Book Title: Agam Sutra Satik 21 Pushpika UpangSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003355/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आगमसुवाणि (एटीकं) भाग: - 14 जु नमो नमो निम्मल दंसणस्स संशोधक सम्पादकश्च : मनि दीपरत्नसागर Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा ललित-सुशील-सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि (सटीक) भागः - 14 निरयावलिकाउपाङ्गसूत्रं, कल्पवतंसिकाउपाङ्गसूत्रं, पुष्पिकाउपाङ्गसूत्र, पुष्पचूलिका उपाङ्गसूत्रं, वृष्णिदशाउपाङ्गसूत्रं चतुःशरणप्रकीर्णकसूत्र, महाप्रत्याख्यानप्रकीर्णकसूत्रं, तंदुलवैचारिक प्रकीर्णकसूत्रं, गच्छाचारप्रकीर्णकसूत्रं, देवेन्द्रस्तवप्रकीर्णकसूत्रं, -: संशोधकः सम्पादकश्चः : मुनि दीपरत्नसागर रविवार 2056 45 - आगम सुत्ताणि- सटीक मूल्य रू.11000/ ता. 14/4/2000 आतुरप्रत्याख्यानप्रकीर्णकसूत्रं, भक्तपरिज्ञा प्रकीर्णकसूत्रं संस्तारक प्रकीर्णकसूत्रं गणिविद्याप्रकीर्णकसूत्रं मरमसमाधिप्रकीर्णकसूत्रं 5 आगम श्रुत प्रकाशन 55 - संपर्क स्थल : " आगम आराधना केन्द्र" शीतलनाथ सोसायटी विभाग - 9, खानपुर, फ्लेट नं-13, 4 थी मंझिल, व्हायसेन्टर, अहमदाबाद (gujarAta) Mega Man W caitra suda11 Page #3 -------------------------------------------------------------------------- ________________ मूलाङ्कः 9 -2 1-19 अध्ययन - 1 कालः -20 अध्ययनं -2 सुकालः 1-3 - 4 -19 -8 विषयः पृष्ठाङ्कः मूलाङ्कः विषयः 19 नियावलिकाउपाङ्गसूत्रस्य विषयानुक्रमः 1-3 आगमाः- 19..... 33 विषयानुक्रमः अध्ययन- 1 पद्मः अध्ययनं 2 महापद्मः 20 कल्पवतंसिकाउपाङ्गसूत्रस्य विषयानुक्रमः 7 3-5 अध्ययनानि - 3.....10 भद्रः समुद्रः इत्यादि 28 अध्ययन - 1 चन्द्रः अध्ययनं - 2 सूर्यः अध्ययन- 3 शुक्रः अध्ययनं 4 बहुपुत्रिका 21 पुष्पिकाउपाङ्गसूत्रस्य विषयानुक्रमः 1-3 अध्ययन - 1 भूता 9-19 -1 -48 चतुःशरण 5 - 21 अध्ययनानि-3. 26 अध्ययनं -1 निषदः 24 आवश्यक- अर्थाधिकारः मंगल-आदि: 10 कृष्णः सुकृष्णः इत्यादि 22 पुष्पचूलिकाउपाङ्गसूत्रस्य विषयानुक्रमः 50 -3 अध्ययनानि - 2. .10 30 32 32 40 - 9 अध्ययनं 5 पूर्णभद्रः - 10 अध्ययनं 6 माणिभद्रः -99 अध्ययनानि 710 दत्तः, शिवः इत्यादि 23 वृष्णिदशाउपाङ्गसूत्रस्य विषयानुक्रमः 4-5 | अध्ययनानि-2. .12 चतुःशरणप्रकीणर्कसूत्रस्य विषयानुक्रमः 58 -54 दुष्कृतग 60 -58 सुकृत- अनुमोदना 61 -63 उपसंहारः । 25 आतुरप्रत्याख्यानप्रकीर्णकसूत्रस्य विषयानुक्रमः 9-90 प्रथमा - प्ररूपणा -33 / प्रतिक्रमणादि आलोचना -36 आलोचनादायकः-ग्राहकः 79 -45 असमाधिमरणं 81 -71 पंडितमरण एवं आराधनादिः 86 विषयानुक्रम पृष्ठाङ्कः 26 28 48 48 49 82 57 74 ISIS 78 86 88 Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः मूलान्ग्क्ः। विषयः पृष्ठाङ्क: मूलाङ्क: विषयः पृष्टाङ्कः 24 26/ महाप्रत्याख्यानप्रकीर्णकसूत्रस्य विषयानुक्रमः 1-2 | मङ्गलं । 93 | -17 भावना __-7 | व्युत्सर्जन, क्षमापनादि 93 / -36 | मिथ्यात्वत्याग, आलोचनादि । 95 -12 | निन्दा-गर्हाआदि । 94 |-142 | विविध धर्मोपदेशादि । 97 27| भक्तपरिज्ञाप्रकीर्णकसूत्रस्य विषयानुक्रमः 1-4 | मङ्गलं, ज्ञानमहत्ता |110 -23 | आलोचना प्रायश्चित् 111 । 7| शाश्वत अशाश्वत सुखं । 110 -33 / व्रत-सामायिक-आरोपणं । 113 -11 मरण भेदानि । 111/-173 | आचरणा, क्षमापना आदि । 114 ।28। तन्दुलवैचारिकप्रकीर्णकसूत्रस्य विषयानुक्रमः 1-3 | मङ्गलं-द्वाराणि |131 -74 | देहसंहननं-आहारादि 160 -7, गर्भ:-प्रकरणं । 133/ -95 काल-प्रमाणं -57 / जीवस्यदशदशा । 134 -116 | अनित्य, अशुचित्वादि 176 -64 | धर्मोपदेश एवं फलं 150-161 | उपदेशः, उपसंहारः 194 |29/ संस्तारकप्रकीर्णकसूत्रस्य विषयानुक्रमः |1-30 मङ्गलं, संस्तारकगुणाः 195] -88] संस्तारकस्य दृष्टान्ताः 201 -55 | संस्तारकस्वरूपं, लाभ । 198-133 | भावना 205 ।30। गच्छाचारप्रकीर्णकसूत्रस्य विषयानुक्रमः 1-2 | मङ्गलं-आदि 1209-106 | गुरुस्वरूपं 223 __-6 / गच्छे वसमानस्य गुणाः 210-134 | आर्यास्वरूपं .40 आचार्यस्वरूपं |210-137 | उपसंहारः |31) गणिविद्याप्रकीर्णकसूत्रस्य विषयानुक्रमः 1-3 | प्रथमंद्वारं-दिवस । 259] -58 षष्ठंद्वारं मुहूर्त 264 -10 द्वितीयंद्वारं-तिथि: | 259! -63 | सप्तमंद्वारं-शकुनबलं । .41 / तृतीयंद्वार-नक्षत्रः । 260 -71 | अष्टमंद्वारं लग्नः . -46 ] चतुर्थद्वारं-करणं । 264/ 84 | नवमंद्वारं-निमितबलं । 267 | -48, पञ्चमंद्वार-ग्रहः 264| -85 / उपसंहारः 269 246 256 Page #5 -------------------------------------------------------------------------- ________________ 4 विषय: 32 1-15 मङ्गलं, देवेन्द्रपृच्छा -66 भवनपति अधिकारः -80 वाणव्यन्तर अधिकारः - 161 ज्योतिष्क-अधिकारः मूलाङ्क: पृष्ठाङ्कः मूलाङ्क: विषयः देवेन्द्रस्तवप्रकीर्णकसूत्रस्य विषयानुक्रमः 270 - 273 वैमानिक-अधिकारः 271 - 302 33 मरणसमाधिप्रकीर्णकसूत्रस्य विषयानुक्रमः 306 - 257 आतुरप्रत्याख्यानादि 307 | 266 पञ्चमहाव्रतस्यरक्षा 1-10 मरणविधिः आरम्भः -83 आराधना, मरणस्वरूपं - 92 आचार्यस्य गुणाः - 126 आलोचनावर्णनं तपसः भेदाः - 128 - 157 ज्ञानादि गुण वर्णनं -9198 आत्मनः शुद्धि -207 संलेखना - इसिप्रभापृथ्वि एवं सिद्धाधिकारः 277 279 - 307 जिनऋध्धिः, उपसंहारः 316 | -412 317-525 320 | -550 | 321 | -569 323 -639 आराधना, उपदेश आदिः विविध उदाहरणादि मरणभेदानि निरुपणं आराधना- अनुचिंतन द्वादश भावना 326-664 पण्डितमरणं, उपसंहारः विषयानुक्रमः - पृष्ठाङ्क: भागः - 14 आगमाः-19.....33 पर्यन्ताः - निरयावलिकादिउपाङ्गपञ्चक - दशप्रकिर्णकानि 289 301 305 330 336 337 354 367 370 372 380 Page #6 -------------------------------------------------------------------------- ________________ आर्थिक अनुदाता, -प.पू. मालवभुषण तपस्वी आचार्यदेव श्री नवरत्नसागर सूरीश्वरजी म.सा.नी प्रेरणाथी श्री लालभाई देवचंद शाह तरफथी - नकल एक. प.पू. सरळ स्वभावी-श्रीमद् भगवतीसूत्र व्याख्यान पटु आचार्यदेव श्री नारदेवसागरसूरीश्वरजी म.सा. तथा पूज्यश्रीना शिष्यरत्न तपस्वी गणिवर्यश्री चंद्रकीर्तिसागरजी म.सा.नी प्रेरणाथी श्री पुरुषादानीय पार्श्वनाथ जे. मूर्ति. जैन संघ, देवकीनंदन सोसायटी, अमदावाद तरफथी नकल एक. प.पू. शासन प्रभावक क्रियारागी आचार्यदेवश्री विजय कचकचंद्र । सूरीश्वरजी म.सा.नी प्रेरणाथी एक सगृहस्थ तरफथी नकल एक. प.पू. साहित्यप्रेमी मुनिराज श्री सर्वोदय सागरजी म.सा.नी प्रेरणाथी-"अचलगच्छाधिपति प.pU.A.bha.श्री गुणसागरसूरीश्वरजी म.सा.ना शिष्यरतन 5.पूमुनिराज श्री चारित्ररत्नसागरजी म. नी 1ल्मी अठ्ठाइ निमित्ते-श्री चारित्ररत्न फा.चे. ट्रस्ट तरफथी नकल एक. प.पू. वैचावृत्यकारिका साध्वी श्री मलयाश्रीजी म. सा.ना शिष्या व्यवहार विचक्षणा पू. साध्वी श्री हितज्ञाश्रीजी म.नी प्रेरणाथी जैन आराधना मंदिर-"ज्ञानखाता" तरफथी नकल एक. -प.पू. सौम्यमूर्ति साध्वी श्री सम्यगुणाश्रीजी म.नी प्रेरणाथी प.पू. गुरुमाता-वात्सल्यमूर्ति सा. श्री रत्नत्रयाश्रीजी म.नी पंचमी पुन्यतिथि निमित्ते श्रीमती लीलमबेन प्राणलाल पी. दामाणी तरफथी नकल एक, -प.पू. स्वनामधन्या सा. श्री सोम्यगुणाश्रीजी तथा तेओना शिष्या सा.श्री समज्ञाश्रीजीनी प्रेरणाथी-2013ना यशस्वी चातुमास निमित्ते श्री पार्श्वपद्मावती जैन संघ, पारूलनगर, अमदावाद तरफथी नकल बे. -प.पू. रत्नत्रय राधिका साध्वीश्री सम्यगुणाश्रीजी तथा तेओश्रीना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी संवत 2054ना निर्मळ आराधनामय चातुर्मासनी स्मृतिमां-घाटलोडिया (पावापुरी) जैन श्वे. मूर्ति. संघ, अमदावाद तरफथी नकल एक, Page #7 -------------------------------------------------------------------------- ________________ प.पू. साध्वी श्री रतनबयाग्रजी म. ना परम विनेया सा. श्री सौम्यगुणाश्रीजीनी प्रेरणाथी तेओना संसारीभाईश्री इन्द्रवदनभाई दामाणीना अनुमोदनीय पुरुषार्थथी "आगम दीप-saMpuTa"nA बदलामां प्राप्त रकममांथी-नकल चार. -प.पू. प्रशमरसनिमग्ना साध्वीश्री प्रशमशीलाश्रीजी म.नी प्रेरणाथी। समेतशिखर तिर्थोद्धारिफा प.पू. साध्वीश्री रंजनश्रीजी म.सा.ना शिष्या अप्रतिम याज्यकारिका सा. श्री मलयाश्रीजी तत शिष्या सा. श्री नरेन्द्रश्रीजी-तत् शिष्या सा. श्री प्रगुणाश्रीजी म.ना. आत्मश्रेयार्थेअरिहंत टावर, जैन संघ, मुंबइ तरफथी नकल एक. -प.पू आगमोद्धारक आचार्यदेवश्री ना समुदायवर्ती प.पूज्य वेरावृत्यकारिका सा. श्री मलयाश्रीजी म.ना शिष्या पू.सा. श्री कैवल्यश्रीजी म.ना शिष्या पू.सा.श्री भव्यानंदश्रीजी म.सा.ना सुशिष्या मिष्टभाषी साध्वीश्री पूर्णप्रज्ञाश्रीजी म.सा. तथा तेमना विनित शिष्या सा. श्री पूर्णदर्शिताश्रीजी तथा सा. पूर्णनंदीताश्रीजीनी प्रेरणाथी-सर्वोदय पार्श्वनाथ चेरीटेबल ट्रस्ट, मुलुन्ड मुंबई तरफथी नकल एक. -प.पू. वैचावृत्यकारिका साध्वीश्री मलयाश्रीजी म.ना प्रशिष्या सा. श्री भव्यानंदश्रीजीम, ना सुविनिता सा.श्री कल्पप्रज्ञाश्रीजी तथा कोकीलकंठी सा. श्री कैरवप्रज्ञाश्रजी नी प्रेरणाथी -मेहुल सोसायटी, आराधनाभवन, सुभाषनगर, वडोदरानी बहेनो तरफथी नकल एक -श्री विशाश्रीमाळी तपगच्छज्ञाति-ज्ञानखातुं, जेनी पाठशाळा, जामनगर तरफथी नकल छे. -श्री मंगळ पारेखनो खांचो-जैन . मूर्ति. संघ, अमदावाद. तरफथी 2054ना चातुर्मास निमित्ते नकल बे. - श्री आफोटा जैन संघ, वडोदरानी बहेनो तरफथी नकल एक. -श्रीमती नयनाबेन रमेशचंद्र शाह, वडोदरानी प्रेरणाथी आगमोना सेटना बदलामां प्राप्त रकममांथी नकल पांच, शेष सर्वे रकम "amArA"Aja पर्यन्त प्रकाशनोना बदलामां प्राप्त थयेली che. - - - - Page #8 -------------------------------------------------------------------------- ________________ पुष्पिका-उपाङ्गसूत्रम् 1/1 नमो नमो निम्मल सणस्त पंचम गणपर श्री सुधर्मास्वामिने नमः 21 पुष्पिका-उपाङ्गसूत्रम् सटीकं . (दसमंउपागम्) (मूलसूत्रम् + चंद्रसूरि विरचिता वृत्तिः) (अध्ययन-1-चंद्रमा) मू. (1) जतिणं भंते! समणेणं भगवयाजाव संपत्तेणं उवंगाणं दोच्चस्स कप्पवडिंसियाणं अयमढे पन्नत्ते, तबस्स णं भंते वग्गस्स उवंगाणं पुफियाणं के अढे पन्नते? एवं खलु जंबू! समणेणं जाव संपत्तेणं उवंगाणं तबस्स वग्गस्स पुष्फियाणं दस अज्झयणा पन्नत्ता, तंजहा वृ.अथ तृतीयवर्गोऽपि दशाध्यनात्मकः 'निक्खेवओऽत्ति निगमनवाक्यं यथा एवं जंबू समणेणं भगवया महावीरेणं आइगरेणं इत्यादि जाव सिद्धिगइनामधेयं ठाणं संपाविउकामेणं तैयवग्गे वग्ग (पढमाज्झ) यणस्स पुस्फियाभिहाणस्स अयमढे पन्नत्ते' एवमुत्तरेष्वप्यध्ययनेषु सूरशुक्रबहुपुत्रिकादिषु निगमनं वाच्यं त्त्त्द्भिलापेन्। मू. (2) "चंदे सूरे सुक्के, बहुपुत्तिय पुत्रमाणिभद्दे य । दत्ते सिवे बलेया, अणाढिए चेव बोधब्वे । / " मू. (3) जइणं भंते समणेणंजाव संपत्तेणं पुफियाणं दस अज्झयणा पन्नत्ता, पढमस्सणं भंते ! अज्झयणस्स पुफियाणं समणेणं जाव संपत्तेणं के अढे पन्नते ? एवं खलु जंबू ! तेणं कालेणं 2 रायगिहे नामं नगरे, गुणसिलए चेइए, सेणिए राया, तेणं कालेणं 2 सामी समोसढे, परिसा निग्ग्या। तेणं कालेणं 2 चंदे जोइसिंदे जोइसराया चंदवडिंसए विमाणे सभाए सुहम्माए चंदसि सीहासणंसि चौहिं सामानियसाहस्सीहिं जाव विहरति । इमं च णं केवलकपं जंबुद्दीवं दीवं विउलेणंओहिणा आभोएमाणे 2 पासति, पासित्ता समणंभगवंमहावीरंजहा सूरियाभेआभिओगं देवं सद्दावित्ता जाव सुरिंदाभिगमणजोगं करेत्ता तमाणत्तियं प्न्य्च्प्पिन्न्ण्ति। सूसरा घंटा, जाव विउव्वणा, नवरं (जाणविमाणं) जोयणसहस्सविच्छिन्नं अद्धतेवहिजोयणसमूसियं महिंदज्झतो पणुवीस जोयणमूसितो सेसं जहा सूरियाभस्स जाव आगतो नट्टविही तहेव प्द्दिग्तो। ___ भंते त्ति भगवं गोयमे समणं भगवं भंते पुच्छा कूडागारालासरीरं अनुपविट्ठा पुब्बभवो एवं खलु गोयमा! तेणं कालेणं 2 सावत्थी नाम नयरी होत्था, कोट्ठए वेइए, तत्थ णं सावत्थीए नयरीए अंगती नाम गाहावती होत्था, अड्डे जाव apribhuute। For Page #9 -------------------------------------------------------------------------- ________________ अध्ययनं - -9 31 तणं से अंगती गाहावती सावत्थीए नयरीए बहूणं नगरनिगम0 जहा आनंदो । तेणं कालेणं 2 पासे णं अरहा पुरिसादाणीए आदिकरे जहा महावीरो नवुस्सेहे सोलसेहिं समणसाहस्सीहिं अट्ठतीसा जाव कोट्ठते समोसढे, परिसा निग्गया । तते गं से अंगती गाहावती इमीसे कहाए लद्धट्टे समाणे हट्टे जहा कत्तिओ सेट्ठी तहा निग्गच्छति जाव पज्जुवासति, धम्मं सोया निसम्म जं नवरं देवाणुप्पिया ! जेठ्ठपुत्तं कुडुंबे ठावेमि तते णं अहं देवाणुप्पियाणं जाव पव्वयामि, जहा गंगदत्तो तहा पव्वतिते जाव गुत्तबंभयारी । तते णं से अंगती अनगारे पासस्स अरहतो तहारूवाणं घेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिजति 2 बहूहिं चउत्थ जाव भावेमाणो बहूई वासाई सामन्नापरियागं पाउणति 2 अद्धमासियाए संलेहणाए तीसं भत्ताइं अनसणाए छेदित्ता विराहियसामने कालमासे कालं किचा चंदवडिंसए विमाणे उववाते सभाते देवसयणिज्जंसि देवदूतरिए चंदे जोइसिंदत्ताए उववन्ने । तणं से चंदे जोइसिंदे जोइसिराया अहुणोवन्ने समाणे पंचविहाए पञ्जत्तीए पजत्तीभावं गच्छइ, तं जहा- आहारपजत्तीए, सरीरपजत्तीए, इंदियपजत्तीए, सासोसासपज्जत्तीए, भासा( मन ) पञ्जत्तीए । चंदस्सणं भंते! जोइसिंदस्स जोइसरनो केवैयं कालं ठिती पन्नत्ता ? गोयमा! पलिओवमं वाससयसहस्समब्भहियं । एवं खलु गोयमा ! चंदस्स जाव जोतिसरनो सा दिव्वा देविड्डी । चंदे णं भंते! जोसिंदे जोइसिराया ताओ देवलोगाओ आउक्खएणं चैत्ता कहिं गच्छिहिति 2 ? गोयमा ! महाविदेहे वासे सिजिहिति । एवं खलु जंबू समणेणं0 निक्खेवओ ॥ बृ. 'केवलकप्पं' ति केवलः - परिपूर्णः स चासौ कल्पश्च केवलकल्पः -- स्वकार्यकरणसमर्थ केवलकल्पः तं स्वगुणेन संपूर्णमित्यर्थः । 'कूडागारसालादिट्टंतो त्ति कस्मिंश्चिदुत्सवे कस्मिंश्चिन्नगरे बहिर्भागप्रदेशे महती देशिकलोकवसनयोग्या शाला - गृहविशेषः समस्ति । तत्रोत्सवे रममाणस्य लोकस्य मेघवृष्टिर्भवितुमारब्धा, ततस्तद्भयेन त्रस्तबहुजनस्तस्यां शालायां प्रविष्टः, एवमयमपि देवविरचितो लोकः प्रचुरः स्वकार्यं नाट्यकरणं तत्संहत्यानन्तरं स्वकीयं देवशरीरमेवानुप्रविष्टः इत्ययं शालध्ष्टान्तार्थः । 'अड्डे जाव' त्ति अड्डे दित्तं वित्ते विच्छिन्नविउलभवणसयणासणजाणवाहणाइन्ने बहुधनबहुजायरूवे आओगपओगसंपउत्ते विच्छड्डियपौरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए इति यावच्छब्दसंगृहीतम् । जहा आनंदो त्ति उपासकदशाङ्गोक्तः श्रावक आनन्दनामा, स च बहूणं ईसरतलवरमाडंबियकोडुंबियनगरनिगमसेट्ठिसत्यवाहाणं बहुसु कज्जेसु य कारणेसु य मंतेसु य कुटुंबेसु य निच्छिएसु यववहारेसु य आपुच्छणिजे पडिपुच्छणिजे सव्वकज्जवट्टावए सयस्सवि य णं कुटुंबस्स मेढीभूए होत्था । 'पुरिसादानीय' त्ति पुरुषैरादीयते पुरुषादानीयः । नवहस्तोच्छ्रयः - नवहस्तोच्द्यः । अट्ठतीसाए अज्जियासहस्सेहिं संपरिवुडे इति यावत्करणात् 6श्यम् । हट्ठतुट्ठचित्तमाणंदिए इत्यादि वाच्यम् । देवाणुप्पियाणं अंतिए पव्वयामि । यथा गङ्गदत्तो भगवत्यङ्गोक्तः, स हि किंपाकफलोवमं मुणिय विसयसोक्खं जलबुब्बुयसमाणं कुसग्गबिंदुचंचलं जीवियं च नाऊणमधुवं चैत्ता हिरण्णं विपुलधणकणगरयणमणिमोत्तिय Page #10 -------------------------------------------------------------------------- ________________ पुष्पिका-उपाङ्गसूत्रम् 1/3 संखसिलप्पवालरत्तरयणमाइयं विच्छडइत्ता दाणं दाइयाणं परिभाइत्ता आगाराओ अनगारियं पव्वइओ जहा तहाअंगई विगिहनायगो परिच्चैय सव्वं पव्वइओजाओय पंचसमिओ तिगुत्तो अममो अकिंचणो गुतिंदिओगुत्तबंभयारी इत्येवं यावच्छब्दात् shym। चउत्थछट्टट्ठमदसमदुवालसमासद्धमासखवणेहिं अप्पाणं भावेमाणे बहूई वासाइं सामनपरियागं पाउणै । ___ "विराहियसामन्नेत्ति श्रामण्यं-व्रतं, तद्विराधना चान न मूलगुणविषया, किं तूत्तरगुणविषया, उत्तरगुणाश्च पिण्डविशुद्धयादयः, तत्र कदाचित् द्विचत्वारिंशद्दोषविशुद्धाहारस्य ग्रहणं न कृतं कारणंविनोऽपि, बालग्लानादिकारणेऽशुद्धमपि गृह्णन्न दोषवानिति, पिण्डस्याशुद्धतादौ विराधितश्रमणता ईर्यादिसमित्यादिशोधनेऽनादरः कृतः, अभिग्रहाश्च गृहीताः कदाचिद्भग्ना भवन्तीति शुण्ठयादिसन्निधिपरिभोगमङ्गक्षालनपादक्षालनादि च कृतवानित्यादिप्रकारेण सम्यगपालने व्रतविराधनेति, सा च नालोचिता गुरुसमीपे इत्यनालोचितातिचारो मृत्वा कृतानशनोऽपि ज्योतिष्केन्द्रे चन्द्ररूपतयोत्पन्नः । अध्ययनं-1 समाप्तम् (अध्ययनं-2 सूर्यः) मू.(4) जै णं भंते ! समणेणं भगवया जाव पुफियाणं पढमस्स अज्झयणस्स जाव अयमढे पन्नते, दोबस्सणं भंते! अज्झयणस्स पुष्फियाणं समणेणं भगवता जाव संपत्तेणं के अष्टे पन्नत्ते? एवं खलु जंबू! तेणं कालेणं 2 रायगिहे नाम, गुणसिलए चेइए, सेणिए राया, समोसरणं, जहा चंदो तहा सूरोऽवि आगओ जाव नट्टविहिं उवदंसित्ता प्द्दिग्तो॥ पुव भवपुच्छा, सावत्थी नगरी, सुपतिढे नामंगाहावई होत्या, अड्डे, जहेव अंगती जाव विहरति, पासो समोसढो, जहा अंगती तहेव पव्वइए, तहेव विराहियसामन्ने जाव महाविदेहे वासे सिज्झहिति जाव अंतं0, खलु जंबू! समणेणं0 निस्खेवो॥ वृ. 'निक्खेवओऽत्ति निगमनं, तच्च प्रागुपदर्शितम् । अध्ययनं-2 समाप्तम् (अध्ययन-3 शुक्रः) मू. (5) जै णं भंते ! समणेणं भगवता जाव संपत्तेणं उम्खेवतो भाणियब्बो, रायगिहे नगरे, गुणसिलए चेइए, सेणिए राया, सामी समोसढे, परिसा निग्ग्या। तेणं कालेणं 2 सुक्के महग्गे सुकवडिंसए विमाणे सुक्कंसिसीहासणंसि चौहिं सामानियसाहस्सीहिं जहेव चंदो तहेव आगओ, नट्टविहिं उवदंसित्ता पडिगतो, भंत त्ति कूडागारसाला । पुब्ब्भ्व्पुच्छा। एवं खलु गोयमा! तेणंकालेणंर वाणारसी नामंनयरी होत्था तत्थणं वाणारसीए नयरीए सोमिले नामं माहणे परिवसति, अढे जाव अपरिभूते रिउव्वेय जाव सुपरिनिहित । पासे0 समोसढे । परिसा प्न्य्जुवास्ति। तए णं तस्स सोमिलस्स माहणस्स इमीसे कहाए लद्धहस्स समाणस्स इमे एतारूवे अज्झथिए-एवं पासे अरहा पुरिसादानीए पुव्वाणुपुब्बिं जाव अंबसालवने विहरति । तं गच्छामि णं पासस्स अरहतो अंतिए पाउब्भवामि । इमाइंच णं एयारूवाइं अट्ठाई हेऊई जहा प्न्न्तीए। Page #11 -------------------------------------------------------------------------- ________________ अध्ययनं-3 सोमिलो निग्गतोखंडियविहुणोजावएवं वयासी-जत्ता ते भंते! जवणिजंचंते! पुच्छा सरिसवया मासा कुलत्या एगे भवं जाव संबुद्धे सावगधम्म पडिवजित्ता पडिगते । ततेणं पासेणं अरहा अन्नया कदायि वाणारसीओ नगरीओ अंबसालवणातो चेइयाओ पडिनिक्खमति 2 बहिया जनवयविहारं विहरति । तते णं से सोमिले माहणे अन्नदाकदायि असाहुदसणेण य अपञ्जुवासणताएय मिच्छत्तपञ्जवेहिं परिवड्डमाणेहिं 2 सम्मत्तपज्जवेहिं परिहायमाणेहि मिच्छत्तं च प्द्दिव्न्ने। तते णं तस्स सोमिलस्स सोमिलस्स माहणस्स अन्नदा कदायि पुव्वत्तावरत्तकालसमयंसि कुडुंबजागरियंजागरमाणस्स अयमेयारवे अज्झथिएजाव समुप्पज्जित्था-एवंखलुअहंवाणारसीए नयरीए सोमिले नाम माहणे अच्ण्त्माह्न्न्कुल्प्प्सूए। ततेणं मए वयाई चिन्नाइंवेदाय अहीया दारा आहूया पुत्ता जणिता इट्वीओ संमाणीओ पसुवधा कया जन्ना जेट्टा दक्खिणा दिन्ना अतिही पूजिता अग्गीहूया जूया निक्खित्ता, तं सेयं खलु ममं इदानि कल्लं जाव जलंते वाणारसीए नयरीए बहिया बहवे अंबारामा रोवावित्तए, एवं माउलिंगा बिल्ला कविठ्ठा चिंचा पुष्फारामा रोवावित्तए, एवं संपहेति संपेहिता कलं जाव जलते वाणारसीए नयरीए बहिया अंबारामे य जाव पुप्फारामे य रोवावेति। ततेणंबहवे अंबारामा य जाव पुप्फारामा य अनुपुब्वेणं सारखिज्जमाणा संगोविजमाणा संवड्डिजमाणाआरामा जाता किण्हा किण्हाभासा जावरम्मा महामेहनिकुरंबभूता पत्तिया पुष्फिया फलिया हरियगरेरिज्जमाणसिरिया अतीव 2 उपसोभेमाणा 2 चिट्ठति । तते णं तस्स सोमिलस्स माहणस्स अन्नदा कदायि पुवरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स अयमेयास्वे अज्झथिए जाव समुप्पजित्था-एवं खलु अहं वाणारसीए नयरीए सोमिले नामं माहणे अनंतमाहणकुलप्पसूते, तते णं मए वयाई चिण्णाइं जाव जूवा निखित्ता, ततेणं मए वाणारसीए नयरीए बहिया बहवे अंबारामाजाव पुप्फारामा यरोवाविया, तं सेयं खलु ममं इदानि कल्लं जाव जलंते सुबहुं लोहकडाहकडुच्छुयं तंबियंतावसभंडं घडावित्ता विउलं असनं पानं खाइमं साइमं मित्तनाइ0 आमंतित्ता तं मित्तनाइमियग0 विउलेणं असन जाव सम्माणित्ता तस्सेव मित्त जाव जेट्टपुत्तं कुटुंबे ठावेत्ता खाइमं साइमं मित्तनाइ0 आमंतित्तातं मित्तनाइनियग0 विउलेणं असन जाव सम्माणित्ता तस्सेव मित्त जाव जेहपुत्तं कुडुंबे ठावेत्ता तं मित्तनाइ जाव आपुच्छित्ता सुबहु लोहकडाहकडुच्छुयंतंबियतावसभंडगंगहायजे इमे गंगाकूला वाणपत्था तावसा भवंति, तंजहा होत्तिया पोत्तिया कोत्तिया जनती सङ्घती घालती huMbauTThA दंतुक्खलिया उम्मजगा संमज्जगानिमजगा संपक्खालगा दक्खिणकूला उत्तरकूला संखधमा कूलधमा मियलुद्धया हस्थितावसा उदंडा दिसापोखिणो वक्तवासिणो बिलवासिणो जलवासिणो रुक्खमूलिया अंबुभविखणो वायुभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकढिणगायभूता आयावणाहिं पंचग्गीतावेहिं इंगालसोल्लियं कंदुसोल्लियं पिव अप्पाणं करेमाणा विहरति । Page #12 -------------------------------------------------------------------------- ________________ 34 पुष्पिका-उपाङ्गसूत्रम् 3/5 तत्य णंजेते दिसापोक्खिया तावसातेसिं अंतिएदिसापोक्खियत्ताए पव्वैत्तए पव्वयिते विय णं समाणे इमं एयारूवं अभिग्गहं अभिगिन्हिस्सामि-कप्पति मे जावजीवाए छटुंछट्टे णं अणिखित्तेणंदिसाचक्कवालेणंतवोकम्मेणं उदबाहातोपगिझिय 2 सूराभिमुहस्सआतावणभूमीए आतावेमाणस्स विहरत्तए तिकट्ठएवं संपेहेइ 2 कल्लं जाव जलते सुबहु लोह जाव दिसापोखियतावसत्ताए पव्वइए 2 वि य णं समामे इमं एयारूवं अभिग्गहं जाव अभिगिन्हित्ता पढम छट्टक्खमणं उवसंपज्जित्ताणं विह्र्ति। तते णं सोमिले माहणे रिसी पढमछट्ठक्खमणारणंसि आयावणभूमीए पचोरुहति 2 वागलवत्थनियत्ये जेणेव सए उडए तेणेव uvA02 किढिणसंकाइयं गेण्हति 2 पुरच्छिमं दिसिं पुक्खेति, पुरच्छिमाए दिसाए सोमे महाराया पत्थाणे पत्थियं अभिरक्खौ सोमिलमाहणरिसिं अभि0 2 जाणि य तत्थ कंदाणि य मूलाणि य तयाणि य पत्ताणि य पुप्फाणि य फलाणि य बीयाणि य हरियाणि ताणि अनुजाणउत्तिकठ्ठपुरच्छिमंदिसं पसरति 2 जाणि य तत्थ कंदाणि य जाव हरियाणि य ताइं गेण्हति किढिणसंकाइयं भरेति 2 दब य कुसे य पत्तामोडंच समिहा कहाणि य गेण्हति 2 / जेणेवसएउडएतेणेव uvA02 किढिणसंकाइयगंठवेति 2 वेदिवड्डेति 2 उवलेवणसंमजणं करेति 2 दमकलसहत्थगते जेणेव गंगा महानदी तेणेव uvA0 2 गंगं महानदी ओगाहति 2 जलमजणंकरेति 2 जलकिडं करेति 2 जलाभिसेयंकरेतिर आयंतेचोक्खे परमसुइभूएदेवपिउकयकजे दमकलसहत्थगते गंगातो महानदीओ पछुत्तरति जेणेव सते उडएतेणेव uvA02 दब्भेय कुसे य वालुयाए यवेदि रएति 2 सरयं करेति र अरणिं करेति 2 सरएणं अरणिं महेति 2 अग्गिं पाडेति 2 अग्गि संधुक्केति 2 समिहा कहाणि पखिवति 2 अग्गि उज्जालेति 2 "अग्गिस्स दाहिणे पासे सत्तंगाइं स्माधे|" तंजहा वृ.तच्चे अज्झयणे शुक्र वक्तव्यताऽभिधीयते-'उक्खेवओऽत्ति उत्क्षेपः-प्रारम्भवाक्यं, यथा-जै णं भंते ! समणेणं जाव संपत्तेणं दोन्चस्स अज्झयणस्स पुफियाणं अयमढे पन्नत्ते, तच्चस्स णं अज्झयणस्स भंते ! पुष्फियाणं समणेणं जाव संपत्तेणं के अढे पन्नत्ते? एवं खलु जंबू! तेणं कालेणं 2 रायगिहे नयरे इत्यादि। 'तहेवागओऽत्ति रायगिहे सामिसमीवे । 'रिउव्वेय जाव' इति ऋग्वेदयजुर्वेदसामवेदार्थवणवेदानाम् इतिहासपञ्चमानाम् इतिहासः-पुराणं, निर्घण्टषष्ठानां-निर्घण्टो-नामकोशः, साङ्गोपाङ्गानाम् अङ्गानि-शिक्षादीनि उपाङ्गानि-तदुक्तप्रपञ्चनपराः प्रबन्धाः, सरहस्यानाम्-एदम्पर्ययुक्तानां धारकः-प्रवर्तकः वारकः-अशुद्धपाठनिषेधकः पारगः-पारगामि षडङ्गवित्, षष्ठितन्त्रविशारदःषष्ठितन्त्रं-कापिलीयशास्त्रंषटङ्गवेदकत्वमेवव्यनक्ति, सङ्ख्याने-गणितस्कन्धे शिक्षाकल्पेशिक्षायामक्षरसवरूपनिरूपके शास्त्रे कल्पे-तथाविधसमाचारप्रतिपादके व्याकरणे-शब्दलक्षणे छन्दसि-गद्यपधवचनलक्षणनिरुक्तप्रतिपादके ज्योतिषामयने-ज्योतिशास्त्रे अन्येषु च ब्राह्मणकेषु शास्त्रेषु सुपरिनिष्ठितः सोमिलनामा ब्राह्मणः स च पार्श्वजिनागमं श्रुत्वा कुतूहलवशाज्जिनसमीपं गतः सन् 'इमाइंचणं' इति इमान्-एतद्रूपान् 'अट्ठाई तिअर्थान् अर्थ्यमानत्वादधिगम्यमानत्वादित्यर्थः । Page #13 -------------------------------------------------------------------------- ________________ अध्ययनं -3 "हेऊइंति हेतूनान्तर्वर्तिन्यास्तदीयज्ञानसंपदोगमकान्, पसिणाइंतियात्रायापनीयादीन् प्रश्नान् पृच्छयमानत्वात्, 'कारणाइंतिकारणानि-विवक्षितार्थनिश्चयजनकानि व्याकरणानिप्रत्युत्तरया व्याक्रियमाणत्वादेषामिति, 'पुच्छिस्सामि त्तिप्रश्नयिष्ये इति कृत्वा निर्गतः । खंडियविहुणो' त्ति छात्ररहितः, गत्वा च भगवत्समीप एवमवादीत्-'जत्ता ते भंते ! जवणिज्जंचते!' इति प्रश्नः, तथा सरिसवया मासा कुलत्था एते भोजएण एगे भवं दुवे भवं इति च एतेषां च यात्रादिपदानामागमिकगम्भीरार्थत्वेन भगवति तदर्थपरिज्ञानसंभवयताऽपभ्राजनार्थं प्रश्नः कृति इति 'sarisavaya'tti एकत्र सध्शवयसः अन्यत्र सर्षपाः-सिद्धार्थकाः, 'मास' त्ति एकत्रमाषोदशार्धगुआमानः सुवर्णादिविषयः अन्यत्रमाषो-धान्यविशेषः उडद इति लोके रूढः, कुलस्थत्ति एकत्र कुले तिष्ठन्ति इति कुलस्थाः, अन्यत्र कुल्स्था-dhaanyvishessH। सरिसवयादिपदप्रश्नश्च च्छलग्रहणेनोपहासार्थं कृतः इति, 'एगे भवंति एको भवान् इत्येकत्वाभ्युपगमे आत्मनः कृते भगवता श्रोत्रादिविज्ञानानामवयवानांचात्मनोऽनेकश उपलब्ध्या एकत्वं दूषयिष्यामीति बुद्धया पर्यनुयोगो द्विजेन कृतः यावच्छब्दात् 'दुवे भव' ति गृह्यते द्वौ भवान् इति च द्वित्वाभ्युपगमेऽहमेकत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीतिबुद्धया पर्यनुयोगो विहित्ः। अत्र भगवान् स्याद्वादपक्षं निखिल दोषगोचरातिक्रान्तमवलम्ब्योत्तरमदायि (पदित)एकोऽप्यहं, कथं? द्रव्यार्थतया जीवद्रव्यस्यैकत्वात्न तुप्रदेशार्थतया (प्रदेशार्थतया) ह्यनेकत्वात्, ममेत्यवादीनामेकत्वोपलंभो न बाधकः, ज्ञानदर्शनार्थतया कदाचित् द्वित्वमपि न विरुद्धमित्यत उक्तं द्वावप्यहं, किं चैकस्यापि स्वभावभेदेनानेकधात्वं दृश्यते, तथाहि-एको हि देवदत्तादि पुरुष एकदैवतत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृव्यत्वमातुलत्वभागिनेयत्वादीननेकान् स्वभावान्लभते ऽतहा अक्खए अव्वए निच्चे अवट्ठिए आयेऽत्ति यथा जीवद्रव्यस्यैकत्वादेकस्तथा प्रदेशार्थतयाऽसङ्ख्येयप्रदेशतामाश्रित्याक्षयः, सर्वथा प्रदेशानां क्षयाभावात्, तथाऽव्ययः कियतामपि व्ययत्वाभावात्, असङ्ख्येयप्रदेशता हि न कदाचनाप्यपैति, अतो व्यवस्थितत्वान्नित्यताऽभ्युपगमेऽपि न कश्चिद्दोषः, इत्येवं भगवताऽभिहिते तेनापृष्टेऽप्यात्मस्वरूपे तद्बोधार्थं, व्यवच्छिन्नसंशयःसंजातसम्यक्त्वः 'दुवासविहं सावगधम्म पडिवजित्ता सट्टाणमुवगओ सोमिलमाहणो' 'असाहुदसणेणं' ति असाधवः कुदर्शनिनो भागवततापसादयः तद्दर्शनेन साधूनां चसुश्रमणानामदर्शनेन तत्र तेषां देशान्तरविहरणेनादर्शनतः, अत एवापर्युपासनतस्तदभावात्, अतो मिथ्यात्वपुद्गलास्तस्य प्रवर्धमानतां गताः सम्यक्त्वपुद्गलाश्चापचीयमानास्त एवैभिः कारणैर्मिथ्यात्वं गतः, त्दुक्त्म्॥1॥ "मइभेया पुवोगाहसंसग्गीए य अभिनिवेसेणं । चौहा खलु मिच्छत्तं, sAhUNaM'daMsaNeNahavA / " अतो अत्र असाहुदसणेणंइत्युक्तम् । ajjhathiejAva'tti आध्यात्मिकः-आत्मविषयः चिन्तितः-स्मरणरूपः प्रार्थितः-लघुमाशंसितः मनोगतो-मनस्येव वर्तते यो न बहि प्रकाशितः सङ्कल्पो-विकल्पः समुत्पन्नः-प्रादुर्भूतः, तमेवाह-एवमित्यादि वयाइं चिण्णाई व्रतानिनियमास्ते चशौचसंतोषतपःस्वाध्यायादीनां प्रणिधानानि वेदाध्ययनादि कृतं च, ततो ममेदानी लौकिक Page #14 -------------------------------------------------------------------------- ________________ पुष्पिका-उपाङ्गसूत्रम् 3/5 धर्मस्थानाचरणयाऽरामारोपणं कर्तुं श्रेयः तेन वृक्षारोपणमिति, अतएवाह-अंबारामेय' इत्यादि कल्लंपाउप्पभायाएरयणीएजलंते सूरिए इत्यादि वाच्यम् । "मित्तनाइनियगसंबंधिपरियणं पियआमंतित्ता विउलेणं असनपानखाइमसाइमेणंभोयावित्ता सम्माणित्ता" इति अत्रमित्राणिसुहृदः ज्ञातयः-समानजातयः निजकाः-पितृव्यादयः संबन्धिनः-श्वशुरपुत्रादयः परिजनोदासीदासादि तमामंत्र्यविपुलेन भोजनादिना भोजयित्वा सत्कारयित्वा वस्त्रादिभिः संमानयित्वा गुणोत्कीर्तनतः ज्येष्ठपुत्रं कुटुम्बे स्थापयित्वाऽधिपतित्वेन गृहीतलोहकटाहाधुपकरणः । _ 'vAnapattha'tti वने भवा वानी प्रस्थानं प्रस्था-अवस्थिति वानी प्रस्था येषां ते वानप्रस्थाः अथवा ब्रह्मचारी गृहस्थश्च, वानप्रस्थो य्तिस्त्था। इति चत्वारो लोकप्रतीताआश्रमाः, एतेषां चतृतीयाश्रमवर्तिनो वानप्रस्थाः, hottiya'tti अग्निहोतृकाः, पोत्तिय तिवस्त्रधारिणः, कोत्तिया जन्नई सडईघालई हुंबउठादंतुक्खलिया उम्मञ्जगासम्मजगा निमज्जगासंपक्खालगादक्खिणकूलगा उत्तरकूलगा संखधमा कूलधमा मियलुद्धया हत्थितावसा उदंडगा दिसापोक्खिणो वक्तवासिणो बिलवासिणोजलवासिणोरुक्खमूलिया अंबुभविखणो वायुभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तायहारापत्ताहारापुप्पाहारा फलाहाराबीयाहारापरिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकविणगाय आयावणेहिं पंचग्गीतावेहिं इंगालसोल्लियं कंदुसोल्लियं । तत्र 'kottiya'tti भूमिशायिनः, 'जन्नैत्ति यज्ञयाजिनः, 'saDi'tti श्राद्धाः 'घालैत्ति गृहीतभाण्डाः, huMbauha'tti हुंडियकाक्रमणाः, 'datukkhaliya'ttiphalabhojinaH 'उम्मज्जगत्ति उन्मजनमात्रेण ये स्नान्ति 'sammajaga'tti उन्मजनस्यैवासकृत्करणेन ये स्नान्ति, nimajjaga'tti स्नानार्थं ये निमग्रा एव क्षणं तिष्ठन्ति, 'संपक्खालगाऽत्ति मृत्तिकाघर्षणपूर्वकं येऽपंक्षालयन्ति, 'दक्खिणकूलग त्तियैर्गङ्गादक्षिणकूल एव वस्तव्यम्, uttarakUlaga'tti उक्तविपरीताः, 'saMkhadhama'tizaGkha मात्वा ये जेमन्ति यद्यन्यः कोऽपि नागच्छति, 'कूलधमग' त्ति ये कुले स्थित्वा शब्दं कृत्वा भुञ्जते, 'मियलुद्धय' त्ति प्रतीता एव,-'हस्थितावसत्ति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो यापयन्ति, 'udaMDaga'tati वल्कलवाससः । _ 'बिलवासिणोऽत्ति व्यक्तम्, पाठान्तरे ऽवेलवासिणोऽत्ति समुद्रवेलावासिनः, 'जलवासिणो त्ति ये जलनिष्ण्णा एवासते, शेषाः प्रतीताः नवरं, "जलाभिसेयकढिणगाय त्ति ये स्नात्वा न भुञ्जते स्नात्वा स्नात्वा पाण्डुरीभूतगात्रा इति वृद्धाः क्वचित् 'jalAbhiseyakaDhiNagAyabhUya'tti श्यते तत्रजलाभिषेकठिनगात्रभूताः प्राप्ता येते तथा, 'iMgAlasolliya'ti अङ्गारैरिव पक्वम्, 'कंदुसोल्लियं' ति कन्दुपक्खमिवेति । 'disAcakkavAlaeNaMtavokammeNaM'tiekatra पारणकेपूर्वस्यां दिशियानिफलादीनितान्याहत्य भुङ्क्ते, द्वितीये तु दक्षिणस्यामित्येवं दिकचक्रवालेन तत्र तपःकर्मणि पारणककरणं तत्तपःकर्म दिकचक्रवालमुच्यतेतेन तपःकर्मणेति । 'वालगवत्थनियत्थे त्ति वल्कलं-वल्कः तस्येदं वाल्कलं तद्वस्त्रं निवप्सितं येन स वाल्कलवस्त्रनिवसितः । 'उडएऽत्ति उटजः-तापसाश्रमगृहम् । kiDhiNa'tti वंशमयस्तापसभाजनविशेषः ततश्च तयोः सांकायिकं-भारोद्वहनयन्तंर किढिणसांकायिकम् । 'महाराय त्ति लोकपालः । 'पत्थाणे पत्थियंति प्रस्थाने परलोकसाधनमार्गे प्रस्थितं प्रवृत्तं फलाद्याहरणार्थ, गमने वा प्रवृत्तम् । Page #15 -------------------------------------------------------------------------- ________________ अध्ययनं 3 सोमिलद्विजऋषिम् । 'dameya'ttisamUlAn 'कुसे य' दर्भानेव निर्मूलान् । 'पतामोडं च ' त्ति तरुशाखामोटितपत्राणि 'समिहाउ' त्ति, समिधः काष्ठिकाः, वेई वड्ढेइत्ति वेदिकां देवार्चनस्थानं वर्धनी - बहुकारिका तां प्रयुक्ते इति वदति -प्रमार्जयतीत्यर्थः । 'उवलेवणसंमजणं' तु (ति) जलेन संमार्जनं वा shodhnm। 37 'दब्भकलसहत्थगए' त्ति दर्भाश्च कलशकश्च हस्ते गता यस्य स तथा, 'दब्भकलसा हत्थगए ऽत्ति क्वचित्पाठः तत्र दर्भेण सहगतोयः कलशकः स हस्तगतो यस्य स तथा । 'जलमजणं' ति जन बहिशुद्धिमत्रम् । 'जलकीडं' ति देहशुद्धावि जलेनाभिरतिम् । 'जलाभिसेयं' तिजलक्षालनम् 'आयंते ऽति जलस्पर्शात् 'चोक्खेऽति अशुचिद्रव्यापगमात् किमुक्तं भवति ? 'परमसुइभूए ऽति । देवपि कयकज्जे ति देवानां पितॄणां च कृतं कार्यं जलाञ्जलिदानं येन स तथा । 'सरएणं अरणि महेइ' त्ति शरकेण - निर्मन्थकाष्ठएन अरणि-निर्मन्थनीयकाष्ठं मध्नाति -घर्षयति । अग्गिस्स दाहिणे इत्यादि सार्धश्लोकः तद्यथाशब्दवर्जं, तत्र च 'सत्तंगाई समादहे' त्ति सप्ताङ्गानि समादधाति - सन्निधापयति । मू. (6) "सकथं वक्कलं ठाणं सिज्झं भंडं कमंडलुं । दंडदारुं तप्पाणं अह ताइं समादहे । / " वृ. सकथं 1 वल्कलं 2 स्थानं 3 शय्याभाण्डं 4 कमण्डलुं 5 दण्डदारुं 6 तथात्मानमिति 7 / तत्र सकथं- तत्समयप्रसिद्ध उपकरणविशेषः, स्थानं - ज्योतिस्थानम् पात्रस्थानं वा, शय्याभाण्डं - शय्योपकरणं, कमण्डलुः - कुण्डिका, दण्डदारु - दण्डकः, आत्मा प्रतीतः । मू. (7) मधुणाय घएण य तंदुलेहि य अग्गिं हुणै, चरुं साधेति 2 बलि वैस्सदेवं करेति 2 अतिहिपूयं करेति 2 तओ पच्छा अप्पणा आहारं आहारेति । तते णं सोमिले माहणरिसी दोघं छट्ठक्खमणपारणगंसि तं चैव सव्वं भाणियव्वं जाव आहारं आहारेति, नवरं इमं नाणत्तं- दाहिणाए दिसाए जमे महाराया पत्थाणे पत्थियं अभिरवखौ सोमिलं माहणरिसिं जाणि य तत्थ कंदाणि य जाव अनुजाणौ ति कट्टु दाहिणं दिसिं पसरति । एवं पञ्चत्थिमेणं वरुणे महाराया जाव पच्चत्थिमं दिसिं पसरति । उत्तरे णं वेसमणे महाराया जाव उत्तरं दिसिं पसरति । पुव्वदिसागमेणं चत्तारि वि दिसाओ भाणियव्वाओ जाव आहारं आहारेति । तते णं तस्स सोमिलमाहणरिसिस्स अन्नया कयायि पुव्वरत्तावरत्तकालसमयंसि अनिच जागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्यजित्था एवं खलु अहं वाणारसीए नगरीए सोमिले नाम माहणरिसी अनंतमाहणकुलप्पसूए, तते णं मए वयाई चिण्णाई जाव जूवा निक्खित्ता । तते णं मम वाणारसीए जाव पुप्फारामा य जाव रोविता । तते णं मए सुबहुलोह जाव घडावित्ता जाव जेट्ठपुत्तं ठावित्ता जाव जेट्ठपुत्तं आपुच्छित्ता सुबहुलोह जाव गहाय मुंडे जाव पव्वइए वि य णं समाणे छट्टं छट्टेणं जाव विहरति । तं सेयं खलु ममं इयाणि कल्लं पादु जाव जलते बहवे तावसे दिट्ठा भट्टे य पुव्वसंगतिए य परियायसंगतिए अ आपुच्छित्ता आसमसंसियाणि य बहूइं सत्तसयाई अनुमानैत्ता बागलवत्थनियत्यस्स कढिणसंकाइयगहितसभंडोवकरणस्स कट्ठमुद्दाए मुहं बंधित्ता उत्तरदिसाए उत्तराभिमुहस्स महपत्थाणं पत्थावेइत्तए एवं संपेहेति 2 कल्लं जाव जलते बहवे तावसे य दिट्ठा Page #16 -------------------------------------------------------------------------- ________________ 38 पुष्पिका-उपाङ्गसूत्रम् 3/7 भट्टे य पुवसंगतिते य तं चेव जाव कट्ठमुद्दाए मुहं बंधति, बंधित्ता अयमेतारुवं अभिग्गहं अभिगिण्हति जत्येव णं अम्हं जलंसि वा एवं थलंसि वा दुग्गसि वा निन्नसि वा पव्वतंसि वा विसमंसि वा गड्डाए वा दरीए वा पक्खलिज वा पवडिज्ज वा नो खलु मे कप्पति पत्रुट्टित्तएत्ति कटु अयमेयास्यवं अभिग्गहं अभिगिण्हति । ___उत्तराएदिसाए उत्तराभिमुह पत्याणं (महपत्याण) पत्थिए से सोमिले माहणरिसी पुब्बावरण्हकालसमयंसिजेणेव असोगवरपायवे तेणेव उवागते, असोगवरपायवस्साहे कढिणसंकाइयं ठवेति 2 वेदि वडेइ 2 उवलेवणसंमजणं करेति 2 दमकलसहत्वगते जेणेव गंगा महानई जहा सिवो जाव गंगातो महानईओ पञ्चुत्तरै, जेणेव असोगवरपायवे तेणेव uvA0 2 दब्भेहि य कुसेहि य वालुयाए वेदि रतेति, रतित्ता सरगं करेति 2 जव बलिं वैस्सदेवं करेति 2 कट्ठमुद्दाए मुहं बंधति तुसिणीए स्ण्चित्त्त्थ्ति॥ ततेणं तस्स सोमिलमाहणरिसिस्स पुव्वरत्तावरत्तकालसमयंसिएगे देवे अंतियं पाउन्भूते तते णं से देवे सोमिलं माहणं एवं वयासि-हं भो सोमिलमाहणा! पव्वैया दुपब्बइतं ते । तते णं से सोमिले तस्स देवस्स दोघं पि तच्चं पि एयमद्वं नो आढाति नो परिजाणइ जाव तुसिणीए संचिहति । तते णं से देवे सोमिलेणं माहणरिसिणा अणाढाइजमाणे जामेव दिसि पाउन्भूते तामेव जाव प्द्दिग्ते। तते णं से सोमिले कलं जाव जलते वागलवत्यनियत्थे कढिणसंकाइयं गहियग्निहोत्तभंडोवकरणे कठमुद्दाए मुहं बंधति 2 उत्तराभिमुहे संपत्थिते । तते णं से सोमिले बितियदिवसम्मि पुवावरण्हकालसमयंसि जेणेव सत्तिवन्ने अहे कढिणसंकाइयं ठवेति 2 वेतिं वदेति 2 जहा असोगवरपायवे जाव अग्गि हुणति, कट्ठमुद्दाए मुहं बंधति, तुसिणीए स्ण्चित्त्त्थ्ति। ततेणंतस्स सोमिलस्स पुब्बरतावरत्तकालसमयंसि एगे देवे अंतियं पाउन्भूए । तते णं से देवे अंतलिक्खपडिवो जहा असोगवरपायवेजाव प्द्दिग्ते। तते णं से सोमिले कलंजाव जलंते वागलवस्थनियत्थे कढिणसंकाइयं गेण्हति 2 कट्ठमुद्दाए मुहं बंधति 2 उत्तरदिसाए उत्तराभिमुहे स्ण्प्त्थिते। ततेणं से सोमिले ततियदिवसम्मि पुव्वावरण्हकालसमयंसिजेणेव असोगवरपायवेतेणेव uvA02 असोगवरपायवस्स अहे कढिणसंकाइयंठवेति, वेतिं वड्डेति जाव गंगं महानई पञ्चुत्तरति 2 जेणेव असोगवरपायवे तेणेव uvA02 असोगवरपायवस्स अहे कढिणसंकाइयं ठवेति, वेति वड्डेति जाव गंगं महानई पच्चुत्तरतिर जेणेव असोगवरपायवे तेणेव uvA02 वेति 2 वेतिरएति 2 कट्ठमुद्दाए मुहं बंधति र तुसिणीए संचिट्ठति । तते णं तस्स सोमिलस्स पुब्बरतावरत्तकाले एगे देवे अंतियं pAu0 तं चेव भणति जाव प्द्दिग्ते। तते णं से सोमिले जाव जलते वागलपत्थनियत्थे कढिणसंकाइयं जाव कट्ठमुद्दाए मुहं बंधति र उत्तराए दिसाए उत्तराए sNptthie|ttennNse somile चउत्यदिवसपुचावरण्णकालसमयसि जेणेव वडपायवे तेणेव उवागते वडपायवरस अहे किढिणं संठवेतिर वेइंववेति उवलेवणसंमजणं करेति जाव कट्ठमुद्दाए मुहं बंधति, तुसिणीए संचिट्ठति । तते णं तस्स सोमिलस्स पुब्वरत्तावरत्तकाले एगे देवे अंतियं pAu0 तं चैव भणति जाव Page #17 -------------------------------------------------------------------------- ________________ अध्ययनं-3 39 पडिगते । तते णं से सोमिले जावजलंते वागलवत्थनियत्थे किढिणसंकायियं जावकट्ठमुद्दाए मुहं बंधति, उत्तराए उत्तराभिमुहे संपत्थिते । ततेणंसेसोमिले पंचमदिवसम्मिपुव्यावरण्हकालसमयसि जेणेव उंबरपायवे उंबरपायवस्स अहे किढिणसंकाइयं ठवेति, वेइं बहेति जाव कट्ठमुद्दाए मुहं बंधति जावतुसिणीए स्ण्चित्त्त्थ्ति। ततेणंतस्स सोमिलमाहणस्स पुचरत्तावरत्तकालेएगेदेवे जाव एवं वयासि-हंभोसोमिला पब्वैया दुप्पव्वैयं ते पढम भणति तहेव तुसिणीए संचिट्ठति, देवो दोच्चं पितचं पि वदति सोमिला! पव्वैया duppvviyNte|tennN se somile तेणं देवेणं दोघं पितचं पि एवं वुत्ते समाणे तं देवं एवं वयासि-कहनं देवाणुप्पिया! मम दुप्प्ब्वित्ण्?| तते णं से देवे सोमिलं माहणं एवं वयासि-एवं खलु देवाणुप्पिया! तुम पासस्स अरहो पुरिसादानियस्स अंतियं पंचाणुव्वए सत्त सिक्खावए दुवालसविहे सावगधम्मे पडिवन्ने, तएणं तव अन्नदा कदाइ पुव्वरत्त0 कुटुंब0 जाव पुव्वरत्तावरत्तकाले तव अंतियं पाउड्भवामि हं भो सोमिला! पब्बइया दुप्पव्वतियं ते तह चेव देवो नियवयणं भणति जावपंचमदिवसम्मि पुव्वावरोहकालसमयसिजेणेव उंबरवरपायवे तेणेव उवागतेकिढिणसंकाइयंठवेहि वेदिंवद्धति उवलेवणं संमजणं करेति 2 कट्ठमुद्दाए मुहं बंधति, बंधित्ता तुसणीए संचिट्ठसि, तं एवं खलु देवाणुप्पिया! तव दुस्स्प्व्व्यित्ण्। तते णं सोमिले तं देवं वयासि-(कहन्नं देवाणुप्पिया! मम सुप्पब्वैतं? तते णं से देवे सोमिलं एवं वयासि)-जै णंतुमं देवाणुप्पिया! इयाणि पुवपडिवण्णाइंपंच अणुब्बयाइंसयमेव उवसंपजित्ताणं विहरसि, तो णं तुज्झ इदानिं सुपब्बइयं भ्विज्ञ्या। तते णं से देवे सोमिलं वंदति नमसति 2 जामेव दिसि पाउब्भूते जाव पडिगते । तते णं सोमिले माहणरिसी तेणं देवेणं एवं वुत्ते समाणे पुवपडिवन्नाइं पंच अणुव्वयाई सयमेव उवसंपजित्ता णं विहरति । ततेणं से सोमिले बहूहिं चउत्थछट्टङमजावमासद्धमासखमणेहिं विचित्तेहिं तवोवहाणहिं अप्पाणं भावेमाणे बहूइं वासाई समणोवासगपरियागं पाउणति 2 अद्धमासियाए संलेहणाए अत्ताणं झूसेति 2 तीसं भत्ताई अणसणाए देवसयणिजंसि जाव तोगाहणाए सुक्कमहग्गहत्ताए उववन्ने । तते णं से सुक्के महग्गहे अहुणोववन्ने समाणे जाव भासाम्न्प्ज्त्तीए। एवं खलु go0! सुक्केणं महग्गहेणं सा दिव्वा जाव अभिसमन्नागए एग्ण्प्लिओव्म्त्थिती। सुक्केणं भंते महागहे ततो देवलोगाओ आउक्खए कहिंग0? go0! महाविदेहे वासे सिन्झिहिति। एवं खलु जंबू ! समणेणं0 निक्खेवो॥ वृ.'carusAheti'tticaru-भाजनविशेषः तत्र पच्यमानं द्रव्यमपिचरुरेवतंचरुंबलिमित्यर्थः साधयतिरन्धयति । 'बलिं वैस्सदेवं करेइत्ति बलिना वैश्वानरं पूजयतीत्यर्थः । 'अतिहिपूयं karei'ttiatitheH-आगन्तुकस्य पूजां करोतीति 'जाव गहा' कडुच्छुयतंबियभायणंगहाय दिसापोखियतावसत्तए पव्वइए प्रव्रजितेऽपि षष्ठादितपःकरणेन दिशः प्रेक्षितत्वादिविधिं च कृत्वा पार्न्नादिक्माच्रित्वान्। ___ इदानींचैदंममश्रेयः कर्तुं, तदेवाह-'जावजलते सूरिए दृष्टान् आभाषितान् आपृच्छय, बहूनि सत्वशतानि समनुमान्य संभाष्य, गृहीतनिजभाण्डोपकरणस्योत्तरदिगभिमुखं गन्तुं मम Page #18 -------------------------------------------------------------------------- ________________ पुष्पिका-उपाङ्गसूत्रम् 3/7 युज्यते इति संप्रेक्ष्यते चेतसि । 'कट्ठमुद्दाए मुहं बंधैत्ता' यथा काष्ठं काष्ठमयः पुत्तलको न भाषते एवं सोऽपि मौनावलम्बी जातः यद्वा मुखरन्प्राच्छादकं काष्ठखण्डमुभयपार्श्वच्छिद्रद्वयप्रेषितदवरकान्वितं मुखबन्धनं काष्ठमुद्रा तया मुखं बध्नाति । 40 जलस्थलादीनि सुगमानि, एतेषु स्थानेषु स्खलितस्य प्रतिपतितस्य वा न तत उत्थातुं मम कल्पते । महाप्रस्थानं पदं ति मरणकालभावि कर्तुं ततः प्रस्थितः - कर्त्तुमारब्धः । 'पुव्वावरण्हकालसमयंसि' त्तिपाश्चात्यापराण्हकालसमयः - दिनस्य चतुर्थ प्रहर लक्षणः । 'पुव्वरत्तावरत्तकालसमयंसि' त्ति पूर्वरात्रो - रात्रेः पूर्वभाः, अपररात्रो - रात्रेः पश्चिमभागः तल्लक्षणो यः कालसमयःकालरूपसमयः स तथा तत्र रात्रिमध्यान्हे (मध्यरात्रे इत्यर्थः । अन्तिकं - समीपं प्रादुर्भूतः । ऊर्ध्व सर्व निगदसिद्धं जाव निक्खेवओ त्ति । नवरं विराधितसम्यक्त्वः । अनालोचिताप्रतिक्रान्तः शुक्रग्रहदेवतया उत्पन्नः ॥ | इत अध्ययनं 3 समाप्तम् अध्ययनं 4 बहुपुत्रिका मू. (8) जै णं भंते उक्खेवओ एवं खलु जंबू ! तेणं कालेणं 2 रायगिहे नामं नगरे, गुणसिलए चेइए, सेणिए राया, सामी समोसढे, परिसा निग्ग्या। तेणं कालेणं 2 बहुपुत्तिया देवी सोहम्मे कप्पे बहुपुत्तिए विमाणे सभाए सुहम्माए बहुपुत्तियंसि सीहासणंसि चौहिं सामानियसाहस्सीहिं चौहिं महत्तरियाहिं जहा सूरियाभे जाव भुंजमाणी विहरै, इमं च णं केवलकप्पं जंबुद्दीवं विउलेणं ओहिणा आभोएमाणी 2 पासति 2 समणं भगवं महावीरं जहा सूरियाभो जाव नमसित्ता सीहासणवरंसि पुरच्छाभिमुहा सन्निसन्ना । आभियोगा जहा सूरियाभस्स, सूसरा घंटा, आभिओगियं देवं सद्दावेइ, जाणविमाणं जोयणसहस्सविच्छिन्नं, जाणविमाणवण्णओ, जाव उत्तरिल्लेमं निज्जाणमग्गेणं जोयणसाहस्सिएहिं विग्गहेहिं आगता जहा सूरियाभे, धम्मकहा सम्मत्ता । तते सा बहुपुत्तिया देवी दाहिणं भुयं पासारेइ देवकुमाराणं अट्ठसयं, देवकुमारियाणं य वामाओ भुयाओ 108, तयानंतरं च णं बहवे दारगा य दारियाओ य डिंभए य डिंभियाओ य विउवै, नट्टविहिं जहा सूरियाभो उवदंसित्ता पडिगते । भंते त्ति भयवं गोयमे समणं भगवं महावीरं वंदै नमसति कूडागारसाला बहुपुत्तियाए णं भंते देवीए सा दिव्वा देविड्डी पुच्छा जाव अभिसमन्नागता । एवं खलु गोयमा ! तेणं काले 2 वाणारसी नामं नगरी, अंबसालवने चेइए। तत्य णं वाणारसीए नगरीए भद्दे नामं सत्थवाहे होत्था, अड्डे अपरिभूते । तस्स णं भद्दस्स य सुभद्दा नामं भारिया सुकुमाला वंझाअवियाउरी जाणुकोप्परमाता याविहोत्था । ततेणं तीसे सुभद्दाए सत्यवाहीए अन्नया कयाइ पुव्वरत्तावरत्तकाले कुटुंबजागरियं इमेयारूवे जाव संकप्पे समुप्पज्जित्था एवं खलु अहं भद्देणं सत्यवाहेणं सद्धिं विउलाई भोगभोगाई भुंजमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयामि, तं धन्नाओ णं ताओ अम्मगाओ जाव सुलद्धे णंतासि अम्मगाणं मणुयजम्मजीवितफले, जासिं मन्त्रे नियकुच्छिसंभूयगाई धणदुद्धलुद्धगाई महुरसमुल्लावगाणि मंजुल (मम्मण) प्पजंपिताणि थणमूलकक्खदेसभागं अभिसरमाणगाणि Page #19 -------------------------------------------------------------------------- ________________ अध्ययनं -4 41 पण्हयंति, पुणो य कोमल कमलोवमेहिं हत्थेहिं हत्येहिं गिव्हिऊणं उच्छंगनिवेसियाणि देति, समुल्लावए सुमुहुरे पुणो पुणो मम्मण (मंजुल) प्पभणिए अहं णं अधण्णा अपुन्ना अकयपुन्ना एतो एगमवि न पत्ता ओहय0 जाव झियाइ। ___ तेणं कालेणं 2 सुब्बतातो णं अजातो इरियासमितातो भासासमितातो एसणासमितातो आयाणभंडमत्तनिक्खेवणासमितातो उच्चारपासवणखेलजल्लसिंधाणपारिट्ठावणसमियातो मनगुत्तीओ वयगुत्तीओकायगुत्तीओ गुतिंदियाओगुत्तबंभयारिणीओबहुस्सुयाआबहुपरियारातो पुब्वानुपुट्विं चरमाणीओ गामाणुगामंदूइज्जमणीओ जेणेव वाणारसी नगरी तेणेव उवागयाता, उवागच्छिता अहापडिरूवं उग्गहं 2 संजमेणं तवसा विहरति । ततेणं तासिं सुव्वयाणं अजाणं एगे संचाइए वाणारसीनगरीएउच्चनीयमज्झिमाइंकुलाई घरसमुदानस्स भिक्खायरियाए अडमाणे भद्दस्स सस्थवाहस्स गिहं अनुपविट्ठ । तते णं सुभद्दा सत्थवाहीतातोअज्जातोएजमाणीओ पासतिर हट्ट0 खिप्पामेव आसणाओ अब्भुतुति 2 सत्तकृपयाई अनुगच्छइ 2 वंदै नमसइ, वंदित्ता नमंसित्ता विउलेणं असपानखाइमसाइमेणं पडिलाभित्ता एवं वयासि-एवं खलु अहं अजाओ ! भद्देणं सत्यवाहेणं सद्धिं विउलाई भोगभोगाई भुंजमाणी विहरामि, नो चेवणं अहंदारगंवा दारियं वा पयामि, तंधनाओणं ताओ अम्मगाओ जाव एत्तो एगमवि न पत्ता, तंतुझे अजाओ! बहुणायातो बहुपढियातो बहूणि गामागरनगर जाव सन्निवेसाई आहिंडह, बहूर्ण राईसरतलवर जाव सत्थवाहप्पभितीणं गिहाइं अनुपविसह, अस्थि से केति कहिं चि विजापओए वा मंतप्पओए वा बमणं वा विरेयणं वा बत्थिकम्मं वा ओसहे वा भेसजे वा उवलद्धे जेणं अहं दारगं वा दारियं वा पयाएजा? तते गं ताओ अज्जाओ सुभदं सत्थवाहिं एवं वयासी-अम्हे णं देवाणुप्पिए! समणीओ निग्गंधीओ इरियासमियाओ जाव गुत्तबंभचारीओ, नो खलु कप्पति अम्हं एयमटुं कण्णेहिं विणिसामित्तए, किमंग पुण उदिसित्तए वा समायरित्तए वा अम्हे णं देवाणुप्पिए ! नवरं तव विचित्तं केवलिपन्नत्तं धम्म परिकहेमो । तते णं सुभद्दा सत्थवाही तासिं अजाणं अंतिए धम्म सोचा निसम्म हट्टतुट्टा तातो अजातो तिखुत्तो वंदति नमंसति एवं वदासी-सदहामिणं अजाओ निग्गंधं पावयणं पत्तियामि रोएमिणं अज्ञाओ निग्गंधीओ! एवमेयं तहमेयं अवितहमेयं जाव सावगधम्म पडिवजए । अहासुहं देवा0! मा पडिबंधं । तते णं सा सुभद्दा सत्य0 तासिं अजाणं अंतिए जाव पडिवञ्जति 2 तातो अज्ञातो वंदै नमसइ पडिविसज्जति । तते णं सुभद्दा सत्य0 समणोवासिया जाया जाब विहरति । तते णंतीसे सुभदाए समणोवासियाए अन्नदा कदायि पुवरत्त0 कुटुंब0 अयमया0 जाव समुप्पजित्था-एवं खलु अहं[सुभद्देणं सत्य0 विउलाइ भोगभोगाईजाव विहरामि, नो चेवणं अहं दारगं वा 2, तं सेयं खलु ममं कल्लं pA0 जाव जलते भद्दस्स आपुच्छित्ता सुब्बयाणं अजाणं अंतिए अञ्जा भवित्ता अगाराओजाव पव्वैत्तए, एवं संपेहेति 2 त्ता कल्लेजेणेव भद्दे सत्यवाहे तेणेव उवागते, करतल0 एवं