मत्सरं वहति ? ॥ ]
SR No.022322
Book TitleSatthisay Payaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2010
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy