Book Title: Poojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan
Catalog link: https://jainqq.org/explore/006219/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ || श्री धरणेन्द्र पद्मावती परिपूजिताय श्री शंखेश्वर पार्श्वनाथाय नम दिव्य आशिष : प्रभु श्रीमद विजय राजेन्द्र सुरीश्वरजी ma.sA. 001 los त्रिदिवसीय श्री अहं महापूजन विधि लाभार्थी LEHAR-KUNDAN GROUP मुंबइ चनई दिल्ली हरियाणा धर्मानुरागी सुश्राविका चंद्राबेन गोतमचंदजी बालड परिवार (मेंगलवा -राज.) मुंबई संयोजकः सुविशुद्ध क्रियाकारक पं. श्री महेशभाइ एफ. शेठ - मलाड (मुंबई) Page #2 -------------------------------------------------------------------------- ________________ परम पूजय प्रभु श्रीमद् विजय राजेन्द्र सूरीश्वरजी मसा Page #3 -------------------------------------------------------------------------- ________________ | घरणेन्द्र - पद्मावती - परिपूजिताय श्री शंखेश्वर पार्श्वनाथाय नमो नम: II. श्री वर्धमान सूरिवर विरचित आचार दिनकर ग्रन्थान्तगतशान्तिक विधान स्वरूप त्रिदिवसीय पूजन विधि संपूट श्री अहंदु महापूजन विधि दिव्यआशिष के मोहन खेडावाला पूज्य गुरूदेवश्री राजेन्द्रसूरीश्वरजी महाराजा कृपादाता दादा-दादी : लेहरोळाई कुंदनमलजी जैन माता-पिता : गेहराबाई जेठमलजी जैन na0 लाभाथी ) श्री लेहर कुंदन ग्रुप - मुंबई, , दिल्ही, मद्रास धर्मानुरागी सुश्राविका चन्द्राबेन गौतमचंदजी जैन परिवार मेंगलवा (राज.), मुंबई प्रेरणास्त्रोत : कल्याणमित्र धर्मप्रेमी श्राद्धवर्य श्री कुमारपाल वी. शाह 0 संयोजकओ सुविशुद्ध क्रियाकारक पं.श्री महेशभाई एफ. शेठ मलाड प्रथम आवृत्ति संवत 2065 आ सु. 15 ता. 4-10-2009 मूल्य जिनभक्ति 0 प्रकाशक-प्राप्तिस्थान छे श्री सिद्धचक्र प्रकाशन, 13, ज्ञानमंदिर, जीतेन्द्र रोड, मलाड (I), मुंबई - 400 097. फोन : 2877 9153 Page #4 -------------------------------------------------------------------------- ________________ प्रास्ताविकम जिन शासनमां वर्तमानमां थई रहेलां जिनेन्द्र भक्तिनां विविध अनुष्ठानो तथा विधि विधानोमां शांतिस्नात्र सिध्धचक्र महापूजन आदि विविध पूजनो तथा जिनमंदिर निर्माण दरम्यान थतां भूमिपूजन खात मुहुर्तआदि समस्त विधानो कुल 36 विधानोना संग्रह रूपे "पूजन विधि संपूट" (बार पुस्तिकाओनो सेट) त्रण वर्ष पूर्वे प्रकाशित थयेल. जेनी नकलो बहु झडपथी खल्लास थई जतां तथा पूज्य गुरू भगवंतो तेमज विधिकारोनी सतत डीमांडने ध्यानमां लईने पुनः प्रकाशन करवानी आवश्यकता उभी थई. सोनामां सुगंध भळे तेम पुण्ययोगे अरिहंत परमात्माना परम उपासक पार्श्व प्रेमी मोहन खेडावाला पूजय गुरूदेवश्री राजेन्द्रसूरीश्वरजी म.सा.ना. परमभक्त, "लेहर कुंदन grupa"nA मेनेजींग डायरेकटर (M.D.) श्री गौतमभाई जैने संपूर्ण आर्थिक सहयोग आपी पुनः प्रकाशननो पूर्ण लाभ लेवानी भावना व्यक्त करी मने प्रोत्साहित करवाथी आ प्रकाशन करवानुं शक्य बन्युं छे. जेओश्री परम धर्मानुरागी छे. जीवदया प्रेमी छे. साधर्मिकना बेली छे. शासननां प्रत्येक नानां मोटा कार्योमां सदैव सहयोग आपता होय छे. गई साल सिद्धगिरीमां 1200 भाविकोने अद्भूत उदारता पूर्वक भव्यातिभव्य रीते चातुर्मास कराव्युं. अंतमां भव्य उजमणा साथे भव्य जिनभक्ति महोत्सव करावी उधापन करावेल. वळी पोताना मादरे वतन मेंगलवा राजस्थानमां स्वद्रव्यथी जिनमंदिर निर्माण करावी रहेल छे. पोताने धर्म मार्गे सदा प्रेरणा करनार साचा अर्थमांज धर्म पत्नी चन्द्राबेननो दरेक धार्मिक कार्योमां सहयोग अने प्रेरणा होय छे. आवा पुण्यशाळीनो साथ मळ्यो तेमां हुं मारूं सौभाग्य मानु छुं. शासनदेव तेमने दिन प्रतिदन वधारे ने वधारे शक्ति अने सद्भावना आपे एज अभ्यर्थना ता. 09-09-2009 महेशभाई एफ शेठ Page #5 -------------------------------------------------------------------------- ________________ || घरणेन्द्र - पद्मावती - परिपूजिताय श्री शंखेश्वर पार्श्वनाथाय नमो नमः । श्री वर्धमान सूरिवर विरचित आचार दिनकर ग्रन्थार्तगत शान्तिक विधान स्वरूप त्रिदिवसीय श्री अहंदु महापूजन विधि आवश्यक सूचनाओ : * अरिहंत परमात्मानी उत्कृष्ट भक्ति स्वरूप, परमशांति प्रदायक, परममंगलमय अने परम मंत्रमय महा प्रभाशाली आ अनुष्ठान छे. हृदयना जेटला भावथी कराय तेटला प्रमाणमां कर्म निर्जरानुं निमित्त बने छे. ने त्रण दिवस चालनारुं आ प्रभावशाली शांतिक विधान छे. * आ विधान जयां करवानुं होय ते स्थळने धोई धूपीने शक्य होय तो लींपण करीने पवित्र करवुं. तथा छोड, ध्वजा, पातकाओ, तोरणो, बेनरो, आसोपालव वगेरेथी सुशोभित करवुं. आ त्रणेय दिवसनी पूजन सामग्री उत्कृष्ट प्रकारनी चढता भावे लाववी. * स्टेज (12' x 12') वगेरे बनाववा पूर्वक भव्य रीते गोठववी. सात पीठना सात तथा अष्टमंगलना पट्ट के यंत्रोना पाटला पण तेना उपर गोठवी राखवा. ज बीजा दिवसे थनार सप्तपीठना पूजन माटे त्रण स्टेपवाळो हवनकुंड बनावी राखवो. तेने धोळावीने पवित्र करवो. तांबानो आवा प्रकारनो तैयार हवनकुंड होय तो पण चाली शके. भूमि उपर माटी पाथरीने अथवा ईंटो गोठवी तेना उपर स्थापन करवो. Page #6 -------------------------------------------------------------------------- ________________ * त्रीजा दिवसे थनारी षोडषोपचार पूजा तथा अभिषेकनी सामग्रीओ पण गोठवी देवी. ज नवग्रह दश दिकपालना पट्ट उपरांत पाटला पण रोज रोजनी जिनार्चन विधि माटे राखवा. क पूजनमां बेसनार भाग्यशाळीओए दशीओवाळां शुभ्र वस्त्रादि परिधान करी विविध आभूषणोथी सज्ज थई मुकुट माळा बाजुबंध कुंडल पहेरी सोनेरी तिलक करी साक्षात् ईन्द्र ईन्द्राणी समान तैयार थवुं. ज त्रणेय दिवस आवी रीते रंग रंगना वस्त्रो पहेरी बाजुबंध कुंडल वगेरे पहेरी तैयार थवुं. * घरेथी वाजते गाजते आडंबर पूर्वक जिनमंदिरे । पूजन स्थळे आववुं. क पूजन चालु करतां पहेलां पूजन स्थळने सुगंधि धूपथी वासित करी देवुं. ज अभिमंत्रित सोनापाणी, चारे बाजु छांटवुं. OM भूर्भुवः सवधार्ये रवाहा बोलवा पूर्वक वासचोखा चारेबाजु उछाळवा. निश्रादाता आदीश्वर भगवाननां पाषाणनां अथवा धातुना मोटां प्रतिमाजी स्थापवां. सिंहासनमां शांतिनाथ भगवान चोविसी के पंचतिर्थी स्थापवा * सिंहासननी बाजामां sTenDavALA be दीपक स्थापवा. * पंडित वीरविजयकृत स्नात्र पूजा भणाववी. ज शान्ति स्नात्र मुजब कुंभस्थापना, दिपकरथापना, जवारा रोपण करवा. * त्यारबाद जिनार्चन विधि चालु करवी. Page #7 -------------------------------------------------------------------------- ________________ अर्हतो भगवन्त इन्द्रमहिताः सिद्धाश्च सिद्धिस्थिता, आचार्या जिनशासनोन्नतिकराः पूज्या उपाध्यायकाः । श्रीसिद्धान्तसुपाठका मुनिवरा, रत्नत्रयाराधकाः, पञ्चैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु मङ्गलम् । / 1 / / श्रीमते शांतिनाथाय नमः शांति विधायिने । त्रैलोक्यस्यामराधीश, मुकुटाभ्यर्चितांधये । / आदिमं पृथिवीनाथ - मादिमं निष्परिग्रहम् । आदिमं तीर्थनाथं च ऋषभस्वामिनं स्तुमः । / स्वस्ति : नमोऽर्हत्-सिद्धाचार्योपाध्याय - सर्वसाधुभ्यः सम्यग्दर्शन- ज्ञान- चारू चारित्र - सत्तपोभ्यश्च । / पूजन करवाना छीए ते भूमि शुद्धि आदिना मंत्रो (1) पूजन भूमिनी आजुबाजुना वायुमंडलने शुद्ध करवा माटे वायु-कुमार देवने विनंति करी डाभ (दर्भ)ना घासथी भूमिनुं प्रमार्जन करवुं. / / OM ह्री~ वातकुमाराय विघ्नविनाशकाय महीं पूतां कुरू कुरू स्वाहा । / - (2) पूजन भूमि उपर सुगंधि जळनो छंटकाव करवा माटे मेघकुमार देवने विनंति करी डाभ पासीमां जोजी भूमि पर छांट. OM ह्री~ मेघकुमाराय धरां प्रक्षालय प्रक्षालय हू~ फुट् स्वाहा । / 3 Page #8 -------------------------------------------------------------------------- ________________ (3) पूजन भूमिनी विशेष शुद्धि माटे भूमि देवताने विनंति करी भूमि उपर चंदननां छांटणां करवां. ॥ OM मूरि मूतधारी मूर्ति पूर्दि ? तारा ! (4) मंत्रस्नान विविध तीर्थोनां निर्मळ जळ वडे स्नान करता होईए तेवा भाव साथे आ मंत्रा बोली सर्वागे भावथी स्नान करवुं. / / OM नमो विमलनिर्मलाय सर्वतीर्थजलाय पां पां वां वां इवीं क्ष्वी अशुचिः शुचिर्भवामि स्वाहा॥ (5) कभषभषदहनः अंतरमां रहेला जन्मोजन्मना विषय कषायना कचराने बाळीने भस्मीभूत बनावी दईए. बन्ने भुजाओने स्पर्श करवो. OM विद्युतिविषे सर्वत्मारा II (6) दयशुद्धि : हृदय उपर बन्ने हाथ मूकवा. ॥ OM विना विलन वित्ताय फर्टी र्वी स्वाहा ! (7) पंचांग व्यास : अनुक्रमे चडउतर आरोहावरोह क्रमे ढींचण 1, नाभि 2, हृदय 3, मुखा 4 अने ललाट-मस्तक 5 एम पांच स्थळे नीचेना मंत्र बीजो स्थापी-आरोग्य रक्षा करवी. पति paOM स्वार, rA ta ll Page #9 -------------------------------------------------------------------------- ________________ पूर्वाचार्योए बतावेली, महाप्रभावशाली, मांत्रिक अने तांत्रिक अनुष्ठान स्वरूप आत्मरक्षा ते ते मुद्राओ साथे नीचेना स्तोत्रथी करवी. / / श्रीवज्रपञ्जरस्तोत्रम् ॥ OM परमेष्ठिनमस्कारं सारं नवपदात्मकम् । आत्मरक्षाकरं वज्रपञ्जराभं स्मराम्यहम् । / 1 / / OM नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । OM नमो सद्व्यसिद्धाणं मुखे मुखपटं वरम् ॥ 2 ॥ OM नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी । OM नमो उवज्झायाणं, आयुधं हस्तयो दृढम् ॥3॥ OM नमो लोए सव्वसाहूणं, मोचके पादयोः shubhe। एसो पञ्च-नमुक्कारो शिला वज्रमयी तले ॥ 4 ॥ सव्वपावप्पणासणो, वप्रो वज्रमयो । मंगलाणं च सव्वेसिं, खादिराङ्गारखातिका स्वाहान्तं च पदं ज्ञेयं, पढमं हवै मङ्गलं । वप्रोपरि वज्रमयं पिधानं देहरक्षणे महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता कथिता पूर्वसूरिभिः यश्चैवं कुरुते रक्षा, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि- राधिश्चापि कदाचन ॥ 8 ॥ क्षेत्रपालनी अनुज्ञा स्वरूप नीचेना मंत्रथी क्षेत्रपालनुं पूजन करवुं. बहिः 11411 ॥ / 6 / / 11011 / / OM क्ष क्ष क्षू क्ष क्ष क्षः अत्रस्थ क्षेत्रपालाय स्वाहा । / नारियेल, यमेलीनुं तेल, डेशर, भसुहनुं ल. पाटला उपर लीतुं 1 4 Page #10 -------------------------------------------------------------------------- ________________ अथ जिनार्चन विधि * पूनम वपरातां भल, पूष्प, पत्र, धान्य, इज, धूप, हीप वगेरेने मंत्रोथी अभिमंत्रित रवां... ते खा प्रभाओ. OM पूजन कारक हाथमां वासक्षेप लईने गुरूभगवंत के विधिकारक मंत्रो उच्चारे त्यारे स्वाहा बोलीने थाळी वागतां वागतां पंचामृत तथा शुद्ध जळ उपर वासक्षेप करे... OM आपोऽप्काया एकेन्द्रिया जीवा निरवद्यार्हत्पूजायां निर्व्यथाः सन्तु निरपायाः सन्तु सद्गतयः सन्तु न मेऽस्तु संघट्टन - हिंसापाप - मर्हदर्चने स्वाहा । * तेवी ज रीते पुष्प, फूलहार, बधा प्रकारनां फळ, अनाज तथा आसोपालवनां तोरण वगेरे उपर वासक्षेप रे.. OM वनस्पतयो वनस्पतिकाया एकेन्द्रिया जीवा निरवद्यार्हत्पूजायां निर्व्यथाः सन्तु निरपायाः सन्तु सद्गतयः सन्तु न मेऽस्तु संघट्टन - हिंसापाप मर्हदर्चने स्वाहा । * तेवी ज रीते धूप तथा दीपक उपर वासक्षेप करवो. OM अग्नयोऽग्निकाया एकेन्द्रिया जीवा निरवद्यार्हत्पूजायां निर्व्यथाः सन्तु निरपायाः सन्तु सद्गतयः सन्तु न मेऽस्तु संघट्टन - हिंसापाप-मर्हदर्चने स्वाहा । 6 Page #11 -------------------------------------------------------------------------- ________________ * एक थाळीमां चंदन तथा बादलानी वाटकी अने झीणां फूल लईने उभा रहेवुं. OM त्रसरूपोऽहं संसारिजीवः सुवासनः सुगन्धः सुमेधा एकचित्तो निरवद्यार्हदर्चने निर्व्यथो भूयासं निष्पापो भूयासं निरूपद्रवो भूयासं मत्संश्रिता अन्येऽपि संसारिजीवा निरवद्याय-हंदर्चने निर्व्यथा भूयासुः निष्पापा भूयासुः निरूपद्रवा भूयासुः । / ज पोताना हाथे पोताना मस्तकमां तिलक करवुं. बादलो चोडवो तथा फुल माथा उपर मूकवुं. जळ कळश हाथमां लईने OM पृथिव्यप्तेजो- वायुवनस्पतित्रसकाया- एक-द्वि-त्रि- चतुष्पञ्चेन्द्रिया - स्तिर्यग्मनुष्य - नारकदेवगतिगता-श्चतुर्दशरज्ज्वात्मक-लोकाकाशनिवासिनः इह श्रीजिनार्चने कृतानुमोदनाः सन्तु, निष्पापाः सन्तु, निरपायाः सन्तु, सुखिनः सन्तु, प्राप्तकायाः सन्तु, बोधमाप्नुवन्तु स्वाहा । / ज बे हाथ जोडीने प्रार्थना. शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखीभवन्तु लोका : / / सर्वेऽपि सन्तु सुखिनः, सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग् भवेत् । / पुनः जळकळश हाथमां लईने नीचेनो मंत्र बोलीने भूमी उपर जळ छंटकाव करवो. OM भूतधात्री पवित्रास्तु, अधिवासितास्तु, सुप्रोक्षितास्तु, स्वाहा । / Page #12 -------------------------------------------------------------------------- ________________ * सिंहासनने ! पीठिकाने हाथ लगाडवो. ___OM स्थिराय शाश्वताय निश्चलाय पीठाय नमः स्वाहा । / सिंहासनमां स्थापित करेल जिनबिंबने हस्तस्पर्श करवो. OM अत्र क्षेत्रे अत्र काले नामार्हन्तो रूपार्हन्तो द्रव्यार्हन्तो भावार्हन्तः समागताः सुस्थिताः सुनिष्ठिताः सुप्रतिष्ठाः सन्तु स्वाहा । / अंजलिमां पुष्पो लईने नीचेनो मंत्र बोली भगवानना चरणोमां मूकवां. OM नमोऽर्हद्भ्यः सिद्धेभ्यस्तीर्णेभ्यस्तारकेभ्यो बुद्धेभ्यो बोधकेभ्यः सर्वजन्तुहितेभ्य इह कल्पनाबिम्बे भगवन्तोऽर्हन्तः सुप्रतिष्ठिताः सन्तु स्वाहा । * पुनः पण अंजलिमां पुष्पो लईने नीचेनो मंत्र बोली भगवानना चरणोमां मूकवां. स्वागतमस्तु सुस्थितिरस्तु सुप्रतिष्ठास्तु स्वाहा । / * पुनः अंजलिमां पुष्पो लईने नीचेनो मंत्र बोली भगवानना चरणोमां मूकवां. ___ अर्घ्यमस्तु पाद्यमस्तु आचमनीयमस्तु सर्वोपचारैः पूजास्तु स्वाहा । विशेष प्रकारे अष्टप्रकारी पूजा... Page #13 -------------------------------------------------------------------------- ________________ 1. जळ कळशो लईने नीचनो श्लोक बोली अभिषेक करी जमणा अंगूठे अंगपूंछणुं करवुं. OM अर्हं वं जीवनं तर्पणं हृद्यं, प्राणदं मलनाशनम्, / जलं जिनार्चनेऽत्रैव जायतां सुखहेतवे । / 2. अष्ट गंध (चंदन, कंकु, कपूर, कस्तुरी, वगेरे, सुगंधि पदार्थोनी वाटकी हाथमां लई श्लोक बोली प्रभुजीने सर्वांगे विलेपन करवुं. OM अर्हं लं - इदं गन्धं महामोदं, बृंहणं प्रीणनं सदा । जिनार्चनेऽत्र सत्कर्म-संसिद्ध्यै जायतां मम । / 3. पुष्प पत्रादि हाथमां लईने श्लोक बोली जिनबिंब उपर चढाववां. OM गर्द हुं - नानावळ महामोवुं, सर्व-त्रिवशवत्समम्। बिनार्रनेत्र सिव्य, पुर्ख भवन्तु मे सवा । / 4. अक्षत हाथमां लईने श्लोक बोली जिनबिंबने वधाववा. OM अर्हं तं प्रीणनं निर्मलं बल्यं, माङ्गल्यं सर्वसिद्धिदम् । जीवनं कार्यसंसिद्ध्यै, भूयान्मे जिनपूजने । / 5. सोपारी जायफळ तथा सिजनेबल फळोनो हाथमां लईने श्लोक बोली प्रभुजीने धराववो. OM अर्हं फु: -जन्मफलं स्वर्गफलं, पुण्यमोक्षफलं फलम् । दद्याञ्जिनार्चनेऽत्रैव, जिनपादाग्रसंस्थितम् । / 6. कोरो धुप हाथमां लईने वह्निमां नाखवो. OM अर्हं रं - श्रीखण्डागरूकस्तूरी-दुमनिर्याससंभवः । प्रीणनं सर्वदेवानां धूपोऽस्तु जिनपूजने । KH Page #14 -------------------------------------------------------------------------- ________________ 7. पुष्प हाथमां लईने श्लोक बोलीने दीपक उपर मूकवुं. OM अर्ह रं - पञ्चज्ञानमहाज्योतिर्मयोऽयं ध्वान्तघातिने । द्योतनाय प्रतिमाया, दीपो भूयात् सदार्हतः । / 8. पुष्प हाथमां लईने श्लोक बोलीने प्रभुजीने वधाववा. OM अर्हं भगवद्भ्योऽर्हद्भ्यो जल- गन्ध-पुष्पाक्षत-फल-धूप-दीपैः संप्रदानमस्तु OM पुण्याहं पुण्याहं, प्रीयन्तां प्रीयन्तां भगवन्तोऽर्हन्त-स्त्रिलोकस्थिता, नामाकृति द्रव्य भावयुताः स्वाहा । / 9. मुद्राओ करवा द्वारा नवग्रहोनुं आह्वान करी. नवग्रहो उपर वासक्षेप करवो. OM सूर्य-सोमाङ्गारक - बुध-गुरू-शुक्र-शनैश्चर-राहु-केतुप्रमुखा ग्रहाः इह जिनपादाग्रे समायान्तु पूजां प्रतीच्छन्तु स्वाहा । / 10. नवग्रहोनी उमश: पूभ (नवग्रहना पाटला पर ) आचमनमस्तु स्वाहा । गन्धमस्तु स्वाहा । पुष्पमस्तु स्वाहा । अक्षतमस्तु स्वाहा । फलमस्तु स्वाहा । धूपोऽस्तु स्वाहा । दीपोऽस्तु स्वाहा । 11. पुष्प हाथमां लईने मंत्र बोली ग्रहोने वधाववा. OM सूर्य-सोमाङ्गारक - बुध-गुरू-शुक्र-शनैश्चर- राहु-केतुप्रमुखा - ग्रहाः सुपूजिताः सन्तु, सानुग्रहाः सन्तु, तुष्टिदा: सन्तु, पुष्टिदाः सन्तु, माङ्गल्यदाः सन्तु, महोत्सवदाः सन्तु, स्वाहा । / 10 Page #15 -------------------------------------------------------------------------- ________________ 12. दशदिकपालोनुं आह्वान करी दशेय जग्याए वासक्षेप करवो. OM इन्द्राग्नि-यम-निति-वरूण-वायु-कुबेरेशान-नागब्रह्माणो लोकपालाः सविनायकाः सक्षेत्रपाला इह जिनपादाने समागच्छन्तु पूजां प्रतीच्छन्तु स्वाहा । / 13.6शपालोनी मश: पू. (शपालना पाट61 642) आचमनस्तु स्वाहा । गन्धमस्तु स्वाहा । पुष्पमस्तु स्वाहा । अक्षतमस्तु स्वाहा । फलमस्तु स्वाहा । धूपोऽस्तु स्वाहा । दीपोऽस्तु स्वाहा । / 14.पुष्प हाथमां लईने श्लोक बोलीने दिपालने वधाववा. OM इन्द्राग्नि-यम-निति-वरूण-वायु-कुबेरेशान नागब्रह्माणो लोकपालाः सविनायकाः सक्षेत्रपालाः सुपूजिताः सन्तु, सानुग्रहाः सन्तु, तुष्टिदाः, पुष्टिदाः सन्तु, माङ्गल्यदा सन्तु, महोत्सवदाः सन्तु, स्वाहा । ज कुसुमांजलि हाथमां लईने पूर्वजोने विनंति करवा रूपे परमात्माना चरणोमां मूकवी. OM अस्मत्पूर्वज/ गोत्रसंभवा देवगतिगताः सुपूजिताः सन्तु सानुग्रहाः सन्तु तुष्टिदाः सन्तु पुष्टिदाः सन्तु माङ्गल्यदाः सन्तु महोत्सवदाः सन्तु स्वाहा । 11 Page #16 -------------------------------------------------------------------------- ________________ * कुसुमांजलि हाथमां लईने 198 प्रकारना देवोने विनंति करवा रूपे परमात्माना चरणोमां मूकवी. OM अर्ह अर्हद्भक्ता-ष्टनवत्युत्तर - शतं (18) देवजातयः सदेव्यः पूजां प्रतीच्छन्तु, सुपूजिताः सन्तु, सानुग्रहाः सन्तु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु माङ्गल्यदाः सन्तु महोत्सवदाः सन्तु स्वाहा । * कुसुमांजलि हाथमां लईने अर्हम् मंत्रने स्मरण करीने परमात्माना चरणोमां मूकवी. "OM अर्हं नमो अरिहंताण, OM अर्हं नमो सयंसंबुद्वाणं, OM अर्हं नमो पारगयाणं स्वाहा ॥ अयं तु त्रिपदो मन्त्रः, श्रीमतामर्हतां परः । भोगमोक्षप्रदो नित्यं सर्वपापनिकृन्तनः । / न सस्मर्तव्योऽपवित्रैश्च, नान्यचितैर्न सस्वरम् । न श्राव्यश्च नास्तिकानां नैव मिथ्याद्दशामपि । / "OM ह्री~ अर्ह नमः पदनो 108 वार के 54 वार जाप करवो. 35 55 * षड्रस भोजनना be thALa levA. hatheLImAM जळ लई मंत्र बोली एक थाळ उपर छांटवुं. OM अर्ह नानाषड्रस संपूर्ण, नैवेद्यं सर्वमुत्तमम् । जिनाग्रे ढौकितं सर्व- सम्पदे मम जायताम् । / * हथेळीमां जळ लई मंत्र बोली बीजा थाळ उपर छांटवुं. OM सर्वे गणेशक्षेत्रपालाद्याः सर्वे दिक्पालाः सर्वेऽस्मत्पूर्वजोद्भवा देवाः सर्वेऽष्टनवत्युत्तरशतं देवजातयः सदेव्योऽर्हद्भक्ता अनेन नैवेद्येन संतर्पिताः सन्तु, सानुग्रहाः सन्तु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु माड्गल्यदा: सन्तु, महोत्सवदाः सन्तु स्वाहा । / / / इति जिनार्चनविधिः । / 12 Page #17 -------------------------------------------------------------------------- ________________ अहीं सुधीनी विधि दररोज करीने पछी ज आगळनुं विधान चालु करवुं.... ज प्रथम कुसुमांजलि H कुसुमांजलि हाथमां लईने यो जन्मकाले पुरुषोत्तमस्य, सुमेरूशृडगे कृतमञ्जनैश्च । देवैः प्रदत्तः कुसुमाञ्जलिः स, ददातु सर्वाणि समीहितानि । / * द्वितीय कुसुमांजलि : कुसुमांजलि हाथमां लईने (राग - भक्तामर) राज्याभिषेकसमये त्रिदशाधिपेन, छत्रध्वजाड्कतलयोः पदयो र्जिनस्य । क्षिप्तोऽतिभक्तिभरतः कुसुमाञ्जलिर्यः, स प्रीणयत्यनुदिनं सुधियां मनांसि । / ज तृतीय कुसुमांजलि : कुसुमांजलि हाथमां लईने (राग - शार्दूल विक्रिडित) देवेन्द्रैः कृतकेवले जिनपतौ सानन्दभक्त्यागतैः, संदेहव्यपरोपण क्षमशुभव्याख्यानबुद्धाशयैः । आमोदान्वित-पारिजात-कुसुमै-स्तत्स्वामिपादाग्रतो, मुक्तः स प्रतनोतु चिन्मयहृदा भद्राणि पुष्पाञ्जलिः । / लवण (आखुं mIThuM) हाथमां लईने मंत्र बोली बे हाथथी प्रभुजीना मस्तक उपर लूण. तारज्. (na12 तारीमे तम) लावण्यपुण्याड्गभृतोऽर्हतो य-स्तद्द्दष्टिभावं सहसैव धत्ते । स विश्वमर्तु, लवणावतारो, गर्भावतारं सुधियां विहन्तु । / 13 Page #18 -------------------------------------------------------------------------- ________________ * बीजीवार लवण हाथमां लईने मंत्र बोली प्रभुजीना चरणोमां मूकवुं. laavnnyaiknidhervishv-,भ्र्त्तुत्द्वृद्धिहेतुकृत्। लवणोत्तारणं कुर्याद्, भवसागरतारणम् । / * लवण अने पाणी हाथमां लईने मंत्र बोली प्रभुजीना चरणोमां मूकवुं. सक्षारतां सदासक्तां, निहन्तुमिव सोद्यमः । लवणाब्धिलवणाम्बु-मिषात्ते सेवते पदौ । / शुद्ध पाणी हाथमां लईने मंत्र बोली प्रभुजीना चरणोमां मूकवुं. भुवनजनपवित्रताप्रमोद-प्रणयजीवनकारणं गरीयः । जलमविकलमस्तु तीर्थनाथ-क्रमसंस्पर्शि सुखावहं जनानाम् । / * नीचेना बे श्लोक त्रणवार बोली सात दीवानी आरती उतारवी सप्तभीतिविघातार्हं, सप्तव्यसननाशकृत् । यत्सप्तनरकद्वार - सप्तारितुलां गतम् । / सप्ताङ्गराज्यफलदानकृतप्रमोदं तत्सप्ततत्त्वा विदनन्तकृतप्रबोधम् । तच्छक्रहस्तधृतसंगतसप्तदीप - मारात्रिकं भवतु सप्तमसद्गुणाय । / मैं नीचेना चार श्लोक एकवार बोली मंगळ दिवो उतारवो. विश्वत्रयभवै जींवैः सदेवासुरमानवैः । चिन्मंगलं श्रीजिनेन्द्रात् प्रार्थनीयं दिने दिने । / यन्मङ्गलं भगवतः परमार्हतः श्री-, संयोजने प्रतिबभूव विवाहकाले । 14 Page #19 -------------------------------------------------------------------------- ________________ सर्वासुरासुर-वधूमुखगीयामानं, सप्तर्षिभिश्च सुमनोभिरूवीर्यमाणम् । / वास्य गतेषु सकलेषु सुरासुरेषु, राज्येऽर्हतः प्रथमसृष्टिकृतो यवासीत् । रान्मरगलं मिथुनपाणिगतीर्थवारि, पादाभिषेकविधिना न्युपचीयमानम् । / 3 / / यविश्वाधिपतेः समस्ततनुभृत्संसार-निस्तारणे, तीर्थे पुष्टिमुपेयुषि प्रतिदिनं वृद्धि गतं मङ्गलम् । तत्संप्रत्युपनीतपूजनविधौ विश्वात्मनामर्हता, भूयान्मगलमक्षयं च जगते स्वस्त्यस्तु संघाय च । / 4 / / शक्रस्तव बोलवू. इति जिनार्चनविधिः । / (आचारविनकर पृ. 58-61) अथ लघु जिन-स्नात्रम् ज कुसुमांजलि हाथमां लईने नीचेना श्लोक बोली प्रभुजीना चरणोमां मुकवी. कल्याणं कुलवृद्धिकारि-कुशल-श्लाघार्हमत्यद्भुतं, सर्वाधप्रतिघातनं गुणगणा-लंकारविभ्राजितम् । कान्तिश्रीपरिरंभण-प्रतिनिधिप्रख्यं जगत्यहतां, ध्यानं वानवमानवै विरचितं सर्वार्थसंसिद्धये । / भुवनभवनपाप,ध्वान्तदीपायमानं, परमतपरिघात,प्रत्यनीकायमानम् । धृतिकुवलयनेत्रावश्यमंत्रायमाणं, जयति जिनपतीनां ध्यानमभ्युत्तमानाम् । / 15 Page #20 -------------------------------------------------------------------------- ________________ - 16 * नीचेना श्लोक बोली प्रभुजीने धूप करवो. (दरेक कुसुमांजलिओ वखते आ श्लोकथी धूप करवो.) कर्पूर सिल्हाधिक-काकतुंड- कस्तूरिकाचंदन-नंदनीयः । धूपो जिनाधीश्वरपूजनेऽत्र, सर्वाणि पापानि दहत्वजस्त्रम् । / प्यार IE जमुत्युपत गोलपुं. jaLakaLaza laIne nIcenA be zloka बोली अभिषेक करवो. केवली भगवानेक स्याद्वादी मंडनैर्विना । विनापि परिवारेण वन्द्यते प्रभुतोर्जितः । / तस्येशितुः प्रतिनिधिः सहजश्रियाठयः, पुष्पैविनापि हि विना वसनप्रतानैः । गन्धै-विना मणिमयाभरणइ विनापि, लोकोत्तरं किमपि दृष्टिसुखं ददाति । / अभिषेक करी पुष्प अलंकारादि उतारवा. कुसुमांजली लईने विश्वानंदकरी भवाम्बुधितरी सर्वापदां कर्तरी, मोक्षाध्वैकविलंघनाय विमला विद्या परं खेचरी । मुष्टियुद्भावितकल्मषापनयने बद्धप्रतिज्ञादृढं, रम्याहत्प्रतिमा तनोतु भविनां सर्वं मनोवांछितम् । / परमतर-समागमोत्थ - प्रसृमर-हर्षविभासि-सन्निकर्षा । जयति जगदिनस्य शस्यदीप्तिः, प्रतिमा कामितदायनी जनानाम् । / * 20 श्लोस्थी धूप.... नमुत्थुए..... दुसुमारली लाने न दुःखमतिगात्रकं न विपदां परिस्फूर्जितं, न चापि यशसां क्षति न विषमा नृणां दुःस्थता । Page #21 -------------------------------------------------------------------------- ________________ न चापि गुणहीनता न परमप्रमोदक्षयो, जिनार्चनकृतां भवे भवति चैव निःसंशयम् । एतत्तत्वं परम-मसमा-नन्दसम्पनिदानं, पातालौकःसुर-नर-रहितं, साधुभि; प्रार्थनीयम् । सर्वारम्भोपचयकरणं श्रेयसां सन्निधानं, साध्यं सर्वैर्विमलमनसा पूजनं विश्वभुर्तुः । / धूप लईने (शार्दूलविक्रिडित) कर्पूरागरू-सिल्हचन्दनबला-मांसीसशैलेयकश्रीवासदुम-धूपराल-घुसृणै-रत्यन्तमामोदितः । व्योमस्थः प्रसरच्छशांककिरण-ज्योतिः प्रतिच्छादको, धूमो धूपकृतो जगत्त्रयगुरोः सौभाग्यमुत्तंसतु । / 1 / / (आर्या) सिद्धाचार्यप्रभृतीन्, पंचगुरून् सर्वदेवगणमधिकम् । क्षेत्रे काले धूपः, प्रीणयतु जिनार्चनारचितः । / नमुत्युए..... इसुभारती ने (vasaMtaHiESI) जन्मन्य नन्तसुखद भुवनेश्वरस्य, सुत्रामभिः कनकशैल-शिर:शिलायाम । स्नात्रं व्यधायि विविधाम्बुधि-कूपवापी-कासारपल्वल-सरित्सलिलैः सुगन्धैः । / (उपजाति) तां बुद्धिमाधाय हृदीह काले, स्नात्रं जिनेन्द्रप्रतिमागणस्य । कुर्वन्ति लोका : शुभभावभाजो, महाजनो येन गतः स पन्थाः । / Page #22 -------------------------------------------------------------------------- ________________ * सुमांसी सर्धने परिमल - गुणसार-सद्गुणाढया, बहुसंसक्त-परिस्फुरद्विरेफा । बहुविध-बहुवर्ण-पुष्पमाला, वपुषि जिनस्य भवत्वमोघयोगा । / डुसुमांसी सर्धने ( शाहुल0 ) * 20 श्लोऽथी धूप... नमुत्थुए यः साम्राज्यपदोन्मुखे भगवति स्वर्गाधिपइ गुम्फितो. मंत्रित्वं बलनाथतामधिकृतिं स्वर्णस्य कोशस्य च । बिभ्रद्भिः कुसुमाञ्जलि र्विनिहितो भक्त्या प्रभोः पादयो दुःखौघस्य जलांजलिः स तनुता-दालोकनादेव हि । / (ङुभति) चेतः समाधातुमतीन्द्रियार्थे, पुण्यं विधातुं गणनाव्यतीतम् । निक्षिप्यतेऽर्हत्प्रतिमापदाग्रे, पुष्पाञ्जलिः प्रोद्गतभक्तिभावे । / : * 20 श्लोऽथी धूप.... नमुत्थुए..... औषधि मिश्रित 4 शो बर्धने (शाहुल0) जाते जन्मनि सार्वविष्टपपते- रिन्द्रादयो निर्जरा नीत्वा तं करसम्पुटेन बहुभिः सार्द्धं विशिष्टोत्सवे । शृंगे मेरूमहीधरस्य मिलिते, सानन्ददेवीगणे, स्नात्रारंभमुपानयन्ति बहुधा, कुंभांबुगंधादिकम् । / (खार्या) योजनमुखान् रजतनिष्कमयान् मिश्रधातुमृद्रचितान् । दधते कलशान् संख्या तेषां युग-षट्ख दन्ति - मिता । / (8064) - 18 Page #23 -------------------------------------------------------------------------- ________________ (मार्या) वापी-कूप-हदा-म्बुधि-तडाग-पल्वल-नदी-निर्झरादिभ्यः । ___ आनीतै विमलजलै - स्तानधिकं पूरयन्ति च ते । / (zAEURo) कस्तूरी-धनसार-कुंकुम-सुरा-श्रीखंड-कल्लोलक- हविरादि-सुगन्धवस्तुमिर-लंकुर्वन्ति तत्संवरम् । देवेन्द्रावर-पारिजात-बकुल-श्री पुष्पजातीजपा,-मालाभिः कलशाननानि दधते संप्राप्तहारस्त्रजः । / ईशानाधिपते-निजांककुहरे संस्थापितं स्वामिनं, सौध्र्माधिप्-निर्मिताद्भूत्-च्तुः-praaNshuukss-shRNgodgtH| धारावारिभरैः शशांकविमलैः सिंचन्त्यनन्यातयः शेषाश्चैव सुराप्सरः-समुदयाः कुर्वन्ति कौतुहलम् । / वीणा-मृदंग-तिमिलाईक-राहनूर - ठक्का-हुबुक्क-पणव-स्फुट-काहलाभिः । सवेणु-झमरक-दुंदुभि-खिंखिणीभिः, वाचैः सृजन्ति सकलाप्सरसो विनोवम् । / (वसंत) शेषाः सुरेश्वरास्तत्र गृहीत्वा करसम्पुटैः । कलशांत्रिजगन्नाथ नपयन्ति महामुदः । / (पध) तस्मिंस्ताइश उत्सवे वयमपि स्वर्लोकसंवासिनो, भ्रान्ता जन्मविवर्तनेन vihitshriitiirthsevaadhiyH| जातास्तेन विशुद्धबोधमधुना संप्राप्य तत्पूजनं, स्मृत्वैतत् करवाम विष्टपविभोः स्नात्रं मुदामास्पदम् । / (शाईल) 19 Page #24 -------------------------------------------------------------------------- ________________ 20 (मार्या) बालत्तणमि सामिअ सुमेरूसिहरंमि कणयकलसेहिं । ___ तिअसासुरेहिं हविओ ते धन्ना जेहिं दिट्ठो सि । / * खूब भावथी अभिषेक करीने पुनः गंधोदकना कळशो लईने. (वसंततिलका) संघे चतुर्विध इह प्रतिभासमाने, श्रीतीर्थपूजनकृत-प्रतिभासमेते । गन्धोदकैः पुनरपि प्रभवत्वजस्त्रं, स्नानं जगत्त्रय-गुरोरतिपूतधारैः । / एक दिक्याल पूजन : दशदिकपालना पाटला । पट्ट उपर प्रथम सामुदायिक कुसुमांजलिथी वधावी एक एकनुं पूजन करवुं. कुसुमांजली लईने. इन्द्राग्ने यम निरृते जलेश वायो वित्तेशेश्वरभुजगा विरंचिनाथ । संघटाधिकतमभक्तिभारभाजः स्नात्रेऽस्मिन् भुवनविभोः श्रियं कुरूध्वम् । / * धन्द्र पूरन : इसुभाली सन. सुराधीश श्रीमन् सुदृढतर-सम्यक्त्व-वसते, शचीकान्तोपान्तस्थित विबुधकोट्या नतपद् । ज्वलद्-वज्राघात-क्षपित-दनुजाधीश-कटक, प्रभोः स्नात्रे विघ्नं हर हर हरे पुण्यजयिनाम् । / Page #25 -------------------------------------------------------------------------- ________________ OM शक्र ! इह जिनस्नात्रमहोत्सवे आगच्छ आगच्छ, इदं जलं गृहाण गृहाण, गन्धं गृहाण गृहाण, धूपं गृहाण गृहाण, दीपं गृहाण गृहाण, नैवेद्यं गृहाण गृहाण, विघ्नं हर हर, दुरितं हर हर, शान्तिं कुरू कुरू, तुष्टिं कुरू कुरू, पुष्टिं कुरू कुरू, ऋद्धिं कुरू कुरू - वृद्धिं कुरू कुरू -स्वाहा । + अग्नि पूजन H कुसुमांजली लईने. बहिरन्तर-तेजसा विदधत् कार्यकारणसंगतिम् । जिनपूजन आशुशुक्षिणो कुरू विघ्नप्रतिघातमंजसा । / * PRIES : OM अग्ने इह जिनस्नात्रमहोत्सवे अगाच्छ आगच्छ, इदं जलं0 इत्यादि पूर्ववत् । / * यम पूरन : मुसुमाली रीने IES (vasaMtatiGBI) दीप्तांजनप्रभ तनोतु च संनिकर्ष, वाहारिवाहन समुद्वर दंडपाणे । सर्वत्र तुल्यकरणीय करस्थधर्म, कीनाश नाशय विपद्विशरं क्षणेऽत्र II . OM यम ! इह! शेषं पूर्ववत् । / 3 / / कनैत्रत पूजन H कुसुमांजली करीने जलादिक (सुग्धरा) राक्षसगणपरिवेष्टित चेष्टितमात्रप्रकाश हतशत्रो । स्नात्रोत्सवेऽत्र निरृते नाशय सर्वाणि दुःखानि । / OM निरृते ! iha0 शेषं पूर्ववत् । / 4 / / Page #26 -------------------------------------------------------------------------- ________________ 22 * वरूण पूजन : कुसुमांजली करीने जलादिक कल्लोलानीतलोला-धिककिरणगण-स्फीत-रत्नप्रपञ्चप्रोद्भूतौर्वाग्निशोभं वरमकरमहा-पृष्ठदेशोक्तमानम् । चंचच्चीरल्लिशृंगि-प्रभृति-झषगणैरंचिचं वारूणं नो, वर्णच्छिन्द्यादपायं त्रिजगदधिपतेः स्नात्रसत्रे पवित्रे । / OM वरूण ! iha0 शेषं पूर्ववत् । / 5 / / * वायु पूरन : दुसुमारली रीने KeIS (मालिनी) ध्वजपटकृतकीर्ति-स्फूर्तिदीप्यद्विमान - प्रसृमरबहुवेग-त्यक्तसर्वोपमान । इह जिनपतिपूजा-सन्निधौ मातरिश्वन, नय नय समुदाय मध्यबाह्यातपानाम् । / __ OM वायो ! iha0 शेषं पूर्ववत् । / 6 / / * दुणेर पूरन : ईसुमाली रीने NGIES (वसंततिङ्षी) कैलासवास विलसत्कमलाविलास, संशतहास कृतदौस्थ्य-कथानिरास । श्रीमत्कुबेर भगवन् स्नपनेऽत्र सर्व,-विघ्नं विनाशय शुभाशुभ शीघ्रमेव । / 1 / / OM कुबेर । iha0 शेषं पूर्ववत् । / 7 / / Page #27 -------------------------------------------------------------------------- ________________ * ईशान पूजन : कुसुमांजली करीने जलादिक (वसंततिलका) गंगात रंग- परिखेलन - कीर्णवारि, प्रोद्यत्कपर्व-परिमण्डित - पार्श्वदेशम् । नृत्यं जिनस्नपन- हृष्टहृदः स्मरारे, र्विघ्नं निहन्तु सकलस्य जगत्त्रयस्य । / OM ईशान ! iha0 शेष पूर्ववत् । / 8 / / * नागेन्द्र पूजन : कुसुमांजली करीने जलादिक (वैतलीय) फणिमणिमहसा विभासमानाः कृत-यमुनाजलसं- श्रयोपमानाः । फणिन इह जिनाभिषेक- काले बलिभवनादमृतं समानयन्तु । / OM नागाः ! iha0 शेषं पूर्ववत् । / 9 / / * ब्रह्मेन्द्र पूजन : कुसुमांजली करीने जलादिक (द्रुतविलंबित) विशद - पुस्तक - शस्त- करद्वयः, प्रथित-वेदतया प्रमदप्रदः । भगवतः स्नपनावसरे चिरं, हरतु विघ्नभयं दुहिणो विभुः । / OM ब्रह्मन् ! iha0 शेषं पूर्ववत् । / 10 / / नवग्रह पूजन : नवग्रहना पाटला । पट्ट उपर प्रथम सामुदायिक कुसुमाजलिथी वधावी एक एकनुं पूजन करवुं. कुसुमांजली लईने. नमोडर्हत् (आर्या) + दिनकर - हिमकर- भूसुत - शशिसुत बृहतीश काव्य - रवितनयाः । राहो तो सक्षेत्रपाल जिनस्यार्चने भवतसन्निहिताः । / 23 Page #28 -------------------------------------------------------------------------- ________________ * सूर्य पूरन : दुसुमारली 5रीने VAIEs (वसंततिङ्षी) विश्वप्रकाश कृतभव्यशुभावकाश, ध्वान्त-प्रतान-परितापन-सद्विकाश । आदित्य नित्यमिह तीर्थकराभिषेके, कल्याण पल्लवनमाकलय प्रयत्नात् । / __OM सूर्य ! इह 0 शेषं पूर्ववत् । / 1 / / शु पूरन : कुसुमाली रीने sAEiS (मालिनी) स्फटिक-धवल-शुद्धध्यान-विध्वस्त-पाप, प्रमुदित-दितिपुत्रो-पास्यपादारविन्द । त्रिभुवन-जन-शश्वञ्जन्तुजीवातुविद्य, प्रथय भगवतोऽर्चा शुक्र हे वीतविघ्नाम् । / OM शुक्र ! iha0 शेषं पूर्ववत् । / 2 / / * मंगल पूरन : मुसुभारती इरीने NGIES (मार्या) बल-बलमितित-बहुकुशल - लालना-ललित-कलित-विघ्नहते । भौम जिनस्नपनेऽस्मिन्, विघटय विघ्नागमं सर्वम् । / OM mar3अगल ! इह शेष पूर्ववत् । / 3 / / * राहु पूजन : कुसुमांजली करीने जलादिक (श्लोक) अस्तांह: सिंहसंयुक्त, रथविक्रम-मन्दिर । सिंहिकासुत पूजाया, - मत्र सन्निहतो भव । / OM राहो ! iha0 शेषं पूर्वरत् । / 4 / / Page #29 -------------------------------------------------------------------------- ________________ // // शनि पूजन : कुसुमांजली करीने जलादिक फलिनीदल-नीललीलयान्तः स्थगित- समस्त वरिष्ठ विषजात । रवितनय नय प्रबोधमेतान्, जिनपूजाकरणैक- सावधानान् । / 1 / / OM शने ! iha0 शेषं पूर्ववत् । / 5 / / चन्द्र पूजन : कुसुमांजली करीने जलादिक (द्रुतविलंबित) अमृतवृष्टि-विनाशित-सर्वदा-पचित-विघ्नविषः शशलांछनः । " वितनुतां तनुतामिह देहिनां प्रसृत-तापकरस्य जिनार्चने । / 1 / / OM चन्द्र ! iha0 शेषं पूर्ववत् । / 6 / / * जुध पून: सुभांसी झरीने बाहिङ (वृत्त) बुध विबुध-गणार्चितांघ्रियुग्म, प्रमथित- दैत्य - विनीतदुष्टशास्त्र । जिनचरण - समीपगोऽधुना त्वं रचय मतिं भवघातनप्रकृष्टाम् । / OM बुध ! iha0 शेषं पूर्ववत् । / 7 / / 25 Page #30 -------------------------------------------------------------------------- ________________ * gu3 पूभ्न : ईसुमांसी झरीने 4साहि (वृत्त) सुरपति-हृदयावतीर्णमंत्र, प्रचुर - कला - विकल-प्रकाश भास्वन् । जिनपति-चरणाभिषेककाले, कुरू बृहतीवर विघ्न-प्रणाशम् । / OM गुरो ! iha0 शेषं पूर्ववत् । / 8 / / + हेतु पुन: सुभांली रीने साहिङ (द्रुतविलखित) निज निजवय-योग- जगत्त्रयी, कुशल-विस्तर- कारणतां गतः । भवतु केतुरनश्वर-सम्पर्वा, सतत हेतुरवारितविक्रमः । OM केलो ! iha0 शेर्ष पूर्ववत् । / 9 / + क्षेत्रपाल पुन: सुभरीने 4लाहिङ (खार्या ) कृष्णासित कपिलवर्ण, प्रकीर्णकोपासितांघ्रियुग्म सवा । श्रीक्षेत्रपाल पालय, भविकजन विघ्नहरणेन । / OM क्षेत्रपाल ! इह शेषं पूर्ववत् । / 10 / / * विधा दैवी शासनयक्ष यक्षिणी सुरलोकादि पूजनो प्रतिष्ठाविधान शांतिकविधान पौष्टिक विधानमां उपयोगी होवाथी आगळ विस्तारथी कहेवाशे. * परमात्मनी गंध-पुष्प अक्षत धन धूप हीप वगेरे भजो पेन नं. 8 परथी करवी. - ("इवं गन्धंओ" गन्धपूजा, "नानावर्ण0" पुष्पपूजा, "प्रीणनं0" अक्षतपूजा, "श्रीखण्डा" धूपपूजा, - * 26 Page #31 -------------------------------------------------------------------------- ________________ "पञ्चज्ञान0" दीपपूजा । ) ज देवदूष वस्त्र हाथमां लईने श्लोक बोली प्रभुजीना खभा उपर मूकवुं. (वसंत ) त्यक्ताखिलार्थवनिता-सुतभूरिराज्यो, निःसंगतामुपगतो जगतामधीशः । भिक्षु-भवन्नपि स वर्मणि देवदूष्य,-मेकं दधाति वचनेन सुरासुराणाम् । / ज षस भोजनना be thALa laIne hatheLImAM pANI laIne eka थाळ उपर छंटकाव करवो. सर्वप्रधानसद्भूत, देहि देहं सुपुष्टिदम् । अन्नं जिनाग्रे रचितं, दुःखं हरतु नः सदा । / ज हथेळीमां पाणी लईने बीजा थाळ उपर छंटकाव करवो. भोः भो सर्वे लोकपालाः सम्यग्दशः सुराः । नैवेद्यमेतद् गृह्णन्तु भवन्तो भयहारिणः । / 27 पेज नं. 14 मुजब सात दिवानी आरती अने मंगळ दिवो करवो. त्यारबाद नमुहूंण अने धूप सने : श्रीखंड-कर्पूरकुरंगनाभि,- प्रियंगु-मांसीनत-काकतुंडैः । / जगत्त्रयस्याधिपतेः सपर्या,-विधौ विदध्यात् कुशलानि धूपः । / Page #32 -------------------------------------------------------------------------- ________________ जिन बिंबनुं दिकपाल ग्रहो क्षेत्रपाल वगेरेनुं मुद्रा बताववा पूर्वक विसर्जन करवुं. अने क्षमायाचना करवी. OM अर्ह नमो भगवतेऽर्हते समये पुनः पूजां प्रतीच्छ स्वाहा । OM ह: इन्द्रादयो लोकापालाः सूर्यादयो ग्रहाः सक्षेत्रपालाः सर्वदेवाः सर्वदेव्यः पुनरागमनाय स्वाहा। आज्ञाहीनं क्रियाहीनं मंत्रहीनं च यत्कृतम् । तत्सर्वं कृपया देवाः क्षमन्तु परमेश्वराः । / 1 / / आह्वानं न जानामि, न जानामि विसर्जनम् । पूजां चैव न जानामि, त्वमेव शरणं मम । / 2 / / कीर्ति श्रियो राज्यपदं सुरत्वं न प्रार्थये किंचन देवदेव । मत्प्रार्थनीयं भगवन् प्रदेयं त्वदासता मां नय सर्वदापि । / 3 / / आशातना या किल देवदेव, मया त्वदर्चारचनेऽनुषक्ता । क्षमस्व तं नाथ कुरू प्रसाद, प्रायो नराः स्युः प्रचुरप्रमादाः । / 1 / / / / इति लघुस्नात्रविधिः । / आचारदिनकर । / इति प्रथमदिने प्रातः करणीयो विधिः । / Page #33 -------------------------------------------------------------------------- ________________ अथ पञ्चविंशतिकुसुमाञ्जलयः पहेला दिवसे बपोरे करवानुं विधान पेज नं. 5 थी 12 मुजब जिनार्चन विधि करवी. आ विधान सवारनी विधि साथे पण करी शकाय. तो आरती मंगळ दिवो करवा नही. 1. मुसुभांति पहेली : इंसुभाङि ङ्ने नमोऽहत् (2) अध्र्। ) लक्ष्मीरद्यानवद्य-प्रतिभपरिनिग-द्याद्यपुण्यप्रकर्षोत्कराकृष्यमाणा करतल-मतुला-रोहमारोहति स्म । शश्वद्विश्वातिविश्वो-पशमविशदतो-द्भासविस्मापनीयं, स्नात्रं सुत्रामयात्रा-प्रणिधिजिनविभो-र्यत्समारब्धमेतत् । / 1 / / कल्याणोल्लासलांस्य-प्रसृमरपरमा-नन्दकन्दायमानं, मन्दामन्दप्रबोध-प्रतिनिधिकरुणा-कारकं दायमानम् । स्नात्रं श्रीतीर्थभर्तु-र्घनसमयमिवा-त्मार्थकं दायमानं, दद्याद् भक्तेषु पाप-प्रशमन-महिमोत्पादकं दायमानम् । / 2 / / देवादेवाधिनाथ-प्रणमननवना-नन्तसानन्तचारि, प्राणप्राणावयान-प्रकटितविकटव्यक्तिभक्तिप्रधानम् । Page #34 -------------------------------------------------------------------------- ________________ यंधन : शुक्लं शुक्लं च किंचिच्चिदधिगमसुखं सत्सुखं स्नात्रमेतन्नन्द्यान्नन्द्यात् प्रकृष्टं दिशतु शमवतां सन्निधानं निधानम् ॥3॥ विश्वान् संभाव्यलक्ष्मीः क्षपयति दुरितं दर्शनादेव पुंसामासन्नो नास्ति यस्य त्रिदशगुरुरपि प्राज्यराज्यप्रभावे । भावान्निर्मुच्य शोच्यानजनि जिनपतिर्यः समायोगयोगी, तस्येयं स्नात्रवेला कलयतु कुशलं कालधर्मा प्रणाशः । / 4 / / नालीकं यन्मुखस्योपमितिमलभत् क्वापि वार्तान्तराले, नालीकं येन किचित् प्रवचन उदितं शिष्यपर्षत्समक्षम् । नालीकं चापशक्त्या व्यरचयत न वै यस्य सद्रोहमोहं, नालीकं तस्य पादप्रणतिविरहितं नोऽस्तु तत्स्नात्रकाले । / 5 / / फणिनिकरविविष्टनेऽपि येनोज्झितमतिशेत्यमनारतं न किंचित् । मलयशिखरिशेखरायमाणं, तदिदं चन्दन्मर्हतोऽर्चने स्युः ॥ नमुत्यु... धूप सर्धने (राग स्त्रग्धरा) ऊर्ध्वाधोभूमिवासित्रिदशदनुसुतक्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः क्षितिरुहरसजः क्षीणपापावगाहः । धूपोऽकूपारकल्पप्रभवमृतिजराकष्टविस्पष्टदृष्ट- स्फूर्जत्संसारपाराधिगममतिधियां विश्वभर्तुः करोतु । / 30 Page #35 -------------------------------------------------------------------------- ________________ 2. कुसुमांजलि बीजी : कुसुमांजलि लईने नमोडहंत (राग शार्दूलविक्रीडित) कल्पायुः स्थितिकुंभकोटिविटपैः सर्वैस्तुरापाड्गणैः, कल्याणप्रतिभासनाय वित्त्प्र्व्य्क्त्भ्क्त्यान्तैः। कल्याणप्रसरैः पयोनिधिजलैः शक्त्याभिषिक्ताश्च ये, कल्याणप्रभवाय सन्तु सुधियां ते तीर्थनाथाः सदा ॥1॥ रागद्वेषजविग्रहप्रमथनः संक्लिष्टकर्मावली, विच्छेदादपविग्रहः प्रतिदिनं देवासुरश्रेणीभिः । सम्यक् चर्चितविग्रहः सुतरसा निर्धूतमिथ्यात्वहक्, तेजः क्षिप्तपविग्रहः स भगवान् भूयाद् भवोच्छित्तये । / 2 / / संक्षिप्ताश्रवविक्रिया-क्रमणिका-पर्युल्ल-सत्संवरं, षण्मध्यप्रतिवासि-वैरिजलधि-प्रष्टंभने संवरम् । उद्यत्कामनिकाम-दाहहुतभुगविध्यापने संवरं, वन्दे श्रीजिननायकं मुनिगण-प्राप्तप्रशंसंवरम् । / 3 / / श्रीतीर्थेश्वर-मुत्तमै-निजगुणैः संसारपाथोनिधेः, कल्लोलप्लवमानवप्रवरता-सन्धानविध्यापनम् । वन्देऽनिन्धसदागमार्थ-कथनप्रौढप्रपंचैः सदा, कल्लोलप्लवमान-वप्रवरता सन्धानविध्यापनम् । / 4 / / स्नानं तीर्थपतेरिदं सुजनताखानिः कलालालसं, जीवातुर्जगतां कृपाप्रथनकृत् कॢप्तं सुराधीश्वरैः । अंगीकुर्म इदं भवाच्च बहुलस्फूर्तेः प्रभावैर्निजैः स्नानं तीर्थपतेरिदं सुजनताखानिः कलालालसम् । / 5 / / इंदुम : पूरीकृतो भगवता रससंश्रयो यो, ध्यानेन निर्मलतरेण स एव रागः । मुक्त्यै सिसेविषुरमुं जगदेकनाथ-मंगे विभाति निवसन् घुसृणच्छलेन । / 1 / / न्मुत्थुए|... धूप सईने (2॥ सध) ऊर्ध्वाधोभूमिवासि0 31 Page #36 -------------------------------------------------------------------------- ________________ 32 3. मुसुभालि श्री : शुभांति बने नमोऽहंत (2॥ शिषएल्ल्) प्रभोः पादद्वढे वितणरसुधाभुक् शिखरिणी, वसंभूतश्रेयो-हरिमुकुटमाला शिखरिणी । विभाति प्रश्लिष्टा समुदयकथावै शिखरिणी, नतेजःपूंजाळ्या सुखरसनकान्त्या शिखरिणी । / 1 / / जगद्वन्द्या मूर्तिः प्रहरणविकारैश्च रहिता, विशालां तां मुक्तिं सपदि सुददाना विजयते । विशालां तां मुक्तिं सपदि सुददाना विजयते, दधाना संसार-च्छिदुर-परमानन्दकलिता । / 2 / / भवाभासंसारं सदिहरणकम्बं प्रतिनयत्, कलालं वः कान्तप्रगुणगणनासादकरणः । भवाभासंसारं सदिहरणकम्बं प्रतिनयत्, कलालं वः कान्तप्रगुणगणनासादकरणः । / 3 / / जयं जीवं भानुं बलिनमनिसं संगत इला-विलासः सत्कालक्षितिरलसमानो विसरणे । जयं जीवं भानुं बलिनमनिसं संगत इला-विलासः सत्कालक्षितिरलसमानो विसरणे । / 4 / / समाद्यद्वेषोऽर्हन् नवनमनति-क्रान्तकरणइ-रमाद्यद्वेषोऽर्हन नवनमनति-क्रान्तकरणैः । सदा रागत्यागी विलसदनवद्यो विमथनः, सदा रागत्यागी विलसदनवद्यो विमथनः । / 5 / / यक्षम : घ्राणतर्पणसमर्पणापटुः कॢप्तदेवघटनागवेषणः । यक्षकर्दम इनस्य लेपनात्, कर्दमं हरतु पापसंभवम् । / 1 / / नमुत्थुए... धूप लर्धने (22सध) ऊर्ध्वाधोभूमिवासि0 Page #37 -------------------------------------------------------------------------- ________________ 4. सुभांति योथी : सुभांति बर्धने नमोऽर्हत् ( राग महान्ता0 ) आनन्दाय प्रभव भगवन्नंगसङ्गावसान, आन्ददाय प्रभव भगवन्नंगसङ्गावसान । आनन्दाय प्रभव भगवन्नंगसङ्गावसान आन्ददाय प्रभव भगवन्नंगसङ्गावसान ॥1॥ लाभप्राप्तप्रसृमरमहा-भागनिर्मुक्तलाभं, देवव्रातप्रणतचरणांभोज हे देवदेव । जातं ज्ञानं प्रकटभुवन-त्रास सज्जंतुजातं, हंस श्रेणी - धवलगुणभा सर्वदा जातहंस ॥2॥ जीवन्नंतर्विषमविषय-च्छेदकॢप्तासिवार, जीवस्तुत्यप्रथितजननांभोनिधौ कर्णधार । जीवप्रौढिप्रणयनमहासूत्रणासूत्रधार, जीवस्पर्धा रहितशिशिरे - न्दोपमेयाब्दधार ॥3॥ पापाकांक्षा-मथनमथन-प्रौढविध्वंसिहेतो, क्षान्त्याघास्था-निलय-निलय श्रान्तिसंप्राप्ततत्त्व । साम्यक्राम्यन्नयननयन- व्याप्तिजातावकाश, स्वामिन्नन्दा - शरणशरण प्राप्तकल्याणमाल । / 4 / / जीवाः सर्वे रचितकमल त्वां शरण्यं समेताः, क्रोधाभिख्या- ज्वलनकमल-क्रान्तविश्वारिचक्रम् । भव्य श्रेणिनयनकमल प्राग्विबोधकभानो, मोहासौख्य-प्रजनकमल-च्छेदमस्मासु देहि ॥5॥ उपूर : निरामयत्वेन मलोज्झितेन, गन्धेन सर्वप्रियताकरेण । गुणैस्त्वदीयातिशयानुकारी, नवाङ्गमागच्छतु देवचन्द्रः ॥1॥ नमुत्थुए ... धूप बर्धने (राग स्त्रग्धररा ) ऊर्ध्वाधोभूमिवासि0 33 Page #38 -------------------------------------------------------------------------- ________________ 34 5. सुभाशलि पांयमी : दुसुमालसिसने नमोऽहत् (20संततिङ्षी) संसारवारि-निधितारण देवदेव !, संसारनिर्जित-समस्तसुरेन्द्रशैल । / संसारबन्धुरतया जिनराजहंस, संसारमुक्त कुरु मे प्रकटं प्रमाणम् । / 1 / / रोगाविमुक्तकरणप्रतिभाविलास, कामप्रमोद-करणव्यतिरेक-घातिन् । षष्ठाष्टमादिकरण-प्रतपप्रवीण मां, रक्ष पातकरण-श्रमकीर्णचित्तम् । / 2 / / त्वां पूजयामि कृतसिद्धिरमाविलासं, नम्रक्षितीश्वर-सुरेश्वर-सद्विलासम् । उत्पन्नकेवलकला-परिभाविलासं, घ्यानाभिधा-नमकरुड्वदनाविलासम् । / 3 / / गम्यातिरेकगुणपाप-तरावगम्या, न व्याप्नुते विषयराजिर-पारनव्या । सेवाभरेण भवतः प्रकटेरसेवा, तृष्णा कुतो भवति तुष्टिमतां च तृष्णा । / 4 / / वदे त्वदीयवृषदेशनसा देव, जीवातुल-क्षितिमनन्त-रमानिवासम् । आत्मीयमानकृतयोजन-विस्तरादयं, जीवातुल-क्षितिमनन्तरमाविलासम् । / 5 / / वासक्षेप : नैर्मल्पशालिन इमेऽप्यजडा अपिंडा, संप्राप्तसद्गुणगणा विपदां निरासाः । त्वद्ज्ञानवज्जिनपते कृतमुक्तिवासा, वासाः पतन्तु भविनां भवदीयदेहे । / 1 / / नभुत्युएइ... धूप माने (2101 212URI) ऊर्ध्वाधोभूमिवासि0 Page #39 -------------------------------------------------------------------------- ________________ 6. कुसुमांजलि छठ्ठी : कुसुमांजलि लईने नमोडर्हत् (राग मालिनी) सुरपतिपरिकॢप्तं त्वत्पुरो विश्वभर्तुः, कलयति परमानन्दक्षणं प्रेक्षणीयम् । न पुनरधिकरागं शान्तचित्ते विधत्ते, कलयति परमानन्दक्षणं प्रेक्षणीयम् । / 1 / / सदयसदयवार्त्ता-नर्तितामर्त्यहर्षा, विजयविजयपूजा - विस्तरे सन्निकर्षा । विहितविहितबोधा देशना ते विशाला, कलय कलयमुच्चै मय्यनत्यार्द्रचित्ते ॥2 ॥ विरचितमहिमानं माहिमानन्दरुपं, प्रतिहतकलिमानं कालिमानं क्षिपन्तम् । जिनपतिमभिवन्दे माभिवन्देतिघातं, सुविशदगुणभारं गौणभारंगसारम् । / 3 / सुभवभृदनुकम्पा निर्विशेषं विशेषं, क्षपितकलुषसंघा- तिप्रतानं प्रतानम् । पदयुगमभिवन्दे ते कुलीनं कुलीनं, उपगतसुरपर्षत्सद्विमानं विमानम् । / 4 / / कीरणकीरणदीप्ति-र्विस्तरागोतिरागो, विधूतविधुतनूजा - क्षान्तिसाम्योऽतिसाम्यः । विनयविनययोग्यः संपरायो परायो, जयति जयतिरोधा - नैकदेहः सुदेहः । / 5 ॥ स्तु विलेपन : श्रितफणिपतिभोगः कॢप्तसर्वांगयोगः, श्लथितसद्दढरोगः श्रेष्ठिनां सोपभोगः । सुरवपुषितरोगः सर्वसंपन्नभोगः स्फुटमृगमदभोगः सोऽस्तु सिद्धोपयोगः । / नमुत्थुए ... धूप बर्धने (राग स्त्रग्धरा ) ऊर्ध्वाधोभूमिवासि0 उप Page #40 -------------------------------------------------------------------------- ________________ 7. कुसुमांजलि सातमी : कुसुमांजलि लईने नमोडर्हत् (राग भुजंगप्रयात) यशश्चारशुभीकृतानेकलोकः, सुसिद्धान्तसंतर्पितच्छेकलोकः । महातत्त्वविज्ञायिसंवित्कलोकः प्रतिक्षिप्तकर्मारिवैपाकलोकः ॥1॥ विमानाधिनाथस्तुतांघ्रिद्वयश्री- विमानातिरेकाशयः काशकीर्तिः । विमानाप्रकाशैर्महोभिः परीतो, विमानायिकै र्लक्षितो नैव किंचित् ॥ 2 ॥ क्षमासाधनानन्तकल्याणमालः, क्षमासञ्जनानन्तवन्द्यांघ्रियुग्मः । जगद्भावनानन्तविस्तारितेजाः, जगद्व्यापनानन्तपूः सार्थवाहः । / 3 / / वपुः सङ्करं सङ्करं खंडयन्ति, महासंयमं संयमं संतनोति । कलालालसं लालसं तेजसे तं, सदा भावनं भावनं स्थापयामि ॥4 ॥ विशालं परं संयमस्थं विशालं, विशेषं सुविस्तीर्णलक्ष्मीविशेषम् । नयानन्दरुपं-स्वभक्तान्नयानं, जिनेशं स्तुतं स्तौमि देवं जिनेशम् । / 5 / / कालागरू विलेपन : देवादेवाद्यभीष्टः परमपरमहा - नन्ददाताददाता । कालः कालप्रमाथी विशरविशरणः सङ्गत श्रीगतश्रीः । जीवाजीवाभिमर्शः कलिलकलिलता-खंडनार्होडनाहों, द्रोणाद्रोणास्यलेपः कलयति-लयतिग्मापवर्गं पगर्गम् । नमुत्थुए ... धूप बने (राग स्त्रग्धरा ) ऊर्ध्वाधोभूमिवासि0 36 Page #41 -------------------------------------------------------------------------- ________________ 8. कुसुमांजलि आठमी : कुसुमांजलि लईने नमोडर्हत् (राग वंशस्थ) विधूतकर्मारिबलः सनातनो, विद्यूतहारावलितुल्यकीर्तिभाक् । प्रयोगमुक्तातिशयोर्जितस्थितिः, प्रयोगशाली जिननायकः श्रिये । / 1 / / सुपुण्यसंदानितकेशवप्रियः, सदैव संदानितपोविधानकः । सुविस्तृताशोभनवृत्तिरेन्द्रक-स्तिरस्कृताशोभनपापतापनः । / 2 / / स्थिता ततिः पुण्यभृतां क्षमालया, पुरोपि यस्य प्रथिताक्षमालया । तमेव देवं प्रणमामि सादरं, पुरोपचीर्णेन महेन सादरम् । / 3 / / / कलापमुक्तव्रतसंग्रहक्षमः, कलापदेवासुरवन्दितक्रमः । कलापवादेन विवर्जितो जिनः, कलापमानं वितनोतु देहिषु । / 4 / / निदेशसंभावितसर्वविष्टपः, सदाप्यदं भावितदस्युसंहतिः । पुराजनुर्भावि-तपोमहोदयः, सनामसंभावित-सर्वविष्टपः । / 5 / / पुष्पा aqdel :विभूषणोऽप्यद्भुतकान्तविक्रमः, सुरुपशाली स्तुतभीरुविक्रमः । जिनेश्वरो भात्यनधो रविभ्रमः, प्रमाथकारी महसातिविभ्रमः ॥1॥ नमुत्युप... धूप लर्धने (2 / 2 ॥ 22) ऊर्ध्वाधोभूमिवासि0 39 Page #42 -------------------------------------------------------------------------- ________________ 30 6. सुभालि नवमी : दुसुभालि ने नमोऽहत् (2रा छन्द्रवंशा - FCCII) प्रासङ्गताप्तं जिननाथचेष्टितं, prAsaGgamatyadbhutamokSavama'ni / प्रासङ्गत्तां त्यक्तभवाश्रयाशये, प्रासङ्गवीराद्यभिदे नमांसि ते । / 1 / / कल्याणकल्याणक-पञ्चकस्तुतः, संभार-संभारमणीयविग्रहः । सन्तान-सन्तानवसंश्रितस्थितिः, कन्दर्प-कन्दर्प-भराज्जयेज्जिनः । / 2 / / विश्वान्धकारैककरापवारणः, क्रोधेभविस्फोट-करापवारणः । सिद्धान्तविस्तार-करापवारणः, श्रीवीतरागोऽस्तु करापवारणः । / 3 / / संभिन्नसंभिन्न-नयप्रमापणः, सिद्धान्तसिद्धान्त-नयप्रमापणः । देवाधिदेवाधि-नयप्रमाणपणः, संजातसंजात-नयप्रमापणः । / 4 / / कालापयानं कलयत्कलानिधिः, कालापरश्लोक-चिताखिलक्षितिः । कालापवादोज्झित-सिद्धिसंगतः, कालापकारी भगवान् श्रियेऽस्तु नः । / 5 / / पाणीनो कळश लईने पीठप्रक्षालन : प्रकृतिभासुरभासुरसेवितो, धृतसुराचलराचलसंस्थितिः । स्नपनपेषणपेषणयोग्यता, वहतु संप्रति संप्रतिविष्टरः । / 1 / / नमुत्युयै... धूप सईने (217| PURI) ऊर्ध्वाधोभूमिवासि0 Page #43 -------------------------------------------------------------------------- ________________ 10. कुसुमांजलि दसमी : कुसुमांजलि लईने नमोडर्हत् (राग द्रुतविलम्बित0) निहितसत्तमसत्तमसंश्रयं, ननु निरावरणं वरणं श्रियाम् । धृतमहः करणं करणं धृते-र्नमत लोकगुरुं कगुरुं सदा । / 1 / / सदभिनन्दन-नन्दनशेष्यको, जयति जीवन - जीवनशैत्यभाक् । उदितकंदल-कंदलखंडन:, प्रथितभारत-भारतदेशनः । / 2 / / वृषविधापन-कार्यपरंपरा, सुसदनं सदनं चपलं भुवि । अतिवसौ स्वकुले परमे पदे, दकमलं कमलं कमलं भुवि । / 3 / / तव जिनेन्द्र विभाति सरस्वती, प्रवरपारमिता प्रतिभासिनी । न यदुपांतगताऽवति बुद्धगी:, प्रवरपारमिता प्रतिभासिनी । / 4 / / सदनुकम्पन - कम्पनवर्जित, द्रुतविकारण- कारण सौहृद । जय कृपावनपावन तीर्थकृत्, विमलमानस - मानसद्दशः ॥5॥ अंगलुंछण करवुं न हिमलभरो विश्वस्वामिंस्त्वदीयतनौ क्वचिद्, विदितमिति च प्राज्ञैः पूर्वैरथाप्यधुनाभवैः । स्नपनसलिलं स्पृष्टं सद्भिर्महामलमान्तरं नयति निधनं मार्ज्यं बिम्बं वृथा तव देव हि । / नमुत्थुए ... धूप बने ऊर्ध्वाधोभूमिवासि0 3G Page #44 -------------------------------------------------------------------------- ________________ 40 11. कुसुमांजलि अग्यारमी: कुसुमांजलि लईने नमोडर्हत् (राग रथोद्धता ) संवरः प्रतिनियुक्तसंवरो, विग्रहः प्रकमनीयविग्रहः । संयतः सकलुषैरसंयतः, पङ्कहद्दिशतु शांतिपङ्कहृत् । / 1 / / जंभजित् प्रणतसूरजंभजित्, सङ्गतः शिवपदं सुसङ्गतः । जीवनः सपदि सर्वजीवनो, निर्वृत्ति-भविकदत्तनिवृत्तिः । / 2 / / निर्जरप्रतिनुतश्च निर्जरः, पावन श्रितमहात्रपावनः । नायको जितदयाविनायको, हंसगः सविनयोरुहंसगः । / 3 / / धारितप्रवरसत्कृपाशयः, पाशयष्टिधरदेवसंस्तुतः । संस्तुतो दमवतां सनातनो नातनः कुगतिमंगभृन्मुधा । / 4 / / ल भकारिपरिमुक्तभूषणो, भूषणो विगतसर्वपातकः । पतकः कुमनसां महाबलो, हावलोपकरणो जिनः श्रिये । / 5 / / दुख सईने : कार्य कारणमीश सर्वभुवने, युक्तं दरीद्दश्यते । त्वत्पूजाविषये द्वयं तदपि न प्राप्नोति योगं क्व्चित्। यस्मात्पुष्पममीभिरर्चकजनै, स्त्वन्मस्तके स्थाप्यते, तेषामेव पुनर्भवी शिवपदे स्फीतं फलं प्राप्नुयात्॥ नमुत्युपत... धूप सईने (2101 अध2) ऊर्ध्वाधोभूमिवासि0 Page #45 -------------------------------------------------------------------------- ________________ 12. कुसुमांजलि बारमी कुसुमांजलि लईने नमोडर्हत् (राग उपजाति0) महामनो-जन्मि-निषेव्यमाणो, नन्याययुक्तोत्थिव एव मर्त्यैः । महामनोजन्मि-निकृन्तनश्च, नन्याययुग्रक्षिततीर्थनाथः ॥1॥ कामानुयाता निधनं विमुंचन्, प्रियानुलापावरणं विहाय । गतो विशेषान्निधनं पदं यः, स दुष्टकर्मावरणं भिनत्तु ॥2॥ मृदुत्वसंत्यक्त-महाभिमानो, भक्तिप्रणम्रो रुसहस्रनेत्रः । अंभोजसंत्यक्त-महाभिमानः, कृतार्थतात्म-स्मृतिघस्रनेत्रः ॥3॥ समस्तसंभावनया वियुक्त प्रतापसंभावनयाभिनन्दन् । अलालसंभावनया न कांक्षी, वरिष्ठसंभावनया न कांक्षी ॥4 | समस्तविज्ञानगुणावगन्ता, गुणावगन्ता परमाभिरामः । रामाभिरामः कुशलाविसर्पः, शिलाविसर्पो जयताज्जिनेन्द्रः । / 5 / / इजनो थाज सर्धने : रम्यैरनन्तगुणषड्रसशोभमानैः, सद्वर्णवर्णिततमैरमृतोपमेयैः । स्वाङ्गैरवाद्यफलविस्तरणै र्जिनार्चा-, मर्चामि वर्चसि परैः कृतनित्यचर्चः । / नमुत्थुए ... धूप बर्धने (राग स्त्रग्धरा ) ऊर्ध्वाधोभूमिवासि0 41 Page #46 -------------------------------------------------------------------------- ________________ 13. कुसुमांजलि तेरमी: कुसुमांजलि लईने नमोडहंत (राग सधिवर्षिणी ) करवालपातरहितां जयश्रियं, करवालपातरहितां जयश्रियम् । विनयन्नयापदसुचारिसंयमो, विनयन्नयापदसुचारिसंयमः । / 1 / / इनमन्धतामसहरं सदासुखं, प्रणमामि कामितफलप्रदायकम् । इनमन्धतामसहरं सदासुखं, विजये च तेजसि परिष्ठितं चिरम् । / 2 / / निजभावचौरदमनं दयानिधिं, दमनं च सर्वमुनिमंडलीवृतम् । मुनिमंजसा भवसत्पयोनिधौ, विलसत्क-वीर्यसहितं नमामि तम् । / 3 / / बहुलक्षणौघकमनीयविग्रहः क्षणमात्र-भिन्नकमनीयविग्रहः । कमनीयविग्रहपदावतारणो, भवभुक्तमुक्तकुपदावतारणः । / 4 / / सुरनाथमानहरसंपदजितः, क्षतराजमानहरहासकीर्तिभाक् । विगतोपमानहरणोद्धृताशयो, विगताभिमानहरवध्यशातनः । / 5 / / aga3 धूप बने : धाराधाराभिमुक्तो-द्रसबलसबले क्षोदकाम्यादकाम्या, भिक्षाभिक्षाविचार-स्वजनितजनित-प्रातिमानोऽतिमानः । प्राणप्राणप्रमोद-प्रणयननयनं घातहंघातहन्ता, श्रीदः श्रीदप्रणोति स्वभवनभवनः काकतुंडाकतुंडाः । / नमुत्यु... धूप ने (2017) ऊर्ध्वाधोभूमिवासि0 Page #47 -------------------------------------------------------------------------- ________________ 14. कुसुमांजलि चौदमी: कुसुमांजलि लईने नमोडहंत (राग जगतिजाति ) ज्ञानकेलिकलितं गुणनिलयं, विश्वसाररचितं गुणनिलयम् । कामदाहदहनं परममृतं, स्वर्गमोक्षसुखदं परममृतम् । / 1 / / स्वावबोधरचनापरमहितं, विश्वजन्तुनिकरे परमहितम् । रागसङ्गिमनसां परमहितं, दुष्टचित्तसुमुचां परमहितम् । / 2 / / भव्यभाव-जनताप-विहननं, भव्यभाव-जनताप-विहननम् । जीव जीव भवसारविनयनं, जीव जीव भवसारविनयनम् । / 3 / / कालपाश-परिघात-बहुलं, कालपाश-कृतहार-विहरणम् । नीलकंठ-सखिसन्निभनादं, नीलकंठहसितोत्तमशयनम् । / 4 / / न्यायबन्धुरविचारविलसनं, लोकबन्धुरविचारसुमहसम् । शीलसारसन-वीरतनुधर, सर्वसारसन-वीरमुपनये । / 5 / / पास युद् धूप बने : विनयविनयवाक्य-स्फारयुक्तोरयुक्तः, पुरुषपुरुषकाराद् भावनीयोवनीयः । जयतु जयतुषारो दीप्रमादे प्रमादे, सपदि सपदि भक्ता वासधूपः सधूपः । / नमुत्यु... धूप माने (2 / | धरई) ऊर्ध्वाधोभूमिवासि0 43 Page #48 -------------------------------------------------------------------------- ________________ 15. कुसुमांजलि पंदरमी: कुसुमांजलि लईने नमोडर्हत् (राग स्वागतावृत्तानि.) आततायिनिकरं परिनिघ्न, नाततायिचरितः परमेष्ठी । एकपादरचनासुकृताशी-, रेकपाददयिताकगनीयः ॥1॥ वर्षदानकरभाजितलक्ष्मी, श्चारुभीरुकरिभाजितवित्तः । मुक्तशुभ्रव्रतलालसहारो, ध्वस्तभूरितरलालसकृत्यः । / 2 / / युक्तसत्यबहुमानवदान्यः, कल्पितद्रविणमानवदान्यः । देशनारचितसाधुविचारो, मुक्तताविजितसाधुविचारः ॥3॥ / उक्तसंशयहरोरुकृतान्त-स्तान्तसेवकपलायकृतान्तः पावनीकृतवरिष्ठकृतान्त-स्तां तथा गिरमवेत्य कृतान्तः । / 4 / / यच्छतु श्रियमनर्गलदानो, दानवस्त्रिदशपुण्यनिदानः । दानवार्थकरिविभ्रमयानो, यानवर्जितपदोतियानः ॥ 5 ॥ 4 पूभ : अमृतविहितपोषं शैशवं यस्य पूर्वा-दमृतपथनिदेशाद् दुर्घरा कीर्तिरासीत् । अमृतरचितभिक्षा यस्य वृत्तिव्रतादो - रमृतममृतसंस्थस्यार्चनायास्तु तस्य । / नमुत्थुए ... धूप बर्धने (राग स्त्रग्धरा ) ऊर्ध्वाधोभूमिवासि0 44 Page #49 -------------------------------------------------------------------------- ________________ 16. कुसुमांजलि सोळमीः कुसुमांजलि लईने नमोडर्हत् (राग महर्षिणी) विश्वेशः क्षितिलसमानमानमानः, प्रोद्याति मरुदुपहारहारहारः । संत्यक्तप्रवर-वितानतानतानः, सामस्त्याद्विगतगानगानगानः । / 1 / / विस्फूर्जन्मथितविकासलासलासः, संक्षेपक्षपितविकारकारकारः । सेवार्थव्रजित-विकालकालकाल- श्चारित्रक्षरित-निदानदानदानः । / 2 / / पूजायां प्रभवदपुण्यपुण्यपुण्य-स्तीर्थार्थं विलसदगण्यगण्यगण्यः । सध्यानैः स्फुरदवलोकलोकलोको, दीक्षायां हतभावजालजालजालः । / 3 / / स्मृत्यैव क्षतकरवीरवीरवीरः, पादान्तप्रतिनतराजराजराजः । सद्विद्याजितशतपत्रपत्रपत्रः, पार्श्वस्थप्रवरविमानमानमानः । / 4 / / नेत्रश्रीजितजलवाहवाहवाहो, योगित्वामृतधनशीतशीतशीतः । वैराग्यादधृतसुवालवालवालो, नामार्थोत्थितमुदधीरधीरधीरः । / 5 / / मक्षत पूं : क्षण-नत-ताउन-मर्दनलक्षणं, किमपि कष्टमवाप्य तितिक्षितम् । त्रिभुवन-स्तुतियोग्ययदक्षतै-स्तव तनुष्व जने फलितं हि तत् । / 1 / / नमुत्युएइ... धूप बने (2॥ HURI) ऊर्ध्वाधोभूमिवासि0 Page #50 -------------------------------------------------------------------------- ________________ 17.कुसुमांजलि सत्तरमी: कुसुमांजलि लईने नमोडर्हत् (राग मत्तमयुर0) तारं तारंगमलनैः स्यादवतारं सारं सारंगेक्षणनार्यक्षतसारम् । कामं कामं घातितवन्तं कृतकामं, वामं वामं द्रुतमुज्झितगतवामम् । / 1 / / देहं देहं त्यक्त्वा नम्रोरुविदेहं भावं भावं मुक्त्वा वेगं द्रुतभावम् । नारं नारं शुद्धभवन्तं भुवनारं, मारं मारं विश्वजयं तं सुकुमारम् । / 2 / / देवं देवं पादतलालन्नरदेवं, नाथं नाथं चान्तिकदीप्यच्छुरनाथम् । पाकं पाकं संयमयन्तं कृतपाकं, वृद्धं वृद्धं कुड्मलयन्तं सुरवृद्धम् । / 3 / / कारं कारं भाविरसानामुपकारं, काम्यं काम्यं भाविरसानामतिकाम्यम् । जीवं जीवं भाविरसानामुपजीवं, वन्दे वन्दे भाविरसानामभिवन्दे । / 4 / / सर्वैः कार्यैः सङ्कुलरत्नं कुलरत्नं, शुद्वस्फूर्त्या भाविवितानं विवितानम् वन्दे जातत्राससमाधिं ससमाधिं, तीर्थाधीशं सङ्गतसङ्गं गतसङ्गम् । / 5 / / पंयाग स्पर्श : स्वामिन् जायेताखिललोकोऽभयरक्षो, नामोच्चारात्तीर्थकराणामनघानाम् । यत्तबिम्बे रक्षणकर्म व्यवसेयं, तत्र प्रायः श्लाघ्यतमः स्याद् व्यवहारः ॥1॥ बिम्बे ह्रां ह्रीं हु हौ ह्रः रूपैः पञ्चशून्यैः पञ्चांग (ललाट-नयन-हृदय-सर्वांग- पीठ) रक्षा गुरुभिः कार्या । नमुत्थुए ... धूप बने (राग स्त्रग्धरा ) ऊर्ध्वाधोभूमिवासि0 46 Page #51 -------------------------------------------------------------------------- ________________ 18. कुसुमांजलि अढारमी: कुसुमांजलि लईने नमोडर्हत् (राग चन्द्राननट) द्धनीतासुगं द्धनीतासुगं, सानुकम्पाकरं सानुकम्पाकरम् । मुक्तसद्धाश्रयं मुक्तसद्धाश्रयं, प्रीतिनिर्यातनं प्रीतिनिर्यातनम् । / 1 / / सर्वदा वक्षणं पारमार्थे रतं, सर्वदा वक्षणं पारमार्थे रतम् । निर्जराराधनं संवराभासनं, संवराभासनं निर्जराराधनम् । / 2 / / तैजसं सङ्गतं सङ्गतं तैजसं, दैवतं बन्धुरं बन्धुरं दैवतम् । सत्तमं चागमाच्चागमात्सत्तमं साहसे कारणं कारणं साहसे । / 3 / / विश्वसाधारणं विश्वसाधारणं वीतसंवाहनं वीतसंवाहनम् । मृक्तिचंद्रार्जनं मुक्तिचंद्रार्जनं सारसंवाहनं सारसंवाहनम् । / 4 / / कामलाभासह पापरक्षाकरं, पापरक्षाकरं कामलाभासहम् । बाणचिद्वर्धनं पूरकार्याधर, पूरकार्याधर बाणचिद्वर्धनम् । / 5 / / ni37328 : संसारसंसारसुतारणाय, सन्तानसन्तानकतारणाय, (प्रतिभालने साई 2ऐ देवाय देवायतितारणाय, नामोऽस्तु नामोस्तुतितारणाय । / नमुत्थुष्य... धूप लईने (2101 2122) ऊर्ध्वाधोभूमिवासि0 47 Page #52 -------------------------------------------------------------------------- ________________ 48 19. कुसुमांजलि ओगणीसमी : कुसुमांजलि लईने नमोडहं (राग प्रमाणिका) सदात, दयाकरं दयाकरं सदातनुम् । विभावरं विसङ्गरं विसङ्गरं विभावरम् । / 1 / / निरञ्जनं निरञ्जनं कुपोषणं कुपोषणम् । सुराजितं सुराजितं धराधरं धराधरम् । / 2 / / जनं विहाय रञ्जनं कुलं वितन्य सड्डुलम् । भवं विजित्य सद्भवं जयं प्रतोष्य वै जयम् । / 3 / / धनं शिवं शिवं घनं चिरंतनं तनं चिरम् । कलावृतं वृतं कला भुवः समं समं भुवः । / 4 / / नमामि तं जिनेश्वरं सदाविहारिशासनम् । सुराधिनाथमानसे सदाविहारिशासनम् । / 5 / / पुष्पमाला : प्रकटमानवमानवमंडलं, प्रगुणमानवमानवसडलम् । नमणिमानवमानवरं चिरं, जयति मानवमानवकौसुमम् । / 1 / / namutyu.i... धूप लधन (2 / / 21URI) ऊर्ध्वाधोभूमिवासि0 20. कुसुमांजलि वीसमी : कुसुमांजलि लईने नमोडर्हत् (राग जगति ) वहुशोकहरं बहुशोकहरं कलिकालमुदं कलिकालमुदम् । हरिविक्रमणं हरिविक्रमणं स कलाभिमतं सकलाभिमतम् । / 1 / / Page #53 -------------------------------------------------------------------------- ________________ कमलाक्षमलं विनयायतनं, विनयायतनं कमलाक्षमलम् । परमातिशयं वसुसंवलभं वसुसंवलभं परमातिशयम् ॥2॥ अतिपाटवपाटवलं जयिनं, हतदानवदानवसुं सगुणम् । उपचारजवार-जनाश्रयणं, प्रतिमानवमानवरिष्टरुचम् । / 3 / / सरमं कृतमुक्तिविलासरमं, भयदं भयमुक्तमिलाभयदम् । परमं व्रजनेत्रमिदं परमं, भगवन्तमये प्रभुताभगवम् । / 4 / / भवभीत-नरप्रमदाशरणं, शरणं कुशलस्य मुनीशरणम् । शरणं प्रणमामि जिनं सदये, सदये हृदि दीप्तमहागमकम् । / 5 / / (जगति0) क्षमायायना : आशातना या किल देवदेव, मया त्ववर्चारचनेऽनुषक्ता । क्षमस्व तं नाथ कुरु प्रसादं, प्रायो नराः स्युः प्रचुरप्रमादाः ॥1॥ नमुत्थुए ... धूप बने (राग स्त्रग्धरा ) ऊर्ध्वाधोभूमिवासि0 48 Page #54 -------------------------------------------------------------------------- ________________ यो 21. कुसुमांजलि एकवीसमी : कुसुमांजलि लईने नमोहत् (राग गीतय0) करकलितपालनीयः कमनीयगुणैकनिधिमहाकरणः । करकलितपालनीयः स जयति जिनपतिरकर्मकृतकरणः । / 1 / / विनयनयगुणनिधानं सदारतावर्जनं विसमवायम् । वन्दे जिनेश्वरमहं सदारतावर्जनं विसमवायम् । / 2 / / जलतापवारणमहं नमामि सुखदं विशालवासचयम् । जलतापवारणमहं नमामि सुखदं विशालवासचयम् । / 3 / / शृंगारसमर्यादं यादःपतिवत् सदाप्यगाधं च । शृंगारसमर्यादं यादःपतिवन्दितं प्रतिप्रणामि । / 4 / / भीमभवार्णवपोतं वन्दे परमेश्वरं सितश्लोकम् । उज्झितकलत्रपोतं वन्दे परमेश्वरं सितश्लोकम् । / 5 / / Es पूल : नीरस्य तर्पहरणं ज्वलनस्य तापं, तार्क्ष्यस्य गारुडमनंगतनोविभूषम् । कुर्मो जिनेश्वर जगत्त्रयदीपरुप, दीपोपदां तव पुरो व्यवहारहेतोः । / नमुत्युए... धूप बने (2॥ PAURI) ऊर्ध्वाधोभूमिवासि0 Page #55 -------------------------------------------------------------------------- ________________ 22. कुसुमांजलि बावीसमी : कुसुमांजलि लईने नमोडहंत (राग खंधाजाति) वनवासं वनवासं, गुणाहारिणहारिवपुषं वपुषम् । / विजयानं विजयानं, प्रभुं प्रभु, नमत नमत बलिनं बलिनम् । / 1 / / सोमकलं सोमकलं par3e हितं par3e हितं पुण्ये पुण्ये । बहिर्मुख बहिर्मुख, महितं महितं, परं परं धीरं धीरम् । / 2 / / स्मृतिदायी स्मृतिदायी, जिनो जिनो, पास्तिकायः कायः । नखरायुध न खरायुध, वन्द्यो वन्यो, यकृद्यकृत्कान्तः कान्तः । / 3 / / शङ्काहत् शवाहृत, कुलाकुला, हारः हारः करणः करणः । विश्वगरुर्विश्वगुरुः, कविराट कविराट. महामहाकामः कामः ॥4॥ कल्याणं कल्याणं, प्रथयन् प्रथयन्, हिते हिते प्रख्यः प्रख्यः । परमेष्ठी परमेष्ठी, लाभो लाभो, वितर वितर सत्त्वं सत्त्वम् । / 5 / / Eel: धीराधीशवगाहः कलिलकलिलताछेदकारीदकारी, प्राणि प्राणिवियोगः सरुचिसरुचिता भासमानः समानः । कल्पाकल्पात्मदर्शः परमपरमताछेददक्षोददक्षो, देवादेवात्महृद्यः स जयति जयतिर्यत्प्रकृष्टः प्रकृष्टः । / जमुत्युयै... धूप माने (2॥ RURI) ऊर्ध्वाधोभूमिवासि0 51 Page #56 -------------------------------------------------------------------------- ________________ पर 23. कुसुमांजलि त्रेवीसमी : कुसुमांजलि लईने नमोडर्वत् (राग पृथ्वी ) अनारतमनारतं सगुणसङ्कलं सडलं, विशालकविशालकं स्मरगजेसमंजे समम् । सुधाकरं सुधाकरं निजगिराजितं राजितं, जिनेश्वरं जिनेश्वरं प्रणिपतामि तं तापितम् । / 1 / / जरामरणबाधनं विलयसाधुतासाधनं, नमामि परमेश्वरं स्तुतिनिषक्तवागीश्वरम् । जरामरणबाधनं विलयसाधुतासाधनं, कुरङ्गनयनालटत् कटुकटाक्षतीव्रव्रतम् । / 2 / / अनन्यशुभदेशना-वशगतोरू-देवासुरं, पुराणपुरुषार्दनप्रचलदक्षभंगिश्रियम् । अशेषमुनिमंडली-प्रणतिरंजिताखंडलं, पुराणपुरुषार्दनप्रचलदक्षभंगिश्रियम् । / 3 / / स्मरामि तव शासनं सुकृतसत्त्वसंरक्षणं, महाकुमतवारणं सुकृतसत्त्वसंरक्षणम् । परिस्फुरदुपासकं मृदुतया महाचेतनं, वीतीर्णजननिर्वृतिं मृदुतया महाचेतनम् । / 4 / / पयोधरविहारणं जिनवरं श्रियां कारणं, पयोधरविहारणं सरलदेहिनां तारणम् । अनंगकपरासनं नमत मंक्षु तीर्थेश्वरं, अनंगकपरासनं विधृतयोग-नित्यस्मृतम् । / 5 / / अधिकृत जिनस्तुति : त्वय्यज्ञाते स्तुतिपदमहो किं त्वयि ज्ञातरुपे, स्तुत्युत्कण्ठा न तदुभयथा त्वत्स्तुतिर्नाथ योग्या । तस्मात्सिद्ध्युवजनविधिना किंचिदाख्यातिभाजो, लोका भक्तिप्रगुणहृदया नापराधास्पदं स्युः । / नमुत्युरै... धूप सईने (2॥ 22) ऊर्ध्वाधोभूमिवासि0 Page #57 -------------------------------------------------------------------------- ________________ 24. 4.कुसुमांजलि चोवीसमी : कुसुमांजलि लईने नमोडर्हत् (राग श्लोक) कुलालतां च पर्याप्तं निर्माणे शुभकर्मणाम् । कुलालतां च पर्याप्तं वन्दे तीर्थपतिं सदा । / 1 / / जयताञ्जगतामीशः कल्पवत्तापमानदः । कल्पवत्तापमानदः निरस्तममतामायः । / 2 / / महायोहमहाशैल पविज्ञानपरायण । परायणपविज्ञान जय पारगतेश्वर ॥ 3 ॥ समाहितपरिवार परिवारसमाहित । नमोऽस्तु ते भवच्छ्रेयो भवच्छ्रेयो नमोऽस्तु ते । / 4 / / वराभिख्य वराभिख्य कृपाकर कृपाकर । निराधार निराधार जयानत जयानत ॥ 5 ॥ शान्तिनाथ भगवाननुं स्तवन : न स्वर्गाप्सरसां स्पृहा समुदयो नो नारकोच्छेदने, नो संसारपरिक्षितौ न च पुनर्निर्वाणनित्यस्थितौ । त्वत्पादद्वितयं नमामि भगवन् किन्त्वेककं प्रार्थये, त्वद्भक्तिर्मम मानसे भवभवे भूयाद्विभो निश्चला । / नमुत्थुए ... धूप बने (राग स्त्रग्धरा ) ऊर्ध्वाधोभूमिवासि0 25. कुसुमांजलि पच्चीसमी : कुसुमांजलि लईने नमोडर्हत् (राग हरिणी0) अधिकविरसः शृङ्गाराङ्गः समाप्तपरिग्रहो, जयति जगतां श्रेयस्कारी तवागमविग्रहः । अधिकविरसः शृङ्गाराङ्गः समाप्तपरिग्रहो, न खलु कुमतयूहे यत्र प्रवर्तितविग्रहः ॥1॥ विषयविषमं हन्तु मंक्षु प्रगाढभवभ्रमं, बहुलबलिनो देवाधीशा नितान्तमुपासते । 43 Page #58 -------------------------------------------------------------------------- ________________ तव वृषवनं यस्मिन् कुंजान् महत्तमयोगिनो, बहुलबलिनो देवाधीशा नितान्तमुपासते । / 2 / / समवसरणं साधुव्याघ्रैर्वृषैरहिभिर्वरं, जयति मधुभित्कॢप्तानेकाविनश्वरनाटकम् । तव निपते कांक्षापूर्ति प्रयच्छतु संकुलं, समवसरणं साधुव्याघ्रैर्वृषैरहिभिर्वरम् ॥3॥ तव चिदुदयो, विश्वस्वामि-नियर्ति विशंकितो, जलधरपदं स्वर्गव्यूहं भुजंगगृहं परम् । जलधरपदं स्वर्गव्यूहं भुजङ्गगृहं परं त्यजति भवता कारुण्याढ्या- क्षिपक्ष्मकटाक्षितः । / 4 / / विशदविशद - प्राज्यप्राज्य- प्रवारणवारण, हरिणहरिण - श्री श्रीद- प्रबोधनबोधन । कमलकमल-व्यापव्याप-द्दरीतिदरीतिदा, गहनगहन श्रेणी श्रेणी - विभाति विभाति च । / 5 / / (हरिणी0) बे हाथ जोडीने ध्यान : जय जय देव देवाधिनाथो लसत्सेवया प्रीणितस्वान्तकान्तप्रभप्रतीघबहुलदाव-निर्वापणे पावनांभोदवृष्टे विनाष्टाखिलाद्यव्रज । मरणभय-हराधिक-ध्यानविस्फूर्जित-ज्ञानद्दष्टिप्रकृष्टेक्षणाशंसन, त्रिभुवनपरिवेषनिःशेषविद्वज्जनश्लाघ्य - कीर्तिस्थितिख्यातिताश प्रभो ॥1॥ (शान्तिनाथभगवतः "OM ह्रीं श्रीं शान्तिनाथाय नमः मंत्रः 108 कृत्वः पठनीयः) नमुत्थुए ... धूप बर्धने (राग स्त्रग्धरा ) ऊर्ध्वाधोभूमिवासि0 सात दीवानी आरती मंगळदीवो : pe4 नं. 14-15 54 Page #59 -------------------------------------------------------------------------- ________________ बीजा दिवसे सवारे करवानो विधिः अथ सप्तपद-पूनम II 1. पच्चपरमेष्ठि 2. दश दिकपाल 3. बार राशी 4. अठ्ठावीस नक्षत्र 5. नवग्रह क्षेत्रपाल द. सोळ विद्यादेवी 7. गणेशादि प्रथम स्नात्रपूजा करी पेज नं. 5 थी 13 सुधीनी जिनार्चन विधि करवी. आ पूजन हवन साथे करवानुं होय छे, हवनकुंड काची ईंटो द्वारा माटीथी बनाववो, त्रण स्टेप वाळो, त्रिकोण, 27 X 27 नो 18 उंचाईवाळो बनाववो. आगळना भागे पान आकारनी जीभ बनाववी. एक एक पूजन वखते आहुति मंत्र बोलाय त्यारे बताववामां आवे ते द्रव्यनी आहुति आपवी. हवनमां फकत पुरूषोए ज बेसवुं. ओछामां ओछा 4 थी 5 पुरूषोए बेसवुं. हवनकुंडने मींढळ बांधवुं त्रणेय खूणे पान सोपारी श्रीफळ मूकवां. कंकुना साथीया करवा. अंदर छाणां, लाकडां, कपूर वगेरे गोठववुं. मंत्र बोली अग्नि प्रगटाववो. दरेक आहुति वखते कोडीयामां दूध पाकनी आहुति आपवी. हवन प्रगटाववानो विधि. अग्निस्थापनमन्त्र :- OM रं रां री रु रौं र: नमो अग्नये, नमो बहभानवे, नमो अनन्ततेजसे, नमो अनन्तवीर्याय, नमो अनन्तगुणाय, नमो हिरण्यतेजसे, नमो छागवाहनाय, नमो हव्याशनाय, अत्र स्प्के आइ आइ अवर जवर निझ तिरू राणा ॥ अग्नि प्रगटावी नीचेना मंत्रथी वासक्षेप करवो. 55 Page #60 -------------------------------------------------------------------------- ________________ 56 "OM अर्ह OM अग्ने प्रसन्नः सावधानो भव, तवायमवसरः, तदाकारयेन्द्रं यमं नैतिं वरुणं वायु कुबेरमीशानं नागान् ब्रह्माणं लोकपालान्, ग्रहांश्च सूर्यशशि-कुजसौम्य-बृहस्पति-कवि-शनि-राहूकेतून-सुरांश्चासुर-नाग-सुपर्ण-विद्युदग्नि-द्वीपोदधि-दिक्कुमारान् भवनपतीन्, पिशाच-भूत-यक्षराक्षस-किन्नर-किंपुरुष-महोरग-गन्धर्वान् व्यन्तरान्, चन्द्रार्क-ग्रह-नक्षत्र-तारकान् ज्योतिष्कान्, सौधर्मेशान श्रीवत्साखंडल-पद्मोत्तर-ब्रह्मोत्तर-सनत्कुमार-माहेन्द्र-ब्रह्म-लान्तक-शुक्र-सहस्रारानतप्राणता-रणाच्युत-ग्रैवेयका-नुत्तरभवान्, वैमनिकान् इन्द्रसामानिकान् पार्षद्य-त्रायस्त्रिंशल्लोकपालानीक-प्रकीर्णक-लोकान्तिका-भियोगिक-भेदभिन्नांश्चतुर्णिकायानपि सभार्यान् सायुधबलवाहनान् स्वस्वोपलक्षितचिह्नान, अप्सरसश्च परिगृहीतापरिगृहीत- भेदभिन्नाः ससखीकाः सदासीकाःसाभरणा रुचकवासिनी र्दिकुमारिकाश्च सर्वाः, समुद्र-नदी-गिर्याकर-वनदेवता-स्तदेतान् सर्वांश्च, इदम् अर्घ्य पाद्यमाचमनीयं बलिं चरुं हुतं न्यस्तं ग्राहय 2, स्वयं गृहाण 2 स्वाहा अह~ AUM। अथ पूजनम् दरेक पूजन वखते पाटला उपर कुसुमांजलि कर्या बाद आहवान, अर्पण अने सन्निधान मुद्रा कर्या बाद चंदनादि पूजा करवी अने आहूति मंत्र द्वारा हवनकुंडमां आहूति आपवी. अने कोडीयामां दूध पाकनी आहुति आपवी. Page #61 -------------------------------------------------------------------------- ________________ 1. प्रथम पच्चपरमेष्ठि पीठ : कुसुमांजली लईने अर्हन्त ईशाः सकलाच सिद्धा, आचार्यवर्या अपि पाठकेन्द्राः । मुनीश्वराः सर्वसमहितानि, कुर्वन्तु रत्नत्रययुक्तिभाजः । / 1 / / पाटलाने कुसुमांजलीथी वधावीने प्रक्षाल करी. अंगलुंछण करवुं. अरिहंत पद पूजन. विश्वाग्रस्थितिशालिनः समुदयाः संयुक्तसन्मानसा,-नानारुपविचित्रचित्ररचिताः sNtraasitaaNtrdvissH| सर्वाध्वप्रतिभासनैककुशलाः सर्वे नंताः सर्वदा, श्रीमत्तीर्थकरा भवन्तु भविनां व्यामोहविच्छित्तये । / OM नमो भगवद्भ्योऽर्हद्भ्यः सुरासुरनरपूजितेभ्य-स्त्रिलोकनायकेभ्यो'-ष्टकर्मनिर्मुक्तेभ्योऽष्टादशदोषरहितेभ्यः चतुस्त्रिंशदतिशययुक्तेभ्यः पञ्चत्रिंशद्वचनगुणसहितेभ्यो भवगन्तोऽर्हन्तः सर्वविदः सर्वगा इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु स्वाहा, इदमयं पाद्यं बलिं चरुं गृह्णन्तु गृह्णन्तु सन्निहिता भवन्तु भवन्तु स्वाहा, जलं, गन्धं, पुष्पं, अक्षतान्, फलानि, मुद्रां, धूपं, दीपं, नैवेद्यं, सर्वोपचारान् गृहणन्तु गृहणन्तु स्वाहा । शान्तिं, तुष्टिं, पुष्टिं, ऋद्धि, वृद्धिं,सर्वसमीहितं कुर्वन्तु कुर्वन्तु स्वाहा II होममंत्र OM रां अर्हन्तः संतर्पिताः सन्तु स्वाहा ॥1॥ दरेकमां आ मंत्र होममंत्र जाणवो. 2. सिध्ध paE पूरन : यदीर्घकालसुनिकाचितबंधद्ध-मष्टात्मकं विषमचारमभेद्यकर्म । तत्संनिहत्य परमं पदमापि यैस्ते, सिद्धा दिशन्तु महतीमिह कार्यसिद्धिम् । / 57 Page #62 -------------------------------------------------------------------------- ________________ 58 OM नमः सिद्धेभ्योऽशरीरेभ्यो, व्यपगतकर्मबन्धनेभ्यश्चिदानन्दमयेभ्योऽनन्तवीर्येभ्यो भगवन्तः सिद्धा इह शान्तिकपूजामहोत्सवे शेषं पूर्ववत् । OM रां सिद्धाः संतर्पिताः सन्तु स्वाहा । / 2 / / 3. मायार्थ paE पूरन : विश्वस्मिन्नपि विष्टपे दिनकरीभूतं महातेजसा, यै रहद्भिरितेषु तेषु नियतं मोहान्धकारं जगत् । जातं तत्र च दीपतामविकलां प्रापुः प्रकाशोद्गमा,-दाचार्याः प्रथयन्तु ते त्नुभृतामात्म्प्र्बोधोद्य्म्॥ OMnama आचायेभ्यो विश्वप्रकाशकेभ्यो द्वादशांग-गणिपिटकधारिभ्यः पञ्जाचाररतेभ्यो भगवन्त आचाया इह शान्तिकपूजामहोत्सवे शेषं पूर्ववत् । OM रां आचार्याः संतर्पिताः सन्तु स्वाहा । / 3 / / 4. BAdhyAya paE पूरन : पाषाणतुभ्योऽपि नरो यदीय-प्रसादलेशाल्लभते सपर्याम् । - जगद्वितः पाठकसंचयः स, कल्याणमालां वितनोत्वभीक्ष्णम् । / OMnama उपाध्यायेभ्यो निरंतरद्वादशांगपठनपाठनरतेभ्यः सर्वजन्तुहितेभ्यो भगवन्त उपाध्याया इहशान्तिकपूजामहोत्सवे शेषं पूर्ववत् । / OM रां उपाध्यायाः संतर्पिताः सन्तु स्वाहा । / 4 / / 5. साधु 56 पूरन: संसारनीरधिमवेत्य दुरन्तमेव, यैः संयमाख्यवहनं प्रतिपन्नमाशु । ते साधकाः शिवपदस्य जिनाभिषेके, साधुव्रजा विरचयन्तु म्हाप्र्बोध्म्॥ OM नमः सर्वसाधुभ्यो मोक्षमार्गसाधकेभ्यः शान्तेभ्योऽष्टादशसहस्रशीलांगधारिभ्यः पञ्चमहाव्रतनिष्ठितेभ्यः परमहितेभ्यो भगवन्तः साधवः इह शान्तिकपूजामहोत्सवे शेषं पूर्ववत् । OM रां साधवः संतर्पिताः सन्तु स्वाहा । / 5 / / Page #63 -------------------------------------------------------------------------- ________________ परिपिडित : OM नमः सर्वतीर्थकरेभ्यः सर्वगतेभ्यः सर्वदर्शिभ्यः सर्वहितेभ्यः सर्वदेभ्यः OM नमो भगवद्भ्यः सिद्धेभ्यो भगवद्भ्य आचार्येभ्यो भगवद्भ्य उपाध्यायेभ्यो भगवद्भ्यः साधुभ्यो भगवन्तः पञ्चपरमेष्ठिनः इह शान्तिकपूजा-महोत्सवे सातिशयाः सप्रातिहार्याः सवचनगुणाः सज्ञानाः ससंघाः सदेवसासुरनराः प्रसीदन्तु, प्रसीदन्तु इदमयं पाद्यं, गन्धं, पुष्प, धूप, दीपं, अक्षतान्, नैवेद्यं, सर्वोपचारान् गृहणन्तु, गृहणन्तु, शान्तिं, तुष्टिं, पुष्टिं, ऋद्धिं, वृद्धि , सर्वसमीहितं कुर्वन्तु कुर्वन्तु स्वाहा । / 2. द्वितिय दश दिकपाल पीठ : कुसुमांजली लईने दिक्पालाः सकला अपि प्रतिदिशं खं स्वं बलं वाहनं, शस्त्रं हस्तगतं विधाय भगवत्स्नात्रे जगदुर्लभे । आनन्दोल्बणमानसा बहुगुणं पूजोपचारोच्चयं, सन्ध्याय प्रगुणं भवन्तु पुरतो देवस्य लब्धासनाः । / पाटलाने कुसुमांजलीथी वधावीने प्रक्षाल करी. अंगलुंछण करवुं. ईन्द्र पूजन, सम्यक्त्वस्थिरचित्तचित्रितककुप्कोटीरकोटीपटत्, सङ्घस्योत्कटराजपट्टपटुतासौभाग्यभाग्याधिकः । दुर्लक्षप्रतिपक्षकक्षदहनज्वालावलीसंनिभो, भास्वद्भाल निभालयेन्द्र भगवत्स्नात्राभिषेकोत्सवम् । / OM वषट् नमः श्रीइन्द्राय तप्तकांचनवर्णाय पीताम्बराय ऐरावणवाहनाय वज्रहस्ताय द्वात्रिंशल्लक्षविमानाधिपतये अनन्तकोटिसुरसुरांगनासेवितचरणाय सप्तानीकेश्वराय पूर्वदिगधीशाय पल Page #64 -------------------------------------------------------------------------- ________________ 60 श्रीइन्द्र सायुध सवाहन सपरिच्छद इह शान्तिक-पूजामहोत्सवे आगच्छ आगच्छ, इदमयं पाद्यं बलिं चलं गृहाण गृहाण, सन्निहितो भव भव स्वाहा, जलं, गन्धं, पुष्पं, अक्षतान्, फलानि, मुद्रां, धूपं, दीपं, नैवेद्यं, सर्वोपचारान् गृहाण गृहाण, शान्तिं, तुष्टिं, पुष्टिं, ऋद्धि, वृद्धिं कुरु कुरु सर्वसमीहितानि देहि देहि स्वाहा । OM रां इन्द्रः संतर्पितोऽस्तु स्वाहा |.1 / / अग्निं प्रतिनीलाभाच्छादलीलाललितविलुलितालंकृतालंभविष्णु-स्फूर्जद्रोचिष्णुरोचिर्निचयचतुरतावंचितोदंचिदेहः । नव्यांभोदप्रमोदप्रमुदितसमदाकर्णविद्वेषिधूम-ध्वान्तध्वंसिध्वजश्रीरधिकतरधियं हव्यवाहो धिनोतु । / OM नमः श्री अग्नये सर्वदेवमुखाय प्रभूततेजोमयाय आग्नेयदिगधीश्वराय कपिलवर्णाय छागवाहनाय नीलाम्बराय धनुर्बाणहस्ताय श्रीअग्ने सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् । / 2 / / OM रां अग्निः संतर्पितोऽस्तु स्वाहा । / 2 / / यमं प्रतिदैत्यालीमुंडखंडीकरणसुडमरोइंडशुंडप्रचंड- दोर्दडाडंबरेण प्रतिहरदनुगं भापपन् विघ्नजातम् । कालिन्दीनीलमीलत्सलिलविलुनितालंकृतोद्यल्लुलाय-न्यस्ताघ्रिर्धर्मराजो जिनवरभवने धर्मबुद्धि ददातु । / OM घं घं घं नमो यमाय धर्मराजाय दक्षिणदिगधीशाय समवर्तिने धर्माधर्मविचारकरणाय कृष्णवर्णाय चर्मावरणाय महिषवाहनाय दंडहस्ताय श्रीयम सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् । / 3 / / OM रां यमः संतर्पितोऽस्तु स्वाहा ॥3॥ नितिं प्रति Page #65 -------------------------------------------------------------------------- ________________ प्रेतान्तप्रोतगंडप्रतिकडितलडन्मंडितामुंडधारी, दुर्वारीभूतवीर्याध्यवसितलसितापायनिर्घातनार्थी । कार्यामर्शप्रदीप्यत्कुणपकृतबदो नैरृतेप्तिपार्श्व-स्तीर्थेशस्नात्रकाले रचयतु निरृतिर्दुष्टसंघातघातम् । / OM hs k l हीं नमः ह्रीं श्रीं निरृतये नैऋतदिगधीशाय धूम्रवर्णाय व्याघ्रचर्मावृताय मुद्गरहस्ताय प्रेतवाहनाय श्रीनिते सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् । / 4 / / OM रां निरृतिः संतिर्पितोऽस्तु स्वाहा । / 4 / / वरुणं प्रतिकल्लोलोल्वणलोललालितचलत्पालंबमुक्तावली-लीलालंभिततारकाम्यगगनः सानन्दसन्मानसः । स्फूर्जन्मागधसुस्थितादिविबुधैः संसेव्यपादद्वयो, बुद्धिं श्रीवरुणो ददातु विशदां नीतिप्रतानाद्भुतः । / OM वं नमः श्रीवरुणाय पश्चिमदिगधीशाय समुद्रवासाय मेघवर्णाय पीताम्बराय पाशहस्ताय मत्स्यवाहनाय श्रीवरुण सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् । / 5 / / OM रां वरुणः संतर्पितोऽस्तु स्वाहा ॥5॥ वायु प्रतिध्वस्तध्वान्तध्वजपटलटल्लम्पटाटंकशंकः, पंकवातस्लथनमथनः पार्श्वसंस्थायिदेवः । अर्हत्सेवाविदलितसमस्ताघसंघो विदध्यात्, बाह्यान्तस्थप्रचुररजसां नाशनं श्रीनभस्वान् । / OM यं नमः श्रीवायवे वायव्यदिगधीशाय धूसराङ्गाय रक्ताम्बराय हरिणवाहनाय ध्वजप्रहरणाय श्रीवायो सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् । / 6 / / OM रां वायुः संतर्पितोऽस्तु स्वाहा । / 6 / / धनदं प्रति वः । Page #66 -------------------------------------------------------------------------- ________________ दिननाथलक्ष-समदीप्ति-दीपिताखिल-दिग्विभाग-मणिरम्यपाणियुग । सदगण्य-पुण्यजन-सेवितक्रमो धनदो ददातु जिनपूजने धियम् । / OM यं यं यं नमः श्रीधनदाय उत्तरदिगधीशाय सर्वयक्षेश्वराय कैलाससंस्थाय अलकापुरीप्रतिष्ठाय शक्रकोशाध्यक्षाय कनकांगाय श्वेतवस्त्राय नरवाहनाय रत्नहस्ताय श्रीधनद सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् । / 7 / / OM रां कुवेरः संतर्पितोऽस्तु स्वाहा । / 7 / / ईशानं प्रति क्षुभ्यत्क्षीराब्धिगर्भा-म्बुनिवहसतत-क्षालितांभोजवर्णः, स्वःसिध्यर्द्धि-प्रगल्भी-करणविरचिता-त्यन्त-संपातिनृत्यः । तार्तीयाक्षिप्रतिष्ठ-स्फुटदहनवन-ज्वालया लालिताङ्गः, शंभुः शं भासमानं रचयतु भविनां क्षीणमिथ्यात्वमोहः ॥8॥ OM नमः श्री-ईशानाय ईशानदिगधीशाय सुरासुरनरवन्दिताय सर्वभुवनप्रतिष्ठाय श्वेतवर्णाय गजाजिनावृताय वृषभवाहनाय पिनाकशूलधराय श्री-ईशान सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् । / 8 / / OM रां ईशानः संतर्पितोऽस्तु स्वाहा । / 8 / / ब्रह्माणं प्रतिउद्यत्पुस्तकशस्तहस्तनिवहः सन्न्यस्तपापोद्भवः, शुद्धध्यानविधूतकर्मविकलो लालित्यलीलानिधिः । वेदोच्चारविसारिचालवदनो-न्मादः सदा सौम्यहक्, ब्रह्मा ब्रह्मणि निष्ठितं वितनुताद् भव्यं समस्तं जगत् । / Page #67 -------------------------------------------------------------------------- ________________ OM नमो ब्रह्मणे ऊर्ध्वलोकाधीश्वराय सर्वसुरप्रतिपन्नपितामहाय स्थविराय नाभिसंभवाय काञ्चनवर्णाय चतुर्मुखाय श्वेतवस्त्राय हंसवाहनाय कमलसंस्थाय पुस्तककमलहस्ताय श्रीब्रह्मन् सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् । / 9 / / OM रां ब्रह्मा संतर्पितोऽस्तु स्वाहा । / 9 / / नागान् प्रतिमणिकिरणकदम्बा-डम्बरालम्बितुंगो - तमकरणशरण्या-गण्यनित्यार्हदाज्ञाः । बलिभुवनविभावैः स्वैरगन्धाः सुधान्ता गुरूवरभुवि लात्वा यान्तु ते दन्दशूक्राः । / OM ह्रीं फुं नमः श्रीनागेभ्यः पातालस्वामिभ्यः श्रीनागमण्डल सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् । / 10 / / OM रां नागाः संतर्पिताः सन्तु स्वाहा । / 10 / / परिचिन्डित : OM नमः सर्वेभ्यो दिक्पालेभ्यः शुद्धसम्यग्द्दष्टिभ्यः सर्वजनपूजितेभ्यः सर्वेऽपि दिक्पालाः सायुधाःसवाहनाः सपरिच्छदाः इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु इदमर्घ्यं पाद्यं बलिं चरुं गृहणन्तु गृहणन्तु स्वाहा, सन्निहिता भवन्तु भवन्तु स्वाहा, जलं, गन्धं, पुष्पं, अक्षतान्, फलानि, मुद्रां, धूपं, दीपं, नैवेद्यं, सर्वोपचारान् गृह्णन्तु गृह्णन्तु, शान्तिं, तुष्टि, पुष्टिं, ऋद्धिं, वृद्धि, सर्वसमीहितानि यच्छन्तु यच्छन्तु स्वाहा । कुसुमांजली लईने 3. तृतीय द्वाहश राशी पीठ : मेषवृषमिथुनकर्कट- सिंहकनीवाणिजालिचापधराः । मकरघटमीनसंज्ञाः संनिहिता राशयः सन्तु । / पाटलाने कुसुमांजलीथी वधावीने प्रक्षाल करी. अंगलुंछण करवुं. मेष राशी । 63 Page #68 -------------------------------------------------------------------------- ________________ 64 __मंगलस्य निवासाय सूर्योच्चत्वकराय च । मेषाय पूर्वसंस्थाय नमः प्रथमराशये ॥1॥ OM नमो मेषाय मेष इह शान्तिकपूजामहोत्सवे आगच्छ आगच्छ इदमयं पाद्यं बलिं चरुम् आचमनीयं गृहाण 2, सन्निहितो भव र स्वाहा, जलं, गन्धं, अक्षतान, पुष्पं,फलानि, धूप, दीप, नैवेद्यं, सर्वोपचारान् गृहाण गृहाण । शान्तिं, तुष्टिं, पुष्टिं, ऋद्धि, वृद्धिं सर्वसमीहितं देहि देहि स्वाहा । / OM रां मेषः संतर्पितोऽस्तु स्वाहा । 1 / वृषं प्रतिचन्द्रोच्चकरणे याम्य-दिशि स्थायी कवेर्गृहम् । वृषः सर्वाणि पापानि शान्तिकेऽत्र निकृन्ततु । / 2 / / OM नमो वृषाय वृष इह शान्तिकपूजामहोत्सवे0 शेषं पूर्ववत् । / 2 / / OM रां वृषः संतर्पितोऽस्तु स्वाहा । 2 / मिथुनं प्रति शशिनन्दनगेहाय राहूच्चत्वकराय च । पश्चिमाशास्थितायास्तु मिथुनाय नमः सदा । / 3 / / OM नमो मिथुनाय मिथुन इह शान्तिकपूजामहोत्सवे0 शेषं पूर्ववत् । / 3 / / OM रां मिथुनः संतर्पितोऽस्तु स्वाहा । 2 / कर्क प्रति वाक्पतेरुच्चकरणं, शरणं तारकेशितुः । कर्कटं धनदाशास्थं, पूजयामो निरन्तरम् । / 4 / / OM नमः कर्काय कर्क इह शान्तिकपूजामहोत्सवे0 शेषं पूर्ववत् । / 4 / / OM रां कर्कः संतर्पितोऽस्तु स्वाहा । 4 / सिंह प्रति पमिनीपतिसंवासः, पूर्वाशाकृतसंश्रयः । सिंहः समस्तदुःखानि, विनाशयतु धीमताम् । / 5 / / Page #69 -------------------------------------------------------------------------- ________________ OM नमो सिंहाय सिंह इह शान्तिकपूजामहोत्सवे0 शेषं पूर्ववत् । / 5 / / OM रां सिंहः संतर्पितोऽस्तु स्वाहा । 5 / कन्यां प्रतिबुधस्य सदनं रम्यं, तस्यैवोच्चत्वकारिणी । कन्या कृतान्तदिग्वासा, समानन्दं प्रयच्छतु । / 6 / / OM नमः कन्यायै कन्ये इह शान्तिकपूजामहोत्सवे0 शेषं पूर्वरत् । / 6 / / OM रां कन्या संतर्पिताऽस्तु स्वाहा । 6 / तुलां प्रतियो दैत्यानां महाचार्य-,स्तस्यावासत्वमागतः । शनेरुच्चत्वदाताऽस्तु, पश्चिमास्थतुलाधरः । / 7 / / OM नमस्तुलाधराय तुलाधर इह शान्तिकपूजामहोत्सवे0 शेषं पूर्ववत् । / 7 / / OM रां तुलाधरः संतर्पितोऽस्तु स्वाहा । 7 / वृश्चिकं प्रतिभौमस्य तु खलु क्षेत्रं, धनदाशाविभासकः । वृश्चिको दुःखसंघातं, शान्तिकेऽत्र निहन्तु नः । / 8 / / OM नमो वृश्चिकाय वृश्चिक इह शान्तिकपूजामहोत्सवे0 शेष पूर्ववत् । / 8 / / OM रां वृश्चिकः संतर्पितोऽस्तु स्वाहा । 8 / धन्विनं प्रति___sarvadevagaNAya'sya सदनं पददायिनः । सुरेन्द्राशास्थित धन्वी, धन वृद्धि करोतु नः । / 9 / / OM नमो धन्विने धन्विन् इह शान्तिकपूजामहोत्सवे0 शेषं पूर्ववत् । / 9 / / OM रां धन्वी संतर्पितोऽस्तु स्वाहा । 9 / मकरं प्रति Page #70 -------------------------------------------------------------------------- ________________ निवासः सूर्यपुत्रस्य, भूमिपुत्रोच्चताकरः । मकरो दक्षिणासंस्थः, संस्थामीतिं विहन्तु नः । / 10 / / OM नमो मकराय मकर इह शान्तिकपूजामहोत्सवे0 शेषं पूर्ववत् । / 10 / / OM रां मकरः संतर्पितोऽस्तु स्वाहा । 10 | कुंभं प्रति ग्रहेशतनयस्थानं, पश्चिमानन्ददायकः । कुंभः करोतु निर्दभं, पुण्यारम्भं मनीषिणाम् । / 11 / / OM नमः कुंभाय कुंभ इह शान्तिकपूजामहोत्सवे0 शेषं पूर्ववत् ॥11॥ OM रां कुंभ: संतर्पितोऽस्तु स्वाहा । 11 | मीनं प्रति कवेरुच्चत्वदातारं, क्षेत्रं सुरगुरोरपि । वन्दामहे नृधर्माशा-, पावनं मीनमुत्तमम् ॥12॥ OM नमो मीनाय मीन इह शान्तिकपूजामहोत्सवे0 शेषं पूर्ववत् । / 12 / / OM रां मीनः संतर्पितोऽस्तु स्वाहा । 12 | परिपन्डित : OM मेष वृष मिथुन कर्क सिंह- कन्या- तुला- वृश्चिक धनु मकर- मीनाः सर्वे राशयः स्वस्वस्वाम्यधिष्ठिता इह शान्तिकपूजामहोत्सवे आगच्छन्तु 2, इदमर्ध्यं पाद्यं बलिं चरुम् आचमनीयं गृह्णन्तु 2, सन्निहिता भवन्तु 2 स्वाहा, जलं, गन्धं, पुष्पं, अक्षतान्, फलानि, मुद्रां, धूपं, दीपं, नैवेद्यं, सर्वोपचारान्0 gR0 2, शान्तिं, तुष्टिं पुष्टिं, ऋद्धि, वृद्धिं, सर्वसमीहितानि यच्छन्तु यच्छन्तु स्वाहा । / 66 Page #71 -------------------------------------------------------------------------- ________________ 4. चतुर्थ अठ्ठावीस नक्षत्र पीठ : कुसुमांजली लईने नासत्यप्रमुखा देवा, अधिष्ठितनिजोडवः । अत्रैत्य शान्तिके सन्तु, सदा सन्निहिता सताम् । / 1 / / * अश्विनी प्रति-OM ज्वी नमो नासत्याभ्यां स्वाहा । / OM नमो नासत्याभ्याम् अश्विनिस्वामिभ्यां नासत्यौ इह शान्तिकपूजामहोत्सवे आगच्छतम् 2, इदमयं पाद्यं बलिं चरुम् आचमनीयं गृह्णीतं 2 सन्निहितौ भवतं 2 स्वाहा, जलं, गन्धं, पुष्पं, अक्षतान्, फलानि, मुद्रां, धूपं, दीप, नैवेद्यं, सर्वोपचारान् गृहणीतम् 2, शान्तिं, तुष्टिं, पुष्टिं, ऋद्धि, वृद्धि, सर्वसमीहितानि ददतं 2, स्वाहा ॥1 / / OM रां नासत्यौ सन्तर्पितौ स्तः स्वाहा । 1 / * भरणीं प्रति - OM यं नमो यमाय स्वाहा । / OM यं नमो यमाय भरणीस्वामिने, यम ! इह शान्तिकपूजामहोत्सवे आगच्छ आगच्छ, इदमयं पाद्यं बलिं चरुम् आचमनीयं गृहाण 2 सन्निहितो भव 2 स्वाहा, जलं, गन्धं, पुष्पं, अक्षतान्, फलानि, मुद्रां, धूपं, दीप, नैवेद्यं, सर्वोपचारान् गृहाण 2, शान्तिं तुष्टिं, पुष्टिं, ऋद्धिं, वृद्धि, कुरु 2 सर्वसमीहितानि देहि 2, स्वाहा । / / / 2 / / OM रां यमो सन्तर्पितोऽस्तु स्वाहा । 2 / * कृत्तिका प्रति-OM रं रं नमो अग्नये स्वाहा ॥ OM नमोऽग्नये कृत्तिकास्वामिने अग्ने iha0 शेषं पूर्ववत् । / ॥3॥ OM रां अग्नि सन्तर्पितोऽस्तु स्वाहा । 3 / 67 Page #72 -------------------------------------------------------------------------- ________________ * रोहिणीं प्रति-OM ब्रह्मब्रह्मणे नमः स्वाहा । / OM नमो ब्रह्मणे रोहिणीश्वराय ब्रह्मन् iha0 शेषं पूर्ववत् ॥4 ॥ OM रां ब्रह्मा सन्तर्पितोऽस्तु स्वाहा । 4 | * मृगशिरः प्रति-OM चं चं चं नमश्चन्द्राय स्वाहा । / OM नमश्चन्द्राय मृगशिरोऽधीशाय चन्द्र ह शेषं पूर्ववत् । / 5 / / OM रां चन्द्रः सन्तर्पितोऽस्तु स्वाहा । 5 / * आर्द्रा प्रति-OM दुदु नमो रुद्राय स्वाहा । / OM नमो रुद्राय आर्द्रेश्वराय रुद्र iha0 शेषं पूर्ववत् । / 6 / / OM रां रुद्रः सन्तर्पितोऽस्तु स्वाहा । 6 | * पुनर्वसुं प्रति -OM जानि जानि नमो अदितये स्वाहा । / OM नमो अदितये पुनर्वसुस्वामिन्यै अदिते iha0 शेषं पूर्ववत् । / 7 / / OM रां अदितिः सन्तर्पितोऽस्तु स्वाहा । 7 / * पुष्यं प्रति - OM जीव जीव नमो बृहस्पतये स्वाहा । / OM नमो बृहस्पतये पुष्याधीशाय बृहस्पते iha0 शेषं पूर्ववत् । / 8 / / OM रां बृहस्पतिः सन्तर्पितोऽस्तु स्वाहा । 8 / * आश्लेषां प्रति - OM फुं फुं नमः फणिभ्यः स्वाहा । / OM नमः फणिभ्यः आश्लेषास्वामिभ्यः फणिन इह शान्तिकपूजामहोत्सवे आगच्छत 2, इदमर्घ्यं पाद्यं बलिं चरुं गृहणीत 2, सन्निहिता भवत 2 स्वाहा, जलं, गन्धं, पुष्पं, अक्षतान्, फलानि, मुद्रां, धूपं, दीप, नैवेद्यं, सर्वोपचारान् गृहणीत 2 शान्तिं गृहणीत 2 शान्तिं, तुष्टिं पुष्टिं ऋद्धिं वृद्धिं कुरुत कुरुत । सर्वसमीहितानि ददत 2 स्वाहा । / बहुवचनपाठः । / 9 / / OM रां फणिनः सन्तर्पिताः सन्तु स्वाहा । 9 / 68 Page #73 -------------------------------------------------------------------------- ________________ * मघां प्रति - OM स्वधा नमः पितृभ्यः स्वाहा । / OM नमः पितृभ्यो मघेशेभ्यः पितर iha0 शेषं पूर्ववत् । / बहुवचनपाठः । / 10 / / OM रां पितर सन्तर्पिताःसन्तु स्वाहा । 10 / * पूर्वाफाल्गुनीं प्रति - OM ऐं नमः योनये स्वाहा । / OM नमो योनये पूर्वाफाल्गुनीस्वामिन्यै योनये iha0 शेषं पूर्ववत् । / स्त्रीलिंगे ॥11॥ OM रां योनिः सन्तर्पिताऽस्तु स्वाहा । 11 / * उत्तराफाल्गुनीं प्रति-OM घृणि 2 नमोऽर्यम्णे उत्तराफाल्गुनीस्वामिने स्वाहा । / OM अर्यमन् iha0 शेषं पूर्ववत् । / 12 / / OM रां अर्यमा सन्तर्पितोऽस्तु स्वाहा । 12 | * हस्तं प्रति - OM घृणि 2 नमो दिनकराय स्वाहा । / OM नमो दिनकारय हस्तस्वामिने दिनकर iha0 शेषं पूर्ववत् । / 13 / / OM रां दिनकरः सन्तर्पितोऽस्तु स्वाहा । 13 / * चित्रां प्रति - OM तक्ष 2 नमो विश्वकर्मणे स्वाहा । / OM नमो विश्वकर्मणे चित्रेशाय विश्वकर्मन् iha0 शेषं पूर्ववत् । / 14 / / OM रां विश्वकर्मा सन्तर्पितोऽस्तु स्वाहा । 14 / * स्वातिं प्रति - OM यः यः नमो वायवे स्वाहा । / OM नमो वायवे स्वातीशाय वायो iha0 शेषं पूर्ववत् । / / / 15 / / OM रां वायुः सन्तर्पितोऽस्तु स्वाहा । 15 / * विशाखां प्रति - OM वषट् नम इन्द्राय स्वाहा । OM रं रं नमोऽग्नये स्वाहा । / OM नम इन्द्राग्निभ्यांविशाखास्वामिभ्यां इन्द्राग्नी iha0 शेषं पूर्ववत् । / द्विवचनम् । / 16 / / OM रां इन्द्राग्नी सन्तर्पितौ xe Page #74 -------------------------------------------------------------------------- ________________ स्तः स्वाहा । 16 / अनुराधांप्रति-OM नमः घृणि घृणि नमो मित्राय स्वाहा । / OM नमो मित्राय अनुराधेश्वराय मित्र iha0 शेषं पूर्ववत् । / / / 17 / / OM रां मित्रः सन्तर्पितोऽस्तु स्वाहा । 17 / * ज्येष्ठां प्रति-OM वषट् नम इन्द्राय स्वाहा । / OM नम इन्द्राय ज्येष्ठेश्वराय इन्द्र iha0 शेषं पूर्ववत् । / / / 18 / / OM रां इन्द्रः सन्तर्पितोऽस्तु स्वाहा । 18 / * मूलं प्रति-OM पं पं नमो निरृतये स्वाहा । / OM नम नैरृताय मूलाधीशाय नैरृत iha0 शेष पूर्ववत् । / 19 / / OM रां निरृतिः सन्तर्पितोऽस्तु स्वाहा । 19 / * पूर्वाषाढा प्रति-OM वं वं नमो जलाय स्वाहा । / OM नमो जलाय पूर्वाषाढास्वामिने जल ila0 शेष0 पूर्ववत् । / 20 / / OM रां जलः सन्तर्पितोऽस्तु स्वाहा । 20 / उत्तराषाढां प्रति-OM विश्व विश्व नमो विश्वदेवेभ्यः स्वाहा । / OM नमो विश्वदेवेभ्यः उत्तराषाढास्वामिभ्यः विश्वे देवा iha0 शेषं पूर्वषत् । / बहुव0 / / 21 / / OM रां विश्वदेवाः सन्तर्पिता:सन्तु स्वाहा । 21 / * अभिजितं प्रति-OM ब्रह्म ब्रह्म नमो ब्रह्मणे स्वाहा । / OM नमो ब्रह्मणे अभिजिदधीशाय ब्रह्मन् iha0 शेषं पूर्ववत् । / 22 / / OM रां ब्रह्मा सन्तर्पितोऽस्तु स्वाहा । 22 / Page #75 -------------------------------------------------------------------------- ________________ * श्रवणं प्रति-OM नमो विष्णवे स्वाहा । / OM नमो विष्णणे श्रवणाधीशाय विश्णो iha0 शेषं पूर्ववत् । / / / 23 / / OM रां विष्णुः सन्तर्पितोऽस्तु स्वाहा । 23 / + धनिष्ठां प्रति-OM नमः वसुभ्यः स्वाहा । / OM नमो वसुभ्यो धनिष्ठेभ्यः वसव iha0 शेषं पूर्ववत् । / बहुव0 / / 24 / / OM रां वसवः सन्तर्पिताः सन्तु स्वाहा । 24 / शतभिषजं प्रति-OM वं वं नमो वरुणाय स्वाहा । / OM नमो वरुणाय शतभिगधीशाय वरुण iha0 शेषं पूर्ववत् । / 25 / / OM रां वरुणः सन्तर्पितोऽस्तु स्वाहा । 25 / * पूर्वाभाद्रपदां प्रति-OM नमो अजपादाय स्वाहा । / OM नमो अजपादाय पूर्वाभाद्रपदेश्वराय अजपाद iha0 शेषं पूर्ववत् । / 26 / / OM रां अजपादः सन्तर्पितोऽस्तु स्वाहा । 26 / + उत्तराभाद्रपदां प्रति-OM नमो अहिर्बुध्नाय स्वाहा । / OM नमो अहिर्बुध्नाय उत्तराभाद्रपदेश्वराय अहिर्बुध्न iha0 शेषं पूर्ववत् । / 27 / / OM रां अहिर्बुघ्नः सन्तर्पितोऽस्तु स्वाहा । 27 / * रेवतीं प्रति-OM घृणि घृणि नमः पूष्णे स्वाहा । / OM नमो पूष्णे रेवतीशाय पूषन् iha0 शेषं पूर्ववत् ___।28॥ OM रां पूषा सन्तर्पितोऽस्तु स्वाहा । 28 / परिपिन्डित : OM नमः सर्वनक्षत्रेभ्यः सर्वनक्षत्राणि सर्वनक्षत्रेशा इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु इदर्ध्य पाद्यं बालं चरूं आचमनीयं गृह्णन्तु गृह्णन्तु सन्निहिता भवन्तु भवन्तु स्वाहा । / 71 Page #76 -------------------------------------------------------------------------- ________________ जलं, गन्धं, पुष्पं, अक्षतान्, फलानि, मुद्रां, धूपं, दीप, नैवेद्यं, सर्वोपचारान् गृह्णन्तु 0 शान्तिं, तुष्टिं, पुष्टिं, ऋद्धिं, वृद्धि, कुर्वन्तु कुर्वन्तु स्वाहा । सर्वसमीहितं ददतु ददतु स्वाहा । / 5. पंचम नवग्रह पीठ : कुसुमांजली लईने सर्वे ग्रहा दिनकरप्रमुखाः स्वकर्म-,पूर्वोपनीतफलदानकरा जनानाम् । पूजोपचारनिकरं स्वकरेषु लात्वा, सन्त्वागताः सपदि तीर्थकरार्चनेऽत्र ॥1॥ पाटलाने कुसुमांजलिथी वदावी प्रक्षाल करी अंगभूंछण करवुं. सूर्य प्र्ति-विक्सित्क्म्लाव्लिविनिर्य्त्प्रिम्ल्लालित्पूत्पाद्पृस्स्त्थ्ः। दशशतकिरणः करोतु नित्यं भुवनगुरोः परमर्चने शुभौघम् । / 1 / / OM घृणि घृणि नमः श्रीसूर्याय सहस्रकिरणाय रत्नादेवीकान्ताय वेदगर्भाय यमयमुनाजनकाय जगत्कर्मसाक्षिणे पुण्यकर्मप्रभावकाय पूर्वदिगधीशाय स्फटिकोज्ज्वलाय रक्तवस्त्राय कमलहस्ताय सप्ताश्वरथवाहनाय श्रीसूर्य सवाहन सपरिच्छद इह शान्तिकपूजामहोत्सवे आगच्छ आगच्छ, इदमर्थ्य पाद्यं बलिं चरुं आचमनीयं, गृहाण गृहाण, सन्निहितो भव भव स्वाहा, जलं, गन्धं, पुष्पं, फलानि, मुद्रां, धूप, दीप, नैवेद्यं, सर्वोपचारान् गृहाण गृहाण । शान्तिं, तुष्टिं, पुष्टिं, ऋद्धि, वृद्धिं, कुरु कुरु Page #77 -------------------------------------------------------------------------- ________________ सर्वसमीहितानि देहि देहि स्वाहा । / 1 / / OM रां आदित्यः सन्तर्पितोऽस्तु स्वाहा ॥1॥ चन्द्रं प्रति - प्रोद्यत्पीयूषपूरप्रसृमर जगती- पोषनिर्दोषकृत्य, व्यावृत्तो ध्वान्तकान्ता - कुलकलितमहा-मानदत्तापमानः । उन्माद्यत्कंटकालीदलकलितसरोजालीनिद्राविनिद्र श्चन्द्रश्चन्द्रावदातं गुणनिवहमभि-व्यातनोत्वात्मभाजाम् ॥1॥ OM चं चं चं नमश्चन्द्राय शंभुशेखराय षोडशकलापरिपूर्णाय तारगणाधीशाय वायव्यदिगधीशाय अमृतायामृतमयाय सर्वजगत्पोषणाय श्वेतवस्त्राय श्वेतदशवाजिवाहनाय सुधाकुंभहस्ताय श्रीचन्द्र सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् । / 2 / / OM रां चन्द्रः सन्तर्पितोऽस्तु स्वाहा । / 2 / / मंगलं प्रति- ऋणाभिहन्ता सुकृताधिगन्ता, सदैव वक्रः क्रतुभोजिमान्यः । प्रमाथकृद्विघ्नसमुच्चयानां, श्रीमंगलो मंगलमातनोतु ॥3॥ OM हूं हूं हं सः नमः श्रीमङ्गलाय दक्षिणदिगधीशाय विद्रुमवर्णाय रक्ताम्बराय भूमिस्थिताय कुद्दालहस्ताय श्रीमङ्गल सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् । / 3 / / OM रां मङ्गलः सन्तर्पितोऽस्तु स्वाहा । / 3 / / बुधं प्रति-प्रियंगुप्रख्यांगो गलदमलपीयूषनिकष- स्फुरद्वाणीत्राणीकृतसकलशास्त्रोपचयधीः । समस्तप्राप्तीना-मनुपमविधानं शशिसुतं, प्रभूतारातीना मुपयनयतु भंगं स भगवान् । / 4 / / 93 Page #78 -------------------------------------------------------------------------- ________________ 74 OM एं नमः श्रीबुधाय उत्तरदिगधीशाय हरितवस्त्राय कलहंसवाहनाय पुस्तकहस्ताय श्रीबुध सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् । / 4 / / OM रां बुधः सन्तर्पितोऽस्तु स्वाहा । / 4 / / गुरुं प्रति- शास्त्रप्रस्तारसार-प्रततमतिविता-नाभिमानातिमान प्रागल्भ्यः शंभुजंभ-क्षपकरदिनकृविष्णुभिः पूज्यमानः । निःशेषास्वप्नजाति-व्यतिकरपरमा-धीतिहेतुर्वृहत्याः, कान्तः, कान्तादिवृद्धिं भवभयहरणः सर्वसंघस्य कुर्यात् । / 5 / / OM जीव जीव नमः श्रीगुरवे बृहतीपतये ईशानदिगधीशाय सर्वदेवाचार्याय सर्वग्रहबलवलत्तराय कांचनवर्णाय पीतवस्त्राय पुस्तकहस्ताय हंसवाहनाय श्रीगुरो सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् । / 5 / / OM रां गुरुः सन्तर्पितोऽस्तु स्वाहा । / 5 / / शुक्रं प्रति- दयितसंवृतदानपराजित-प्रवरदेहि शरण्य हिरण्यद । दनूजपूज्य जयोशन सर्वदा, दयितसंवृतदानपराजित । / 6 / / OM सुं नमः श्रीशुकाय दैत्याचार्याय आग्नेयदिगधीशाय स्फटिकोज्ज्वलाय श्वेतवस्त्राय कुंभहस्ताय तुरगवाहनाय श्रीशुक्र सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् । / 6 / / OM रांशुक्रः सन्तर्पितोऽस्तु स्वाहा । / 6 / / Page #79 -------------------------------------------------------------------------- ________________ शनि प्रति- मा भूद्विपत्समुदयः खलु वेहभाजां द्रागित्युवीरितलघिष्ठगतिर्नितान्तम् । कावम्बिनीकलितकान्तिरनन्तलक्ष्मीं, सूर्यात्मजो वितनुताद् विनयोपगूढम् । / OM शः नमः शनैश्चराय पश्चिमदिगधीशाय नीलवेहाय नीलांबराय परशुहस्ताय कमलवाहनाय श्रीशनैश्वर सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् ॥7॥ OM रां शनैश्वरः सन्तर्पितोऽस्तु स्वाहा । / 7 / / राहुं प्रति - सिंहिकासुतसुधाकरसूर्योन्मावसादन विषादविघातिन् । उद्यतं झटिति शत्रुसमुहं श्राद्धदेव भुवनानि नयस्व ॥8॥ OM क्षः नमः श्रीराहवे नैरृतदिगधीशाय कज्जलश्यामलाय श्यामवस्त्राय परशुहस्ताय सिंहवाहनाय श्रीराहो सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् ॥8॥ OM रां राहुः सन्तर्पितोऽस्तु स्वाहा । / 8 / / केतुं प्रति - सुखोत्पातहेतो विपद्वाङ्घ्रिसेतो निपद्यासमेतोत्तरीयार्द्धकेतो । अभद्रानुपेतोपमावायुकेतो जयाशंसनाहर्निशं तार्क्ष्यकेतो । / 9 / / OM नमः श्रीकेतवे राहुप्रतिच्छन्दाय श्यामांगाय श्यामवस्त्राय पन्नगवाहनाय पन्नगहस्ताय श्रीकेतो सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् । / 9 / / OM रां केतुः सन्तर्पितोऽस्तु स्वाहा । / 9 / / परिचिन्डित : OM नमः श्री आदित्यादिग्रहेभ्यः कालप्रकाशकेभ्यः शुभाशुभकर्मफलदेभ्यः सर्वे ग्रहाः सायुधाः सवाहनाः सपरिच्छदाः इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु इदमर्घ्यं पाद्यं 75 Page #80 -------------------------------------------------------------------------- ________________ बलिं चलं आचमनीयं गृह्णन्तु गृह्णन्तु स्वाहा, सन्निहिता भवन्तु भवन्तु स्वाहा, जलं, गन्धं, पुष्पं, अक्षतान्, फलानि, मुद्रां, धूप, दीप, नैवेद्यं, सर्वोपचारान् गृह्णन्तु गृह्णन्तु, शान्तिं, तुष्टिं, पुष्टिं, ऋद्धिं, वृद्धि, कुर्वन्तु कुर्वन्तु सर्वसमीहितानि यच्छन्तु यच्छन्तु स्वाहा । / 6. षष्ठ विद्यादेवी पीठ : कुसुमांजली लईने यासां मन्त्रपदैर्विशिष्टम-हिमप्रोद्भूतभूत्युकरैः, षट् कर्माणि कुलाध्वसंश्रितधियः क्षेमात् क्षणात् कुर्व्त्ते। ता विद्याधरवृन्दवन्दितपदा विद्यावलीसाधने, विद्यादेव्य उरुप्रभावविभवं यच्छन्तु भक्तिस्पृशाम् । / 1 / / पाटलाने कुसुमांजलिथी वधावी प्रक्षाल करी जंगलूछलुं करवुं. रोहिणीं प्रति - शंखाक्षमालाशरचापशालि-चतुष्करा कुन्दतुषारगौरा । गोगामिनी गीतवरप्रभावा, श्रीरोहिणी सिद्धिमिमां ददातु । / 1 / / OM ह्रीं नमः श्रीरोहिण्यै विद्यादेव्यै भगवति श्रीरोहिणि इह शान्तिकपूजामहोत्सवे आगच्छ आगच्छ इदमर्थ्य पाद्यं आचमनीयं बलिं चरुं गृहाण 2, सन्निहिता भव 2 स्वाहा, जलं गृहाण 2, गन्धं पुष्पं0 अक्षतान्0 फलानि0 मुद्रां0 धूपं0 दीपं0 नैवेद्यं0 सर्वोपचारान् गृहाण 2, शान्तिं, तुष्टिं, पुष्टिं, ऋद्धि, वृद्धिं, सर्वसमीहितानि कुरु 2 स्वाहा । / 1 / / OM रां रोहिणी सन्तर्पिताऽस्तु स्वाहा । / 1 / / प्रज्ञप्तिं प्रति - शक्तिसरोरुहहस्ता मयूरकृतयान लीलया कलिता । प्रज्ञप्तिर्विज्ञप्तिं शृणोतु नः कमलपत्राभा । / 2 / / Page #81 -------------------------------------------------------------------------- ________________ OM हं सं क्लीं नमः श्रीप्रज्ञप्त्यै विद्यादेव्यै भगवति श्रीप्रज्ञप्ति iha0 शेषं पूर्ववत् । / 2 / / OM रां प्रज्ञप्ती सन्तर्पिताऽस्तु स्वाहा । / 2 / / वज्रशृंखला प्रति- सशृंखला गदाहस्ता, कनकप्रभविग्रहा । पद्मासनस्था श्रीवज्र-,शृंखला हन्तु नः खलान् । / 3 / / OM नमः श्रीवज्रशृंखलायै विद्यादेव्यै भगवति श्रीवज्रशृंखले iha0 शेषं पूर्ववत् । / 3 / / OM रां वज्रशृङ्खला सन्तर्पिताऽस्तु स्वाहा । / 3 / / वज्रांकुशी प्रति - निस्त्रिंशवज्रफलकोत्तमकुन्तयुक्त-हस्ता सुतप्तविलसत्कलधौतकान्तिः । ___ उन्मत्तदन्तिगमना भुवनस्य विघ्नं, वज्रांकुशी हरतु वज्रसमानशक्तिः । / 4 / / OM लं लं लं नमः श्रीवज्रांकुश्यै विद्यादेव्यै भगवति श्रीवज्रांकुशि iha0 शेषं पूर्ववत् । / 4 / / OM रां वज्राडुशी सन्तर्पितास्तु स्वाहा । / 4 / / अप्रतिचक्रां प्रति - गरुत्मत्पृष्ठ आसीना, कार्तस्वरसमच्छविः । भूयादप्रतिचक्रा नः सिद्धये चक्रधारिणी । / 5 / / OM नमः श्रीअप्रतिचक्रायै विद्यादेव्यै भगवति अप्रतिचक्रे iha0 शेषं पूर्ववत् । / 5 / / OM रां अप्रतिचक्रा सन्तर्पितास्तु स्वाहा ॥5॥ .0. 0 Page #82 -------------------------------------------------------------------------- ________________ पुरुषदत्तां प्रति - * खड्गस्फुरांकितकरद्वयशासमाना, मेघाभसैरिभपटुस्थितिभासमाना । जात्यार्जुनप्रभतनुः पुरुषाग्रदत्ता, भद्रं प्रयच्छतु सतां पुरुषाग्रदत्ता । / 6 / / OM हं सं नमः श्रीपुरुषदत्तायै विद्यादेव्यै भगवति श्रीपुरुषदत्ते iha0 शेषं पूर्ववत् । / 6 / / OM रां पुरुषदत्ता सन्तर्पितास्तु स्वाहा । / 6 / / कालीं प्रति - - शरदम्बुधरप्रमुक्तचंचद्गगनतलाभतनुद्युतिर्दयाढ्या । विकचकमलवाहना गदाभृत् कुशलमलंकुरुतात् सदैव काली । / 7 / / OM ह्रीं नमः श्रीकालिकायै विद्यादेव्यै भगवति श्रीकालिके iha0 शेषं पूर्ववत् । / 7 / / OM रां काली सन्तर्पिताऽस्तु स्वाहा ॥7॥ महाकालीं प्रति -- - नरवाहना शशधरोपलोज्ज्वला रुचिराक्षसूत्रफलविस्फुरत्करा । शुभघंटिकापविवरेण्यधारिणी भुवि कालिका शुभकरा महापरा । / 8 / / OM हू~ धें नमो महाकाल्यै विद्यादेव्यै भगवति श्रीमहाकालिके iha0 शेषं पूर्ववत् ॥8॥ OM रां महाकाली सन्तर्पितास्तु स्वाहा । 8 ॥ गौरीं प्रति - गोघासनसमासीना कुन्दकर्पूरनिर्मला । सहस्रपत्रसंयुक्त- पाणिगरी श्रियेऽस्तु नः । / 9 / / OM ऐं नमः श्रीगौर्यै विद्यादेव्यै भगवति श्रीगौरि iha0 शेषं पूर्ववत् । / 9 / / OM रां गौरी सन्तर्पिताऽस्तु स्वाहा । / 9 / / 78 Page #83 -------------------------------------------------------------------------- ________________ गान्धारीं प्रति -- * शतपत्रस्थितचरणा, मुसलं वज्रं च हस्तयोर्दधती । कमनीयाञ्जनकान्ति-, र्गान्धारी गां शुभां दधात् ॥10॥ OM गं गां नमः श्रीगान्धार्ये विद्यादेव्यै भगवति श्रीगान्धारि iha0 शेषं पूर्ववत् ॥10॥ OM रां गान्धारी सन्तर्पितास्तु स्वाहा ॥10॥ महाज्वालां प्रति * मार्जारवाहना नित्यं, ज्वालोद्भासिकरद्वया । - शशांकधवला ज्वाला-देवी भद्रं ददातु नः । / 11 / / OM क्लीं नमः श्रीमहाज्वालायै विद्यादेव्यै भगवति महाज्वाले iha0 शेषं पूर्ववत् ॥11॥ OM रां महाज्वाला सन्तर्पितास्तु स्वाहा । / 11 / / मानवीं प्रति नीलांगी नीलसरोजवाहना वृक्षभासमानकरा । मानवगणस्य सर्वस्य, मंगलं मानवी दद्यात् । / 12 / / OM व च नमः श्रीमानव्यै विद्यादेव्यै भगवति श्रीमानवि iha0 शेषं पूर्ववत् ॥12॥ OM रां मानवी सन्तर्पितास्तु स्वाहा ॥12॥ रोट्यां प्रति - -खड्गस्फुरत्स्फुरितवीर्यवदूर्ध्वहस्ता, सहंदशुकवरदापरहस्तयुग्मा । सिंहासनाब्ज-मुदतार-तुषारगौरा, वैरोट्ययाप्यभिधयास्तु शिवाय देवी । / 13 / / OM जं जं नमः श्रीवैरोट्यायै विद्यादेव्यै भगवति श्रीवैरोट्ये iha0 शेषं पूर्ववत् ॥13॥ OM रां वैरोट्या सन्तर्पितास्तु स्वाहा । / 13 / / 78 Page #84 -------------------------------------------------------------------------- ________________ छुप्त प्रति - - सव्यपाणिधृतकार्मुकरान्यस्फुरद्विशिखखड्गधारिणी । विद्युदाभतनुरश्चवाहनाच्छुप्तिका भगवती ददातु शम् । / 14 / / OM अं ऐं नमः श्रीअच्छुप्तायै विद्यादेव्यै भगवति श्रीअच्छुप्ते iha0 शेषं पूर्ववत् ॥14॥ OM रां अच्छुप्ता सन्तर्पितास्तु स्वाहा । / 14 / / मानसीं प्रतिं हंसासनसमासीना, वरदेन्द्रायुधान्विता । मानसी मानस पीडां हन्तु जाम्बूनदच्छविः । / 15 / / OM ह्री~ अर्ह नमः श्रीमानस्यै विद्यादेव्यै भगवति श्रीमानसि iha0 शेषं पूर्ववत् । / 15 / / OM रां मानसी: सन्तर्पितास्तु स्वाहा । / 15 / / महामानसीं प्रति - - - करखड्गरत्नवरदाढयपाणि, भृच्छशिनिभा मकरगमना । संघस्य रक्षणकरी जयति महामानसी देवी ॥16॥ OM हं हं हं सं नमः श्रीमहामानस्यै विद्यादेव्यै भगवति महामानसि iha0 शेषं पूर्ववत् । / 16 / / OM रां महामानसी सन्तर्पितास्तु स्वाहा । / 16 / / परिपन्डित : OM हम नमः षोडशविद्यादेवीभ्यः सायुधाभ्यः सवाहनाभ्यः सपरिकराभ्यः विघ्नहरिभ्यः शिवंकरीभ्यः भगवत्यः विद्यादेव्यः iha0 शेषं पूर्ववत् । / 7. सप्तम प्रडीएड हेव- हेवी पीठ : कुसुमांजली लईने OM गं गं गं नमो गणपतये स्वाहा । / OM नमो गणपतये सायुधाय सवाहनाय सपरिकाय गणपते iha0 शेषं (पुंलिंग-एकवचनम् ) पूर्ववत् ॥1॥ OM रां गणपतिः सन्तर्पितोऽस्तु स्वाहा । / 80 Page #85 -------------------------------------------------------------------------- ________________ कार्तिकेयं प्रति - OMblIM नमः कार्तिकेयाय स्वाहा |OM नमः कार्तिकेयाय सायुधाय सवाहनाय सपरिकराय कार्तिकेय iha0 शेष पूर्ववत् । / पुलिं0 eka0 / / 2 / / OM रां कार्तिकेयः सन्तर्पितोऽस्तु स्वाहा । / क्षेत्रपालंप्रति - समर-डमर-संगमोद्दामराडम्बराडम्बलं बोलसद्विंशति- प्रौढबाहूपमाप्राप्तसधिपालंकृतिः, nishitktthiinkhddgkhddgaaNgjaakuntvisphottkodNddkaaNddaachliyssttishuloru-च्क्र्क्र्म्भ्राजिह्स्ताव्लिः। अतिघनजनजीवनपूर्णविस्तीर्ण -सद्वर्णदेहधुताविधुदुभूतिभागभोगिहारोरुरत्नच्छटासंगतिः, मनुजदनुजकीकसोत्पन्नकेयूरताडङ्करम्योर्मिकास्फारशीर्षण्य-सिंहासनोल्लासभास्वत्तमः क्षेत्रपः । / 3 / / OM क्षां क्षीं दूं मैं क्षौं नमः श्री क्षेत्रपालाय कृष्णगौरकाञ्चनधूसरकपिलवर्णाय कालमेला - मेघनाद - गिरिविदा - रण-आलदान-प्रलदान- खंजक - भीम - गोमुख - भूषण - दुरितविदारण-दुरितारि -प्रेतनाथ-प्रभृतिप्रसिद्धाभिधानाय विंशतिभुजादण्डाय बर्बरकेशाय जटाजूटमंडिताय वासुकीकृतजिनोपवीताय तक्षककृतमेखलाय शेषकृतहाराय नाना-युधहस्ताय सिंहचर्मावरणाय प्रेतासनाय कुक्कुरवाहनाय त्रिलोचनाय आनन्दभैरवाद्यष्टभैरवपरिवृताय चतुषष्टि-योगिनीमध्यगताय श्रीक्षेत्रपालाय श्रीक्षेत्रपाल सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् ॥3 / / OM रां क्षेत्रपालः सन्तर्पितोऽस्तु स्वाहा । / OM मं मं नमः पुरदेवाय स्वाहा । / OM नमः पुरदेवाय सायुधाय सवाहनाय पुरदेव iha0 शेषं पूर्ववत् । / 81 Page #86 -------------------------------------------------------------------------- ________________ ||4|| OM रां पुरदेवता सन्तर्पितोऽस्तु स्वाहा । / चतुर्णिकायदेवपूजनम् -(भवनपतीन) प्रति- असुर - नाग - सुपर्ण - विद्युदग्नि - द्वीपोधि -दिक्-पवन-स्तनितरुपा दशविधा भवनपतयो निजनिजवर्णवस्त्रवाहनध्वजधराः सकलत्राः सायुधाः सवाहनाः सपरिकराः प्रभूत-भक्तयः इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु इदमयं पाद्यं बलिं चलं आचमनीयं गृह्णन्तु गृह्णन्तु स्वाहा. सन्निहिता भवन्तु भवन्तु स्वाहा, जलं गृह्णन्तु गृह्णन्तु, गन्धं0 पुष्पं0 अक्षतान् फलानि0 मुद्रां0 धूपं0 दीपं0 नैवेद्यं0 सर्वोपचारान् गृह्णान्तु गृहणान्त, शान्तिं कुर्वन्तु कुर्वन्तु, तुष्टिं0 पुष्टिं0 ऋद्धि0 वृद्धि0 सर्वसमीहितानि यच्छन्तु यच्छन्तु स्वाहा । / 1 / / व्यंतरान-प्रति-पिशाच- भूत-यक्ष-राक्षस-किन्नर - किंपुरुष- महोरग- गन्धर्व- अणपन्निपणपन्नि-ऋषिपाति-भूतपाति-क्रन्दि-महाक्रन्दि-कूष्मांड-पतगरुप-व्यन्तरा निजनिज0 iha0 शेषं पूर्ववत् । / 2 / / ज्योतिष्कान् प्रति-चन्द्र-सूर्य-ग्रह -नक्षत्र-तारारुपा ज्योतिष्का निजनिज0 शेषं पूर्ववत् । / 3 / / वैमानिकान् प्रति : - सौधर्मेशान-सनत्कुमार- माहेन्द्र-ब्रह्म-लान्तक-शुक्र-सहस्रारानतप्राणतारणाच्यत-कल्पभवाः सदर्शन-सप्रभ-मनोरम-सर्वतोभद्र-सुशिशाल- सुमनस-सौमनस -प्रियंकारादित्य-प्रैवयकभवा विजय-वैजयन्त-जयन्तापराजित-सर्वार्थसिद्ध-पञ्चानुत्तरभवा वैमानिका निजनिजवर्णवस्त्रवाहनध्वजधराः सकलत्राः सायुधाः सवाहना सपरिकराः प्रभुतभक्तयः इह Page #87 -------------------------------------------------------------------------- ________________ शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु, इदमयं पाचं बलिं चरुं आचमनीयं गृहणन्तु गृहणन्तु, सन्निहिता भवन्तु भवन्तु स्वाहा, जलं गृहणन्तु गृह्णन्तु, गन्धं0 पुष्पं0 अक्षतान्0 फलानि0 मुद्रां0 धूपं0 दीपं0 नैवेद्यं0 सर्वोपचारान् गृहणन्तु गृह्णन्तु शान्तिं कुर्वन्तु कुर्वन्तु तुष्टिं0 पुष्टिं0 ऋद्धिवृद्धि0 कुर्वन्तु कुर्वन्तु सर्वसमीहितानि यच्छन्तु यच्छन्तुस्वाहा ॥4॥OM रांचतुर्णिकायदेवाः सन्तर्पिताः संतु स्वाहा । / होमने अंते घी, साकरथी युक्त नारियेळनो गोळो, नीचेनो मंत्र बोली होमवो. (गोळो बराबर उभो मूकवो) OM अर्ह अग्ने ! आहुतिं गृहाण 2, शान्तिं कुरु 2, तुष्टिं कुरु 2, ऋद्धिं कुरु 2, वृद्धिं कुरु 2, सर्वसमीहितानि कुरु 2 स्वाहा । सात दिवानी आरती मंगळदिवो, पेज नं. 14, क्षमायाचना. पेज नं. 18 इति द्वितीयदिने करणीयः विधिः । / Page #88 -------------------------------------------------------------------------- ________________ भीभ हिवसे डरवानी विधि: / / बृहत्स्नानविधिः ॥ कुसुमांजली लईने पूर्वं जन्मनि मेरुभूध्रशिखरे सर्वैः सुराधीश्वरैः- राज्योद्भूतिमहे महर्द्धिसहितैः पूर्वेऽभिषिक्ता जिनाः । तामेवानुकृतिं विधाय हृदये भक्तिप्रकर्षान्विताः, कुर्मः स्वस्वगुणानुसारवशतो बिम्बाभिषेकोत्सवम् । / 1 / / कुसुमांजली लईने मृत्कुंभाः कलयन्तु रत्नघटितां पीठं पुनर्मेरुता - मानीतानि जलानि सप्तजलधिक्षीराज्यदध्यात्मताम् । बिम्बं पारगतत्वमत्र सकलः संघः सुराधीशतां, येन स्यादयमुत्तमः सुविहितः स्नात्राभिषेकोत्सवः । / 2 / / कुसुमांजली लईने आत्मशक्तिसमानीतैः सत्यं चामृतवस्तुभिः । तद्वार्धिकल्पनां कृत्वा स्नपयामि जिनेश्वरम् । / 3 / / दुधना कळशो लईने भगवन्मनोगुणयशोऽनुकारि-, दुग्धाब्धितः समानीतम् । दुग्धं विदग्धहृदयं, पुनातु दत्तं जिनस्नात्रे । / 1 / / दहीना कळशो लईने दधिमुखमहीघ्रवर्णं, दधिसागरतः समाहृतं भक्त्या । दधि विदधातु शुभविधिं, दघिसारपुरस्कृतं जिनस्नात्रे । / 2 / / घी मिश्रित जळना कळशो laIne 84 Page #89 -------------------------------------------------------------------------- ________________ स्निग्धं मृदु पुष्टिकर, जीवनमतिशीतलं सदामिख्यम् । जिनमतवद्धृतमेतत्, पुनातु लग्नं जिनस्नात्रे । / 3 / / ईक्षरसना कळशो लईने मधुरिमधुरिणविधुरित-,सुधाधराधार आत्मगुणवृत्या । शिक्षयतादिक्षुरसो, विचक्षणौघं जिनस्नात्रे । / 4 / / शुद्ध जळना कळशो लईने जीवनममृतं प्राणदमकलुषितमदोषमस्तसर्वरुजम् । जलममलमस्तु तीर्थाधिनाथबिम्बानुगे स्नात्रे ॥5॥ सहस्त्रमूलिकामिश्रित जळना कळशो लईने विघ्नसहस्रोपशमनं सहस्रनेत्रप्रभावसद्भावम् । दलयतु सहस्रमूलं शत्रुसहस्रं जिनस्नात्रे ॥1॥ शतमूलिकामिश्रित जळना कळशो लईने शतमर्त्यसमानीतं, शतमूलं शतगुणं शताख्यं च । शतसंख्यं वांछितमिह, जिनाभिषेके सपदि कुरुतात् । / 1 / / सर्वोषधिमिश्रित जळना कळशो लईने सर्वप्रत्यूहहरं, सर्वसमीहितकरं विजितसर्वम् । सौषधिमंडलमिह, जिनाभिषेके शुभं ददताम् । / 1 / / धूप लईने ऊर्ध्वाधोभूमिवासित्रिदशदनुसुतक्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः क्षितिरुहरसजः क्षीणपापावगाहः । धूपोऽकूपारकल्पः प्रभवमृतिजराकष्टविस्पष्टदुष्टस्फूर्जत्संसारपाराधिगममतिधियां विश्वभर्तुः करोतु । / ततः शक्रस्तवपाठः । Page #90 -------------------------------------------------------------------------- ________________ 86 पंयामृतना शो बने नमो अरिहंताणं, नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः । पूर्व जन्मनि विश्वभर्तुरधिकं सम्यक्त्वभक्तिस्पृशः, सूतेः कर्म समीरवारिदमुखं काष्ठाकुमार्यो व्य्धुः। तत्कालं तविषेश्वरस्य निविडं सिंहासने प्रोन्नतं, वातोद्धृतसमुद्धरध्वजपटप्रख्यां स्थितिं व्यानशे । / 1 / / क्षोभात्तत्र सुरेश्वरः प्रसृमर-क्रोधक्रमाक्रान्तधीः कृत्वालक्तक-सिक्त-कूर्मसदृशं चक्षुःसहस्रं दधौ । वज्रं च स्मरणागतं करगतं कुर्वन् प्रयुक्तावधि, ज्ञानात्तीर्थकरस्य जन्म भुवने भद्रंकरं ज्ञातवान् । / 2 / / नम नम इति शब्दं ख्यापयंस्तीर्थनाथं, स झटिति नमति स्म प्रौढसम्यक्त्वभक्तिः । तदनु दिवि विमाने सा सुघोषाख्यघंटा, सुररिपुमदमोघा घातिशब्दं चकार । / 3 / / द्वात्रिंशल्लक्षविमान, मंडले तत्समा महाघंटाः । ननदुः सुदुःप्रधर्षा हर्षोत्कर्ष वितन्वन्त्यः । / 4 / / तस्मानिश्चित्य विश्वाधिपतिजनुरथो निर्जरेन्द्र स्वकल्पान्, कल्पेन्द्रान् व्यन्तरेन्द्रानपि भवनपतींस्तारकेन्द्रान् समस्तान् । आह्वायाह्वाय तेषां स्वमुखभवगिराख्याय सर्व स्वरुपं, श्रीमत्कास्विराद्रेः शिरसि परिकरालंकृतान् प्राहिणोच्च । / 5 / / ततः स्वयं शक्रसुराधिनाथः, प्रविश्य तीर्थदूरजन्मगेहम् । परिच्छदैः सार्द्धमथो जिनाम्बा, प्रस्वापयामास वरिष्ठविद्यः । / 6 / / कृत्वा पञ्चवपूंषि विष्टपपतिः संधारणं हस्तयो-श्छत्रस्योद्वहनं च चामरयुग-प्रोद्भासनाचालनम् । Page #91 -------------------------------------------------------------------------- ________________ वज्रेणापिधृतेन नर्तनविधि निर्वाणदातुः पुरो, रुपैः पञ्चभिरेवमुत्सुकमनाः प्राचीनबर्हिळधात् । / 7 / / सामानिकाङ्गरक्षरेवं, परिवारितः सुराधीशः, विभ्रत् त्रिभुवननाथ, प्राप सुराद्रि सुरगणाम्यम् IIII तत्रेन्द्रास्त्रिदशाप्सर:परिवृता विश्वेशितुः संमुखं, मंक्ष्वागत्य नमस्कृति व्यधुरलं स्वाल्ण्कृतिभ्राजिताः। आनन्दान्ननृतुस्तथा सुरगिरिसुट्यद्भिरामास्वरैः, शृङ्गैः काञ्चनदानकर्मनिरतो भाति स्म भक्त्या यथा । / 9 / / अतिपांडुकंबलाया महाशिलायाः शशांकधवलायाः । पृष्ठे मणिरचितं पीठमधुर्देवगणवृषभाः । / 10 / / तत्राधायोत्सङ्गे ईशानसुरेश्वरो जिनाधीशम् । पद्मासनोपविष्टो, निविडां भक्तिं दधौ मनसि । / 11 / / इन्द्रादिष्टास्तत आमियोगिकाः, कलशगणमथानिन्युः । वेदरसखवसुसंख्यं मणिरजतसुवर्णमुद्रचितम् । / 12 / / कुंभाश्च ते योजनमात्रवक्त्रा आयाम औनत्यमथेषु चैवम् । दशाष्टबार्हत्करयोजनानि द्वित्येकधातुप्रतिषंगगर्भाः । / 13 / / नीरैः सर्वसरित्तडागजलधि-प्रख्यान्यनीराशया-नीतैः सुन्दरगन्धगर्मिततरैः स्वच्छरलं शीतलैः । भृत्यैर्देवपतेर्मणिमयमहा-पीठस्थिताः पूरिताः, कुंभास्ते कुसुमस्रजां समुदयः कंठेषु संभाविताः । / 14 / / पूर्वमच्युतपतिर्जिनेशितुः स्नात्रकर्म विधिवद् व्यधान्महत् । तैर्महाकलशवारिभिर्घनैः प्रोल्लसन्मलयगन्धवारिभिः । / 15 / / चतुर्वृषभशृङ्गोत्थ-धाराष्टकमुदंचयन् । सौधर्माधिपतिः स्नात्रं विश्वभरिपूरयत् । / 16 / / शेषं क्रमेण तदनन्तरमिन्द्रवृन्दं, कल्पासुरक्षवननाथमुखं व्यधत्त । स्नात्रं जिनस्य कलशैः कलितप्रमोदं, प्रावारवेषविनिवारितसर्वपापम् । / 17 / / Page #92 -------------------------------------------------------------------------- ________________ 88 तस्मिन् क्षणे बहुलबादितगीतनृत्य-गर्भ महं च सुमनोऽप्सरसो व्यधुस्तम् । येनादधे स्फुटसदाविनिविष्टयोग-स्तीर्थंकरोऽपि हृदये परमाणुचित्तम् । / 18 / / मेरुशृंगे च यत्स्नात्रं, जगभर्तुः सुरैः कृतम् । बभूव तदिहास्त्वेत-दस्मत्करनिषेकतः । / आ श्लोक 108 वार बोलीने 108 अभिषेक करवा. अंगलुंछणां करीने विविधोपाचारी पूजा करवी. ज कस्तुरी कंकु,कपूर, चंदनना घोळनुं विलेपन करवुं. कस्तूरिकाकुङ्कमरोहणदुः, कर्पूरकक्कोलविशिष्टगन्धम् । विलेपनं तीर्थपतेः शरीरे, करोतु सङ्घस्य सदा विवृद्धिम् । / 1 / / तुरापाट् स्नात्रपर्यन्ते, विदधे यद्विलेपनम् । जिनेश्वरस्य तद्भुया-,दत्र बिम्बेऽस्मदाइत्तम् । / 2 / / ज फूलमाळा पहेराववी तथा फूलनी आंगी करवी. मालतीविचकिलोज्ज्वलमल्ली-कुन्दपाटलसुवर्णसुमैश्च । केतकैर्विरचिता जिनपूजा, मङ्गलानि सकलानि विदध्यात् । / 1 / / स्नात्रं कृत्वा सुराधीशै-र्जिनाधीशस्य वर्षणि । यत्पुष्पारोपणं चक्रे, तदस्त्वस्मत्करैरिह । / 2 / / ज मुकुट कुंडल हारादि आभूषणो पहेराववां केयूरहारकटकैः पटुभिः किरीटैः, सत्कुंडलैर्मणिमयीभिरथोर्मिकाभिः । बिम्ब जगत्त्रयपतेरिह भूषयित्वा, पापोच्चयं सकलमेव निकृन्तयामः । / 1 / / या भूषा द्विदशाधीशैः स्नात्रान्ते मेरुमस्तके । कृता जिनस्य सात्रास्तु, भविकैर्भूषणान्विता । / 2 / / Page #93 -------------------------------------------------------------------------- ________________ * जोना था धरावा. सन्नालिकेरफलपूर-रसालजम्बू-द्राक्षापरुषकसुदाडिमनागरङ्गै । वातामपूगकदलीफलजंभमुख्यैः श्रेष्ठैः, फलैर्जिनपतिं परिपूजयामः । / 1 / यत्कृतं स्नात्रपर्यन्ते सुरेन्द्रैः फलढौकनम् । तदिहास्मत्करावस्तु यथासम्पत्तिनिर्मितम् । / 2 / / ज अक्षतनो थाळ धराववो । साथीयादि करवा. अखंडिताक्षतैः पूजा, या कृता हरिणाहतः । सास्तु भव्यकरांभोजइ-,स्त्र बिम्बे विनिर्मिता । / 1 / / ज 4 जळ कळशो प्रभुजीनी आगळ स्थापवा. निर्झरनदीपयोनिधि-,वापीकूपादितः समानीतम् । सलिलं जिनपूजाया-,महाय निहन्तु भववाहम् । / 1 / / मेरुशृङ्गे जगद्भर्तुः, सुरेन्द्रैर्यज्जलार्चनम् । विहितं तदिह प्रौढ-,मातनोत्वस्मदादृतम् । / 2 / / * धूप पूजा करवी. कर्पूरागरुचन्दनादिभिरलं कस्तूरिकामिश्रितैः, सिल्हाद्यैः सुसुगन्धिभिर्बहुतरै-धूपैः कृशानूद्गतैः । पातालक्षितिगोनिवासिमरुतां संप्रीणकैरुत्तमै-धूमाक्रान्तनभस्तलैर्जिनपतिं संपूजयामोऽधुना । / 1 / / या धूपपूजा देवेन्द्रैः, स्नात्रानन्तरमादधे । जिनेन्द्रस्यास्मदुत्कर्षा-,दस्तु स्नात्रमहोत्सवे । / 2 / / * Elus धरवा. अन्तर्योंतियोतितो यस्य कायो, यत्संस्मृत्या ज्योतिरुत्कर्षमेति । तस्याभ्यासे निर्मितं दीपदानं, लोकाचारख्यापनाय प्रभाति ॥1॥ या दीपमाला देवेन्द्रैः, सुमेरौ स्वामिनः कृता । स्नात्रान्तर्गतमस्माकं, विनिहन्तु तमोभरम् । / 2 / / आ षड्रस भोजनना थाळ तथा नैवेधना थाळ धराववा. Page #94 -------------------------------------------------------------------------- ________________ ओदनैर्विविधैः शाकैः, पक्वान्नैः षड्रसान्वितैः । नैवेद्यैः सर्वसिद्धयर्थं, जायतां जिनपूजनम् । / 1 / / ज घौं, चोखा, तल, मग वगेरे सर्व प्रकारना धान्य धरवा. गोधमतन्दलतिलै-हरिमन्थकैश्च मदगाठकीयवकलायमकष्टकैश्च । कुल्माषवल्लवरचीनकदेवधान्यै-, मत्यः कृता जिनपुरः फलदोपदास्तु । / 1 / / * zRM6, दिस्ल्सि, भरी, 3, अमो कोरे सर्व वेषवार धरवा. ___ शुंठीकणामरिचरा-मठजीरधान्य-श्यामासुराप्रभृतिभिः पटुवेसवारैः । संढौकनं जिनपुरो मनुजैविधीय-मानं मनांसि यशसा विमलीकरोतु । / 1 / / ज सर्वोषधिनो थाळ धरवो. उशीरवटिकाशिरोज्ज्वलनचव्यधात्रीफलै-बलासलिलवत्सकैर्घनविभावरीवासकैः । वचावरविदारिका-मिशिशताह्वयाचन्दनैः, प्रियंगुतगरैर्जिनेश्वरपुरोऽस्तु मे ढौकनम् । / 1 / / ज कपूरथी वासित वरख लगावेल पान बीडां धरारवां. भुजङ्गवल्लीछदनैः सिताभ्र-कस्तुरिकैलासुरपुष्पमित्रैः । सजातिकोशैः सममेव चूर्ण-स्ताम्बूलमेवं तु कृतं जिनाग्रे । / 1 / / * सफेद जरीवाळुं रेशमी वस्त्र धराववुं. सुमेरुशृंगे सुरलोकनाथः, स्नात्रावसाने प्रविलिप्य गन्धैः । Page #95 -------------------------------------------------------------------------- ________________ जिनेश्वरं वस्त्रचयैरनेकै-,राच्छादयामास निषक्तभक्तिः । / 1 / / ततस्तदनुकारेण साम्प्रतं श्राद्धपुङ्गवाः । कुर्वन्ति वसनैः पूजां त्रैलोक्यस्वामिनोऽग्रतः । / 2 / / ज सोनानी तथा चांदीनी मुद्राओ । आभूषणो धराववां. सुवर्णमुद्रामणिभिः कृतास्तु, पूजा जिनस्य स्नपनावसाने । अनुष्ठिता पूर्वसुराधिनाथैः, सुमेरुशृंगे धृतभावशुद्धैः । / 1 / / शान्तिस्नात्र मुजब एक एक श्लोक बोली अष्टमंगलना पट्ट अथवा पाटला उपर अष्टमंगल पूजन करवुं. कुसुमांजली लईने. मङ्गलं श्रीमदर्हन्तो, मङ्गलं जिनशासनम् । मङ्गलं सकलः सङ्घो, मङ्गलं पूजका अमी । / 1 / / पए: आत्मालोकविधौ जनोऽपि सकलस्तीनं तपो दुश्चरं, दानं ब्रह्म परोपकारकरणं कुर्वन् प्रिस्फूर्ज्ति। सोऽयं यत्र सुखेन राजति स वै तीर्थाधिपस्याग्रतो, निर्मेयः परमार्थवृतिविदुरैः स्ण्ज्ञ्यानिभिर्द्र्प्न्न्॥