वयासी-एवं खलु अहं देवाणुप्पिया! तुब्भेहिं सद्धिं बहूइंवासाइंविउलाइंभोग जाव विहरामि, नो चेव णंदारगंवा दारियं वा पयामि, तं इच्छामिण देवाणुप्पिया! तुब्भेहिं अणुण्णाया समाणी सुब्बयाणं अजाणं जाव pvvitte। Page #20 -------------------------------------------------------------------------- ________________ पुष्पिका-उपाङ्गसूत्रम् 4/8 तते णं से भद्दे सत्यवाहे सुभदं सत्य एवं वदासी-माणं तुम देवाणुप्पिया! इदाणिं मुंडा जाव पव्वयाहि, भुंजाहि ताव देवाणुप्पिए! मए सद्धिं विउलाई भोगभोगाई, ततो पच्छा भुत्तभोई सुब्बयाणं अजाणंजावपव्वयाहि । ततेणं सुभदासत्य0 भद्दस्स एयमटुंनो आढाति नो परिजाणति दुचं पि तचं पि भद्दा सत्य0 एवं वदासी-इच्छामि णं देवाणुप्पिया ! तुब्भेहिं अब्भणुण्णाया समाणी जाव प्व्वित्ते। ततेणं से भद्दे sa0 जाहे नो संचाएति बहूहिं आघवणाहि य एवं पन्नवणाहि यसण्णवणा0 विण्णवणाहि य आघवित्तए वा जाव विण्णवित्तए वा ताहे अकामते चेव सुभदाए निक्खमणं अनुमन्नित्था । तते णं से भद्दे sa0 विउलं असणं 4 उवक्खडावेति, मितनाति0 ततो पच्छा भोयणवेलाए जाव मित्तनाति0 सकारेति सम्माणेति, सुभदं सत्थ0 व्हायं जाव पायच्छित्तं सव्वालंकारविभूसियं पुरिससहस्सवाहिणिं सीयंदुरुहेति । ततो सा सुभद्दा सत्य0 मित्तनाइ जाव संबंधिसंपरिवुडा सव्विड्डीएजावरवेणंवाणारसीनगरीएमज्झमझेणंजेणेव सुव्वयाणं अजाणं उवस्सए तेणेव uvA0 2 पुरिससहस्सवाहिणिं सीयं ठवेति, सुभदं सत्यवाहिं सीयातो पचोरुहेति ___ तते णं भद्दे सत्यवाहे सुभदं सत्यवाहिं पुरतो काउं जेणेव सुब्बया अज्जा तेणेव उवा 2 सुब्बयाओ अजाओ वंदति नमंसति 2 एवं वदासी-एवं खलु देवाणुप्पिया सुभद्दा सत्यवाही मम भारिया इट्टा कंता जाव मा णं वातिता पित्तिया सिंभिया सन्निवातिया विविहा रोयातका फुसंतु, एसणंदेवाणुप्पिया! संसारभउब्विग्गाभीया जम्मणमरणाणं, देवाणुप्पियाणं अंतिए मुंडा भवित्ता जाव पव्वयाति, तं एयं अहं देवाणुप्पियाणं सीसिणिभिक्खं दलयामि, पडिच्छंतुणं देवाणुप्पिया सीसिणीभिक्खं । अहासुहं देवाणुप्पिया! mA pddibNdh। tate णं सा सुभदा sa0 सुव्वयाहिं अज्जाहिं एवं वुत्ता समाणी हट्ठा 2 सयमेव आभरणमल्लालंकारं ओमुयै 2 सयमेव पंचमुट्टियं लोयं करेति 2 जेणेव सुव्वयातो अजाओ तेणेव उवा र सुब्बयाओ अजाओतिक्खुत्तो आयाहिणपयाहिणेणं वंदै नमसइ 2 एवं वदासी-आलिते णं भंते जहा देवानंदा तहा पव्वैता जाव अज्जा जाया जाव गुत्त्ब्ण्भ्यारिन्नी। ततेणंसा सुभद्दा अञ्जाअन्नदा कदायि बहुजनस्स चेडरूवे संमुच्छित्ताजाव अज्झोववण्णा अबंगणं च उबट्टणं च फासुयपाणं च अलत्तगंच कंकणाणि य अंजणं च वण्णगंच चुण्णगंच खेलगाणि य खज्जल्लगाणिय खीरं च पुप्फामि य गवेसति, गवेसित्ता बहुजणस्स दारए वादारिया वा र कुमारे य कुमारियाते य 2 डिभए यडिभियाओ य अप्पेगतियाओ अब्भंगेति, अप्पेगैयाओ उब्बटेति, एवं अप्पे0 फासुयपाणएणं ण्हावेति, अप्पे0 पाए रयति, अप्पे0 उढे रयति, अप्पे0 अच्छीणि अंजेति, अप्पे0 उसुए करेति, अप्पे0 तिलए करेति, अप्पे0 दिगिंदलए करेति अप्पे0 पंतियाओ करेति अप्पे0 छिज्जाइंकरेतिअप्पेगैया वन्नएणं समालभै अप्पे0 चुन्नएणं समालभै अप्पे0 खेल्लणगाई दलयति अप्पे0 खजुल्लगाइं दलयति अप्पे0 खीरभोयणं भुंजावेति अप्पे0 पुष्फाइं ओमुयै अप्पे0 पादेसु ठवेति अप्पे0 जंघासु करेइ एवं ऊरूसु उच्छंगे कडीए पिढे उरसि खंधे सीसे अकरतलपुडेणं गहाय हलौलेमाणी 2 आगयमाणी 2 परिहायमाणी 2 पुत्तपिवासं च धूयपिवासं च नत्तुयपिवासं च नित्तिपिवासं च पञ्चणुभवमाणी विहरति । ततेणंतातो सुब्वयातो अजाओसुभदं अजएवं वयासी-अम्हेणं देवाणुप्पिए! समणीओ Page #21 -------------------------------------------------------------------------- ________________ अध्ययनं - 4 43 निग्गंधीओ इरियासमियातो जाव गुत्तबंभचारिणीओ नो खलु अम्हं कप्पति जातककम्पं करितए, तुमं चणं देवाणु0 बहुजणस्स चेडरूवेसु मुच्छिया जाव अज्झोववण्णा अभंगणं जाव नत्तिपिवासं वा पचणुब्भवमाणी विहरसि तं गं तुमं देवाणुप्पिया एयस्स ठाणस्स आलोएहि जाव पच्छितं पडिवज्जाहि । तते णं सा सुभद्दा अज्जा सुव्वयाणं अजाणं एयमहं नो आढाति नो परिजाणति, अणाढायमाणी अपरिजाणमाणी विहरति । तते णं तातो समणीओ निग्गंधीओ सुभद्दं अजं होलेति निंदंति खिसंति गरहंति अभिक्खणं 2 एयमहं निवारेति । तते णं तीसे सुभद्दाए अज्जाए समणीहिं निग्गंधीहिं हीलिजमाणीए जाव अभिक्खणं 2 एयमहं निवारिजमाणीए अयमेयारूवे अज्झत्थिए जाव समुपज्जित्था - जया णं अहं अगारवासं वसामि तया णं अहं अप्पवसा, जप्पभींच णं अहं मुंडा भविता आगाराओ अनगारियं पव्वैत्ता तप्पभिदं च णं अहं परवसा, पुव्विं च समणीओ निग्गंधीओ आढेति परिजाणेति, इयाणि नो आढाइंति नो परिजाणंति, तं सेयं खलु मे कल्लं जाव जलते सुव्वयाणं अज्जाणं अंतियाओ पडिनिक्खमित्ता पाडियक्कंउवस्सयं उवसंपञ्जित्ता णं विहरितए, एवं संपेहेति 2 कल्लं जाव जलते सुव्वयाणं अजाणं अंतियातो पडिनिक्खमेति 2 पाडियक्कं उवस्सयं उवसंपजित्ता णं विहरति । तते णं सा सुभद्दा अजा अज्जाहिं अनोहट्टिया अनिवारिता सच्छंदमती बहुजनस्स चेडरूवेसु मुच्छिता जाव अभंगणं च जाव नत्तिपिवासं च पच्चणुब्वमाणी विहरति । तते णं सा सुभद्दा अज्झा पासत्था पासत्थविहारी एवं ओसण्णा0 कुसीला0 संसत्ता संसत्तविहारी अहाच्छंदा अहाच्छंदविहारी बहूई वासाई सामन्नपरियागं पाउणति 2 अद्धमासियाए संलेहणाए अत्ताणं तीसं भत्ताइं 2 अणसणे छेदित्ता 2 तस्स ठाणस्स अनालोइयप्पडिक्कतो कालमासे कालं किचा सोहम्मे कप्पे बहुपुत्तियाविमाणे उववायसभाए देवसयणिज्जंसि देवदूसंतरिया अंगुलस्स असंखेज्जभागमेत्ताए ओगाहणाए बहुपुत्तियदेवित्ताए उववण्णा, तेणं सा बहुपुत्तिया देवी अहुणोववन्नमित्ता समाणी पंचविहाए पत्तीए जाव भासामनपजत्तीए । एवं खलु गोयमा ! बहुपुत्तियाए देवीए सा दिव्वा देव्विड्ढी जाव अभिसमण्णागता । से हि भंते! एवं कुच बहुपुत्तिया देवी 2 ? गोयमा ! बहुपुत्तिया णं देवी गं जाहे जाहे सकस्स देविंदस्स देवरन्नो उवत्थाणियणं करेइ ताहे 2 बहवे दारए य दारियाए व डिंभए य डिंभियातो य विउव्वै 2 जेणेव सक्के देविंदे देवराया तेणेव uvA0 2 सक्कस्स देविंदस्स देवरन्नो दिव्वं देविडि दिव्वं देवजुई दिव्वं देवानुभागं उवदंसेति, से तेणेणं गोयमा ! एवं बुच्चति बहुपुत्तिया देवी 2 / बहुपुत्तियाणं भंते! देवीणं केवैयं कालं ठितिं पन्नत्ता ? गोयमा ! चत्तारि पलिओवमाई ठिई पन्नत्ता । बहुपुत्तिया णं भंते! देवी तातो देवलोगाओ आउक्खएणं ठितिक्खएणं भवक्खएणं अनंतरं चयं चैत्ता कहिं गच्छिहिति ? कहिं उववजिहिति ? गोयमा ! इहेव जंबुद्दीवे दीवे भारहे वासे विज्झगिरिपायमूले विभेलसंनिवेसे माहणकुलंसि दारियत्ताए पचायाहिति । तते णं तीसे दारियाए अम्मापियरो एक्कारसमे दिवसे वितिक्कंते जाव बारसेहिं दिवसेहिं वितिक्कतेहिं अयमेयारूवं नामधिजं करेति - होऊ णं अम्हं इमीसे दारियाए नामधिज्जं सोमा । तते णं सोमा उम्मुक्कवालभावा विण्णतपरिणयमेत्ता जोव्वणगमणुपत्ता रूवेण य जोव्वणेण य लावण्णेण Page #22 -------------------------------------------------------------------------- ________________ 44 पुष्पिका-उपाङ्गसूत्रम् 4/8 य उक्किट्ठा उक्किट्टसरीरा जाव भविस्सति । तते णं तं सोमं दारियं अम्मापियरो उम्मुक्कबालभावं विण्णयपरिणयमित्तेजोव्वणगमणुप्पत्ता पडिकुविएणं सुक्केणं पडिलवएणं नियगस्स भायणिज्जस्स रहकूडयस्स भारियत्ताए दलयिस्सति । साणंतस्स भारिया भविस्सति इट्टा कंता जावभंडकरंडगसमाणातिलकेला इव सुसंगोविआ चेलपेला (DA) इव सुसंपरिहितारयणकरंडगतो विव सुसारखिया सुसंगोविता माणंसीयं जाव विविहारोयातका फुस्ण्तु। ततेणंसा सोमा माहणी रहकूडेणंरद्धिं विउलाइंभोगभोगाई जमाणी संवच्छरे 2 जुयलगं पयायमणी सोलसेहिं संवच्छरेहिं बत्तीसं दारगरूवे प्याति। ततेणं सा सोमा माहणी तेहिं बहूहिं दारगेहि य दारियाहि य कुमारएहि य कुमारियाहि य डिभएहि यडिभियाहि य