1॥ भद्रासन: जिनेन्द्रपादैः परिपूज्य पुष्टै-रतिप्रभावैरपि सन्निकृष्टम् । भद्रासनं भद्रकरं जिनेन्द्र-पुरो लिखेन्मङ्गलसत्सयोगम् । / 2 / / वर्धमान संपुट : पुण्यं यशःसमुदयः प्रभुता महत्त्वं, सौभाग्यधीविनयशर्ममनोरथाश्च । वर्द्धन्त एव जिननायक ते प्रसादात्, तर्द्धमानयुगसंपुटमादधामः । / 3 / / 91 Page #96 -------------------------------------------------------------------------- ________________ पूर्ण वश : विश्वत्रये च स्वकुले जिनेशो, व्याख्यायते श्रीकलशायमानः । अतोऽत्र पूर्णकलशं लिखित्वा, जिनार्चनाकर्म कृतार्थयामः । / 4 / / श्रीवल्स: अन्तः परमं ज्ञानं यद् भाति, जिनाधिनाथहृदयस्य । तच्छीवत्सव्याजात, प्रकटीभतं बहिर्वन्दे ॥5॥ भीनयुम्भ : त्वद्वध्यपञ्चशरकेतनभावकॢप्तं, कर्तुं मुधा भुवननाथ निजापराधम् । सेवां तनोति पुरतस्तव मीनयुग्मं, श्राद्धैः, पुरो विलिखितोरुनिजांगयुक्त्या । / 6 / / स्वस्ति: स्वस्तिश्रीभूगगननागविष्टपे-धूदितं जिनवरोदयेक्षणात् । स्वस्तिकं तदनुमानतो जिनवरस्याग्रतो बुधजनै-विलिख्यते । / 7 / / नंधावत : त्वत्सेवकानां जिननाथ दिक्षु, सर्वासु सर्वे निधयः स्फुरन्ति । अतश्चतुर्दा नवकोणनन्द्या-वर्तः सतां वर्तयतां सुखानि ॥8॥ परीपिन्डित: दर्पण-भद्रासन- वर्धमान, पूर्णघट- मत्स्ययुग्मैश्च । नन्द्यावर्त्तश्रीवत्सविस्फुटस्वस्तिकैर्जिनार्चास्तु । / 1 / / सात दिवानी आरति तथा मंगळदीवो पेजन नं. 14 मुजब करवां त्यार बाद त्रण वार शांतिदंडक बोली त्रणेय दिवसनो भेगो शांतिकळश करवो. Page #97 -------------------------------------------------------------------------- ________________ / / अथ श्रीशान्तिदण्डकः । / नमः श्रीशान्तिनाथाय, सर्वलोकप्रकृष्टाय, सर्ववांछितदायिने । / 1 / / इह हि भरतैरावतविदेहजन्मनां, तीर्थंकराणां जन्मसु चतुःषष्टिसुरासुरेन्द्राश्च चलितासना विमानघंटाटंकारक्षुभिताः प्रयुक्तावधिज्ञानेन, जिन- जन्म - विज्ञान - परमतम- प्रमोद - पूरिताः मनसा नमस्कृत्य जिनेश्वरं सकलसामानिकां-गरक्ष-पार्षद्य त्रयस्त्रिंशल्लो कपाला-नीकप्रकीर्णकाभियोगिक-सहिताः साप्सरोगणाः सुमेरुशृंगमागच्छन्ति, तत्र च सौधर्मेन्द्रेण विधिना करसंपुटानीतांस्तीर्थकरान् पांडुकंबला-तिपांडुकंबला - रक्तकंबला 'तिरक्तकंबलाशिलासु, न्यस्त-सिंहासनेषु, सुरेन्द्रक्रोडस्थितान् कल्पित-मणि- सुवर्णादिमययोजनमुख-कलशोद्गत- स्तीर्थवारिभिः स्नपयन्ति, ततो गीत-नृत्य- वाद्य महोत्सवपूर्वकं शान्तिमु द्घोषयन्ति ततस्तत्कृतानुसारेण वयमपि तीर्थकर - स्नात्रकरणानन्तरं शान्तिमुद्घोषयामः सर्वे कृतावधानाः सुरासुरनरोरगाः शृण्वन्तु स्वाहा । OM अर्हं नमो नमो जय जय पुण्याहं पुण्याहं, प्रीयन्तां प्रीयन्तां भगवन्तोऽर्हन्तो विमलकेवलास्त्रिलोकपूज्या - स्त्रिलोकोद्योतकरा महातिशया महानुभावा महातेजसो महापराक्रमा महानन्दाः । C3 Page #98 -------------------------------------------------------------------------- ________________ 4 OMRSabha अजित-संभव-अभिनंदन, सुमति-पद्मप्रभ-सुपार्श्व-चन्द्रप्रभ-सुविधि-शीतल -श्रेयांस-वासुपूज्य-विमल-अनंत-धर्म-शांति-कुंथु-अर-मल्लि - मुनिसुव्रत-नमिनेमि-पार्श्व-वर्धमानान्ता जिना अतीतानागतवर्तमानाः पंचदशकर्मभूमिसंभवा विहरमाणाश्च, शाश्वतप्रतिमागता भवनपतिव्यंतरज्योतिष्क-वैमानिक-भवनसंस्थिताः तिर्यग्लोक-नंदीश्वर-रुचकेषुकार-कुंडल-वैतान्य-गजदंत-वक्षस्कार-मेरुकृतनिलया जिनाः सुपूजिताः सुस्थिताः शान्तिकरा भवन्तु स्वाहा । OM देवाश्चतुर्णिकाया भवनपतिव्यंतर-ज्योतिष्क-वैमानिका-स्तदिन्द्राश्च साप्सरसः सायुधाः सवाहनाः सपरिकराः प्रीताः शान्तिकरा भवन्तु स्वाहा । ___ OM रोहिणी-प्रज्ञप्ति-वज्रशृंखला-वज्रांकुशी-अप्रतिचक्रा-पुरुषदत्ता-कालि-महाकालिगौरी-गान्धारी-सर्वासा-महाज्वाला-मानवी-वैरोट्या-अच्छुप्ता-मानसी-महामानसीरुपाः षोडशविद्यादेव्यः सुपूजिताःप्रीताः शान्तिकारिण्यो भवन्तु स्वाहा। ___OM अर्हत्सिद्धाचार्योपाध्यायसर्वसाधुपरमेष्ठिनः सुपूजिताः प्रीताः शान्तिकरा भवन्तु स्वाहा. OM अश्विनी-भरणी-कृत्तिका-रोहिणी-मृगशीर-आर्द्रा-पुनर्वसु-पुष्य-आश्लेषा-मघा Page #99 -------------------------------------------------------------------------- ________________ पूर्वाफाल्गुनी - उत्तराफाल्गुनी - हस्त चित्रा - स्वाति - विशाखा - अनुराधा ज्येष्ठा-मूल-पूर्वाषाढाउत्तराषाढा-अभिजित्-श्रवण-धनिष्ठा-शतभिषक् पूर्वाभाद्रपदा-उत्तराभाद्रपदा - रेवती-रुपाणि नक्षत्राणि सुपूजितानि प्रीतानि शान्तिकराणि भवन्तु स्वाहा । OM मेष वृष मिथुन कर्क सिंह - कन्या- तुला- वृश्चिक- धनु- र्मकर-कुंभ- मीनरुपा राशयस्सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा । OM सूर्य-चंद्रांगारक-बुध-गुरु-शुक्र-शनैश्वर-राहु-केतुरुपाः ग्रहाः सुपूतिजाः प्रीताः शान्तिकरा भवन्तु स्वाहा । OM इन्द्राग्नि-थम-निरृति वरुण-वायु-कुबेरेशान नाग- ब्रह्मरुपा दिवपालाः सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा । OM गणेश-स्कन्द-क्षेत्रपाला देश -नगर-ग्रामदेवता : सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा । OM अन्येऽपि क्षेत्रदेवा जलदेवा भूमिदेवाः सुपूजिताः सुप्रीताः भवन्तु स्वाहा. शान्तिं कुर्वन्तु स्वाहा । OM अन्याश्च पीठोपपीठ-क्षेत्रोप क्षेत्र-वासिन्यो देव्यः सपरिकराः सबटुकाः सुपूजिताः सुप्रीता प Page #100 -------------------------------------------------------------------------- ________________ भवन्तु (स्वाहा) शान्तिं कुर्वन्तु स्वाहा । __OM सर्वेऽपितपोधन-तपोधनी-श्रावक-श्राविकाभवा-श्चतुर्णिकायदेवाः सुपूजिताः सुप्रीता भवन्तु, शान्तिं कुर्वन्तु स्वाहा । __ OM अत्रैव देश-नगर-ग्राम-गृहेषु दोष-रोग-वैर-दौर्मनस्य-दारिद्रय-मरक-वियोग-दुःखकलहोपशमेन शान्तिर्भवतु. दुर्मनोभूत-प्रेत-पिशाच-यक्ष-राक्षस-वैताल-झोटिंक-शाकिनीडाकिनी-तस्कराततायिनांप्रणाशेन शान्तिर्भवतु. भूकम्प-परिवेष-विद्युत्पातोल्कापात-क्षेत्रदेश-निर्घात-सर्वोत्पात-दोषशमनेन शान्तिर्भवतु. अकाल-फल-प्रसूति-वैकृत्य, पशुपक्षिवैकृत्या-कालदुश्चेष्टा-प्रमुखोपप्लवोपशमनेन शान्तिर्भवतु. ग्रहगणपीडित-राशि-नक्षत्रपीडोपशमनेन शान्तिर्भवतु । जांघिक-नैमित्तिकाकस्मिक-दुःशकुन-दुःस्वप्नोपशमनेन शान्ति-र्भवतु । कृतक्रियमाण-पापक्षयेणशान्तिर्भवतु. दुर्जन-दुष्ट-दुर्भाषक-दुश्चिन्तक-दुराराध्य-शत्रूणां दुरापगमनेन shaantirbhvtu। उन्मृष्ट-रिष्ट-दुष्ट-ग्रह-गति-दुःस्वप्न-दुर्निमितादिः संपादित-हित-सपनामग्रहणं, जयति शान्तेः । / 1 / / या शान्तिः शान्तिजिने, गर्भगतेऽथाजनिष्ट वा जाते । Page #101 -------------------------------------------------------------------------- ________________ - सा शान्तिरत्र भूयात्, सर्वसुखोत्पादनाहेतुः । / 2 / / अत्र च गृहे सर्वसंपदागमनेन, सर्वसंतानवृद्धया, सर्वसमीहितद्धया, सर्वोपद्रवनाशेन मांगल्योत्सव-प्रमोद-कौतुक-विनोद-दानोद्भवेन शान्तिर्भवतु । भ्रातृ-पत्नी-मित्र-संबंधिजन-नित्य-प्रमोदेन shaantirbhvtu। आचार्योपाध्याय-तपोधन-तपोधनी-श्रावक-श्राविकारुप-संघस्य शान्ति र्भवतु । सेवक-भृत्य-दास-द्विपद-चतुष्पद-परिकरस्य शान्ति र्भवतु. अक्षीणकोश-कोष्ठागार-जलवाहनानां नृपाणांशान्ति र्भवतु । श्रीजनपदस्य शान्तिर्भवतु, श्रीजनपदमुख्याणांशान्तिर्भवतु. श्रीसर्वाश्रमाणांशान्तिर्भवतु, पुरमुख्याणां शान्तिर्भवतु, राजसन्निवेशानां शान्तिर्भवतु, धन, -धान्य-वस्त्र, हिरण्यानां शान्तिर्भवतु, ग्राम्याणां शान्ति र्भवतु । क्षेत्रिकाणांशान्तिर्भवतु, क्षेत्राणां शान्ति र्भवतु । सुवृष्टाः सन्तु जलदाः, सुवाताः सन्तु वायवः । सुनिष्पन्नास्तुपृथिवी, सुस्थितोऽस्तुजनोऽखिलः । / 1 / / OM तुष्टि-पुष्टि-ऋद्धि-वृद्धि-सर्वंसमीहित-वृद्धि भूयात् । शिवमस्तु सर्वजगतः परिहतनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखीभवन्तु लोकाः । / 1 / / Page #102 -------------------------------------------------------------------------- ________________ सर्वेऽपि सन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत् ॥ 2 ॥ आ शन्तिदंडक त्रण वार बोली घडो भरवो त्यारबाद पांच पान मूकी लीला कपडाथी बांधी चंदन पूष्प वगेरे थी पूजी प्रभुजीने त्रण प्रदीक्षणा दई स्थिर श्वासे साथीया उपर पधरावे त्यारबाद सर्व क्षमयाचना करे. आज्ञाहीनं क्रियाहीनं, मन्त्रहीनं च यत्कृतम् । तत्सर्वं कृपया देव ! क्षमस्व परमेश्वर । / 1 / / आह्वानं नैव जानामि, न जानामि विसर्जनम् । पूजाविधिं न जानामि, प्रसीद परमेश्वर ॥ 2 ॥ किर्ति श्रियो राज्यपदं सुरत्वं न प्रार्थये किंचन देवदेव । मत्प्रार्थनीयं भगवन् ! प्रदेयं, त्वद्दासतां मां नय सर्वदाऽपि । / 3 / / आशातना या किल देवदेव ! त्वदर्चा- रचनेऽनुषक्ता । क्षमस्व त्वं नाथ ! कुरू प्रसादं, प्रायो नराः स्युः प्रचुर प्रमादा: / / 4 ॥ उपसर्गा .... सर्वमंगल 0... चैत्यवंदन करी जिनबिंबनुं, क्षेत्रपालनुं, तथा सातेय पीठोनुं मुद्रा करवा पूर्वक विसर्जन करवुं. इति अर्हद् महापूजन विधिः समाप्तः । - 78 Page #103 -------------------------------------------------------------------------- ________________ कंकु - 1 सो ग्राम श्रीफळ नंग - 25 पतासा नंग - 150 लाल सोपारी नंग - 15 काळी सोपारी नंग - 5 कंदरूप - 250 ग्राम गुगळ - 250 ग्राम खारेक नंग 21 अखरोट नंग 21 पीस्तां चारोळी 50 ग्राम 50 ग्राम 50 ग्राम 50 ग्राम श्री अर्ह महापूजन पूजन सामग्री लीस्ट इलायची लाल नाडा छडी बंडल -2 मींढळ मरडासींग नंग - 200 |जीराळु सोपारी नंग - 150 आंबळां बदाम नंग - 50 तज लवींग जयफल नंग 5 दस ग्राम 1500 ग्राम 50 ग्राम 50 ग्राम 20 ग्राम पीठी 20 ग्राम कंकोडी 20 ग्राम नागरमोथ 1 ग्राम 10 ग्राम बावची लीली पीपर 10 ग्राम मरचकंकोलना दाणा नं. 21| रतांजलीनुं लाकडु-10 ग्राम अगरनुं लाकडुं- 20 ग्राम काळा तल - 100 गोळ - 250 ग्राम बुरू खांड - 1 किलो सुंठ काळां भरी साकर - 500 ग्राम टोपरानो गोळो - अनाजनी यादी अखंड चोखा 10 किलो घौं - 1 किलो जव, चणा, मग, अडद, चोळा, कांग, वाल, वटाणा, तांदरा - 250-250 ग्राम डांगर - 1 किलो खेरो - 100 ग्राम वडी - 100 ग्राम पापड नंग - 5 सारेवडा नंग - 5 मसाला maracu, mIThuM, हळदर, घाणाजीरू, राई-50-50 ग्राम आखुं mIThuM - 100 ग्राम गायनु घी - डब्बो 1 दशांग धूप - 500 ग्राम सुंगधी अगरबत्ती- 500 वासक्षेप - 500 ग्राम कपूर गोटी - 20 कस्तुरी, अंबर, गोरूचंदन - 1 - 1 ग्राम काचो हिंगलोक - 5 ग्राम केशर - 10 ग्राम बरास - 50 ग्राम सोनेरी वरख - थोकडी 1 रूपेरी वरख - थोकडी 15 सोनेरी बादलु - 20 ग्राम सोनारूपाना फुल - 20 ग्राम सर्व-औषधि, शतमूलिका, सहस्त्रमूलिका-20-20 ग्राम पंचरत्ननी पोटली नग- 10 एकवीस तारनो सुतरनो दडो नंग -1 गुलाब जल बोटल - 5 सुखडनुं तेल, अगरचुओ, 99 Page #104 -------------------------------------------------------------------------- ________________ खसनुं अत्तर, मोगरानुं अत्तर, कोठाना, सागनां पपइया नंग - 15 घरे बनाववानी मीठाई हीनानुं अत्तर, केवडानु अत्तर|पीपळनां, सीसमना, टेटी नंग - 5 | चार माबापवाळी सौभाग्यग्राम 5-5 आसोपालवना, उमरानां, तरबुच नंग - 5 वंती बहेनो अथवा कापड. धतराना. आंबानां, वडनां) अनानस नंग - 5 कुमीरकाए घीनो दीवो चालु लाल रेशमी - मीटर 5, अरणीनां किलो 1 - 1 मोसंबी, नारंगी, सफरजन, राखी सगडी के चूला उपर पिळे रेशमी - मीटर 10 सूकां सीताफळ दस (जरूरी दाडम, सीताफळ, जामफळ बनाववी. (घी थी पेटाववो) लील रेशमी - मीटर 5 जोईए) नंग -27-27 गोळ घीना पायामां लाडु सफेद रेशमी - मीटर 5 महुडानां फुल - 200 ग्राम) , 200 ग्राम] काचा चिकु, केळा- 36-36 बनाववा पंच पट्टो - मीटर 1 होम चालु राखवा माटे । शेरडीना छ इंचना चोखाना लाडु नंग - 6 मलमल - मीटर 4 परचुरण छोडियां किलो रप ककडा 31 आखा मगना लाडु - 6 लाल कोटन - मीटर 15 माटीनां कोडिया नंग 100 शेरडीना. सीझनेबल फळो नंग - 31 आखां अडदना लाडु - 6. नेनकलाक - मीटर 10. सांठा) माटीना कोडिया मोटा नंग काला तलना लाडु - 8 सफेद जरीवाळुं - मीटर 1 पानवाळा -4 10 ममराना लाडु - 6 नेपकीन नंग - 12 हवन माटे काची इंट नंग 200| मीठाईनी यादी घौंना लाडु - 4 छोडियांनी यादी रेती, सीमेन्ट, जरूरीयात मुजब मीठाई मोटी साईझनी लेवी चणानी दाळना लाडु - 8 दरेक जातना छोडियाना फळनी यादी बुंदीना लाडुं, खारी पुरी, धाणीना लाडु - 2 ककडा करावी, सूकवी,लीलां श्रीफळ - 3 मगज, मोहनथाळ, गेंडा, चुरमाना लाडु - 9 बंगडी जेवां बनाववा. | बीजोरा - 4 खाजा, शाटा, टोपरापाक, रोकडा रूपीया - 150/बीलीनां, सुखडनां, सेवननां, लीली द्राक्ष - 250 ग्राम बरफी नंग - 36-36 पावली - 150 घेबर - 11 Page #105 -------------------------------------------------------------------------- ________________ सोनानी गिनी - 1 त्रीजा दिवसे शेरडीनो रस 108 दीवानी आरती जर्मनना देगडा - 2, चांदीनी गिनी - 5 | किलो 1 सात दिवानी आरती कुंडी - 4 षडस भोजनना थाळ। मंगळ दिवो बालटी - 4 त्रणे दिवस वाडी बेठा घाटना लोटा - 4 गुलाब नंग - 100 कटासणां नंग 6 सिंहासन जर्मनना थाळ - 25 जासुद नंग - 200 मुगट नंग 12 परनाळीओ बाजोठ - 2 | नानी थाळी - 25 जाइ मोगरो - 500 ग्राम हार नंग 12 देवी एंड - 2 वाटका - 15 डमरो - 500 ग्राम देरासरनी सामग्री फानस दिवा - 4 पुजानी वाटकी - 10 चंपो - नंग 50 | पाषाणना श्री आदीश्वर धूपधाणां - 2 भगवंत माटे मुगट हार मोटा नंग - 10 भगवान ग्लास - 10 हार नाना नंग - 10 श्री शांतीनाथ पंचतीर्थी । मोटी पाट - त्रण विधिकार लावशे. आसोपालव तोरण जरूरीयात। श्री सिद्धचक्रजीनो गट्टो सोनाना कळश वाटकी थाळी। पंचपरमेष्ठि, दश दिकपाल, मुजब नवग्रह, दशदिकपाल तथा 108 नाळचानो कळश) बार राशि, अठ्ठावीस गायनुं दुध - 2 लीटर अष्टमंगळना पाटला चांदीना कळश आठ नक्षत्र, नवग्रह, सोल विधा गायनुं दही - 1 लीटर पाटला -10 वृषभना कळश - 2 देवी, प्रकीर्णक देव देवी पान नंग - 50. अंखड दिवा माटे मोटुं चांदीनी थाळी वाटकी-1-1| अष्टमंगलना पट्ट/मंत्र आ प्रमाणे त्रणेय दिवस लाववा. फानस तथा जीभवाळुं मोटुं चामर, दर्पण, पंखो सीसमना चाटवा बीजा दीवसे दुधपाक तांबानुं कोडियु - 1 थाळी वेलण लिटर 10 अष्टमंगळना घडा - 2 | पाणीनी पवाली - 2 चंदरवा - पुंठीया - 2 101 Page #106 -------------------------------------------------------------------------- ________________ आदेशोनी विगत दिवस पहेलो : 1. कुंभ स्थापन सजोडे 2. अखंड दीपक स्थापन सजोडे 3. भगवंतनी अष्टप्रकरी पूजा सजोडे 3. दशदिक्पाल पीठ पूजन सजोडे + 4. षड्रस भोजना थाळ सजोडे 2 4. बारराशी पीठ पूजन सजोडे + 2 5. अठ्ठावीस नक्षत्र पीठ पूजन सजोडे 5. लुण उतारण बे कुंवारी कन्या 6. सात दिवानी आरती 7. मंगळ दिवो 8. दशदिक्पाल संक्षिप्त पूजन 9. नवग्रह संक्षिप्त पूजन सजोडे बपोरे दिवस बीजो 1. जिनार्यन विधि सजोडे 2. पंच परमेष्ठि पीठ पूजन सजोडे +2 1. 1 थी 5 कुसुमांजली कोईपण 4 2. 6 थी 10 कुसुमांजली कोईपण 4 3. 11 थी 15 कुसुमांजली कोईपण 4 4. 16 थी 20 कुसुमांजली कोईपण 4 5. 21 थी 25 कुसुमांजली कोईपण 4 दिवस त्रीजो 1. जिनार्चन विधि कोईपण 4 2. आठ अभिषेक सजोडे + 2 6. + 2 6. नवग्रह पीठ पूजन सजोडे + 2 7. सोळ विद्यादेवी पीठ पूजन सजोडे + 3. 108 अभिषेक भाग-1 सजोडे + 2 4. 108 अभिषेक भाग-2 सजोडे + 2 5. 108 अभिषेक भाग-3 सजोडे + 2 108 अभिषेक भाग-4 सजोडे + 2 7. 8 अभिषेक सजोडे + 2 8. यक्षकर्दम,पुष्प पूजा सजोडे + 2 9. अक्षत, फल पूजा सजोडे + 2 10.पुष्पमाल, आभूषण पूजा सजोडे + 2 11. षड्रस थाळ नैवेध पूजा सजोडे + 2 12.सर्वधान्य, वेशवाल पूजा सजोडे +2 13. सर्वोषधि, सर्व मेवा पूजा सजोडे + 2 14. देवदूष्य, सुवर्ण मुद्रा पूजा सजोडे + 2 15. अष्टमंगल पीठ पूजन सजोडे + 2 16, 108 दिवानी आरती परिवार 17. मंगळदिवो परिवार 2 8. प्रकीर्णक देव पीठ पूजन सजोडे + 2 9. होम आगळ आहुती आपवा माटे 4 भाईओ (दरेक पीठमां बदली शकाय) 18. शांतिकळश सजोडे 10. सात दिवानी आरती 11. मंगळ दिवो 102 Page #107 -------------------------------------------------------------------------- ________________ S स्व. श्री. कुन्दनमलजी गाडुजी बालगोता. LEHAR-KUNDAN मुंबई -चेन्नै-दिल्ली -हरियाणा GROUP श्री. जेठमलजी कुन्दनमलजी बालगोता. श्रीमती गेरोदेवी जेठमलजी बालगोना. NO) Page #108 -------------------------------------------------------------------------- ________________ जन्मभूमिनी हीरपर चाल्पति वडीलीना उपकारनी चाचोपार्जित रु कारनी स्मृति मां शी-पिता तथा उतव्यथी निमणुक निर्माणाधीन श्री नीलकंठ पार्श्वनाथ धाम EIV/IEEEll/ ! I 30:0(956406 मु.पो: मेंगलवा, जिला: जालोर (राजस्थान)