अप्पेगइएहि उत्तामसेजएहियाप्पेगइएहियथणियाएहियाप्पेगइएहि पीहगपाएहि अप्पे0 परंगणएहि अप्पेगइएहिं परक्कममाणेहिं अप्पेगइएहिं पक्खोलणएहिं अप्पे0 थणं मग्गमाणेहिं अप्पे0 खीरं मग्गमाणेहिं अप्पे0 खिल्लणयं मग्गमाणेहिं अप्येगइएहिं खजगं मागमाणेहिं अप्पे0कूरं मग्गमाणेहिं पाणियं मग्गमाणेहिं हसमाणेहिं रूसमाणेहिं अक्कोसमाणेहिं अक्कुस्समाणेहिं हणमाणेहिं हम्ममाणेहिं विप्पलायमाणेहिं अणुगम्पमाणेहिं रोवमाणेहिं कंदमाणेहिं विलवमाणेहिं कूवमाणेहिं उक्कवमाणेहिं निद्दयमाणेहिं पलवमाणेहिं दहमाणेहिं वममाणेहिं छेरमाणेहिं सुतमाणे हिंमुत्तपुरीमिसुलित्तोवलित्तामैलवसणपुब्बड (दुब्बला) जाव ऐसुबीभच्छापरमदुग्धंधा नो संचाएइ रहकूडे णं सद्धिं विउलाई भोगभोगाई भुंजमाणी विह्रित्ते। तते णं से सोमाए माहणीए अन्नया कयाइ पुब्बरत्तावरत्तकालसमयसि कुटुंब जागरियं जागरमाणीए अयमेयारूवे जाव समुप्पञ्जित्था एवं खलु अहं इमेहिं बहूहिं दारगेहि य जाव डिभियाहि य अप्पेगइएहिं उत्ताणसेजएहि यजाव अप्पेगइएहिं सुत्तमाणेहिं दुजाए हिंदुञ्जम्मएहिं हयविष्पहयभग्गेहिं एगप्पहारपडिएहिं जेणं मुत्तपुरी सवमियसुलित्तोवलित्ता जाव परमदुभिगंधा नो संचाएमिरकूडेण सद्धिं जाव भुंजमाणी विहरित्तए । तं धन्नाओ णं ताओ अम्मयाओ जाव जीवियफलेजाओणं वंझाओअवियाउरीओजाणुकोप्परमायाओ सुरभिसुगंधगंधियाओ विउलाई माणुस्सगाइ भोगभोगाइं जमाणीओ विहरंति, अहंणं अधन्नाअपुन्ना अकयपुन्ना नो संचाएमि रहकूडेण सद्धिं विउलाईजाव विह्रित्ते। तेणंकालेणं र सुब्बयाओ नाम अजाओइरियासमियाओजावबहुपरिवाराओपुब्बाणुपुच्विं जेणेव विभेले संनिवेसे अहापडिरूवं ओग्गहंजाव विहरति । ततेणं तासिं सुब्बयाणं अजाणंएगे संघाडए विभेले सत्रिवेसे उच्चनीय जाव अडमाणे रट्टकूडस्स गिह अणुपविटे । तते णं सा सोमा माहणीताओअजाओ एज्जमाणीओपासतिर हट्ट0 खिप्पामेव आसणाओ अब्भुटेति 2 सत्तकृपयाई अनुगच्छति 2 वंदै, नमसइ, विउलेणं असन 2 पडिलाभित्ता एवं वयासी-एवं खलु अहं अजाओ रट्टकूडेणं सद्धिं विउलाइंजाव संवच्छरे 2 जुगलं पयामि, सोलसहिं संवच्छरेहिं बत्तीसं दारगरूवे पयाया, ततेणंअहंतेहिं बहूहिंदारएहि यजाव डिभियाहि य अप्पेगतिएहिं उत्ताणसिजएहिं जाव सुत्तमाणेहिं दुजातेहिं जाव नो संचाएमि विहरत्तए, तमिच्छाणि णं अज्जाओ तुम्हं अंतिए धम्म निसामित्ते। तते णं तातो अज्ञातो सोमाते माहणीए विचित्तंजाव केवलिपण्णत्तं धम्म प्रिखेति। Page #23 -------------------------------------------------------------------------- ________________ अध्ययनं-4 ततेणं सा सोमा माहणी तासिं अजाणं अंतिए धम्मं सोचानिसम्म हट्ट जाव हियया तातो अजाओ वंदै नमसइ र त्ता एवं वयासी-सदहामिणं अजाओ! निग्गंथं पावयणंजाव अब्भुटेमि गंअजातो निग्गंथं पावयणं एवमेयं अज्जातो जाव से जहेयं तुब्भे वयह जनवरं अजातो! रडकूडं आपुच्छामि। तते णं अहं देवाणुप्पियाणं अंतिए मुंडा जाव पच्चयामि । अहासुहं देवाणुप्पिए! मा पडिबंधी तते णं सा सोमा माहणी तातो अज्जातो वंदै नमसइ 2 ता प्द्दिविस्नेति। तते णं सा सोमा माहणी जेणेव रडकूडे तेणेव उवागया करतल एवं वयासी-एवं खलु मए देवानुप्पिया! अजाणं अंतिए धम्मे निसंते से वियणं धम्मे इच्छितेजाव अभिरुचिते, ततेणं अहं देवानुप्पिया ! तुभेहिं अब्भणुनाया सुब्बयाणं अजाणं जाव पव्वैत्तए । तते णं से रट्टकूडे सोमं माहणिं एवं वयासी-माणं तुमं देवाणुप्पिए! इदानि मुंडा भवित्ता जाव पव्वयाहि, भुंजाहि ताव देवानुप्पिए ! मए सद्धिं विउलाई भोगभोगाई, ततो पच्छा भुत्तभोई सुब्बयाणं अजाणं अंतिए मुंडा जाव पब्बयाहि । ततेणं सा सोमा माहणी रट्टकूडस्स एयभट्ट प्द्दिसुन्नेति। तते णं सा सोमा माहणी हाया जाव सरीरा चेडियाचक्कवालपरिकिण्णा साओ गिहाओ पडिनिखमति 2 विभेलं संनिवेसं मझं मझेणंजेणेव सुब्बयाणं अजाणं उवस्सए तेणेव uvA0 2 सुव्वयाओ अजाओ वंदै नमसइ पञ्जुवासइ । तते णं ताओ सुव्वयाओ अजाओ सोमाए माहणीए विचित्तं केवलिपन्नतं धम्म परिकहेति जहा जीवा बझंति । तते णं सा सोमा माहणी सुब्बयाणं अजाणं अंतिए जाव दुवालसविहं सावग धम्म पडिवजइ 2 सुब्बयाओ अजाओ वंदै नमंसइ 2 ता जामेव दिसिं पाउब्भूआ तामेव दिसं प्द्दिग्ता। ततेणं सा सोमा माहणीसमणोवासिया जाया अभिगत जाव अप्पाणं भावेमाणी विहरति ततेणं ताओ सुव्वयाओ अजाओअन्नदा कदाइ विभेलाओ संनिवेसाओ पडिनिक्खमंति, बहिया जनवयविहारं विहरति । तते णं ताओ सुब्बयाओ अजाओ अन्नदा कदायि पुब्बाणु0 जाव विहरति । तते णं सा सोमा माहणी इमीसे कहाए लट्ठा समाणी हट्टा बहाया तहेव निग्गया जाव वंदै नमसइ 2 धम्म सोचा जाव नवरं रहकूडं आपुच्छामि, तते णं पव्वयामि । अहासुहं0 / ततेणंसा सोमा माहणी सुब्वयं अजं वंदै नमसइ 2 सुव्वयाणं अंतियाओ पडिनिक्खमै 2 जेणेव सएगिहे जेणेव रहकूडे तेणेव uvA0 2 करतलपरिग्गह0 तहेव आपुच्छइ जावपब्बइत्तए अहासुहं देवाणुप्पिए! मा पडिबंधं । तते णं रहकूडे विडलं असनं तहेव जाव पुवभवे सुभद्दा जाव अजा जाता, इरियासमिता जाव गुत्त्ब्ण्भ्यारीन्नी। ततेणं सासोमाअज्जा सुब्बयाणं अजाणं अंतिए सामाइयमाइयाइएकारस अंगाईअहिजइ '2 बहूहि छट्टट्ठम(दसम)दुवालस जाव भावेमाणी बहूई वासाइं सामन्नपरियागं पाउणति 2 मासियाए संलेहणाए सहिं भत्ताई अणसणाएछेदित्ता आलोइयपडिकता समाहिपत्ताकालमासे कालं किच्चा सक्कस्स देविदस्स देवरन्नो सामानियदेवत्ताए उववजिहिति, तत्थ णं अत्थेगैयाणं देवाणं दोसागरोवमाई ठिई पन्नत्ता, तत्थ णं सोमस्स वि देवस्स दो सागरोवमाइंठिई प्न्न्त्ता। सेणं भंते सोमे देवे ततो देवलोगाओ आउक्खएणं जाव चयं चैत्ता कहिं गिच्छिहिति? कहिं उववजिहिति ? गोयमा ! महाविदेहे वासे जाव अंतं काहिति । एवं खलु जंबू ! समणेणं जाव संपत्तेणं अयमढे pnnte॥ Page #24 -------------------------------------------------------------------------- ________________ पुष्पिका-उपाङ्गसूत्रम् 4/8 वृ.बहुपुत्तियाध्ययने उक्खेवओऽत्ति उत्क्षेपः-प्रारम्भवाक्यं, यथा-जइणंभंते समणेणं सिद्धिगइनामधेयं ठाणं संपाविउकामेणं तच्चवग्गस्स पुफियाणं तैयज्झयणस्सायमढे पन्नत्ते, चउत्थस्स णं अज्झयणस्स पुफियाणं के अढे पन्नत्ते? एतस्स 'दिव्वा देविड्डी पुच्छत्ति, किण्हं लद्धा-केन हेतुनोपार्जिता? किण्णा पत्ता-केन हेतुना प्राप्ता उपार्जिता सती प्राप्तिमुपगता ? किण्णा 'bhisamaNNAgaya'tti प्राप्ताऽपि सती केन हेतुनाऽऽभिमुख्येन सांगत्येन च उपार्जनस्य च पश्चाद्भोग्यतामुपगतेति? एवंपृष्टे सत्याह-'एवं खलु' इत्यादि। वाणारस्यां भद्रनामा सार्थवाहोऽभूत् । 'अड्डे' इत्यादि अड्डे दित्ते वित्ते विच्छिण्णविउलभवणसयणासणजाणवाहणाइण्णे बहुधनजाइआययणआओगपओगसंपौत्तेविच्छडियपौरभत्तपाणे हुदासीदासगोमहिसगवेलकपभूए बहुजणस्स अपरिभूए, सुगमान्येतानि, नवरं आढयः--ऋद्धया परिपूर्णः, तः-दर्पवान्, वित्तो-विख्यातः । भद्रसार्थवाहस्य भार्या सुभद्रा सुकुमाला 'vaMjha'tti अपत्यफलापेक्षया निष्फला, 'अवियाउरित्तिप्रस,वानन्तर मपत्यमरणेनापि फलतो वन्ध्या भवति अतौच्यते-अवियाउरित्ति अविजननशीलाऽपत्यानाम्, अतएवाह-जानु कूपराणामेव माता-जननी जानुकूपरमाता, एतान्येव शरीरांशभूतानि तस्याः स्तनौ स्पृशन्ति नापत्यमित्यर्थः, अथवाजानुकूर्पराण्येव मात्रा परप्राणादिसाहाय्यसमर्थः उत्सङ्गनिवेशनीयो वा परिकरो यस्याः न पुत्रलक्षणः स जानुकूप्र्मात्र्ः॥ _ 'इमेयारूवेत्ति इहैवं दृश्यं-"अयमेयारूवे अन्झथिए चिंतए पत्थिए मनोगए संकप्पे समुपज्जित्था" तत्रायम् एतद्रूपः आध्यात्मिकः-आत्माश्रितः चिन्तितः-मनरूपः मनोगतो-मनोविकाररूपः संकल्पो-विकल्पः समुत्पन्नः । धन्नाओणंताओ' इत्यादिधन्या-धनमर्हन्ति लप्स्यन्ते वा यास्ता धन्याः इति यासामित्यपेक्षया, अम्बाः-स्त्रियः पुण्याः-पवित्राः कृतपुण्याः-कृतसुकृताः कुतार्था-कृतप्रयोजनाः कृतलक्षणाः-सफलीकृतलक्षमाः । 'सुलद्धेणंतासिं अम्मगाणंमणुयजम्मजीवियफले सुलब्धंचतासांमनजजन्म जीवितफलं च । 'जासिं' तियासां मन्ये इति वितर्कार्थो निपातः । निजकुक्षिसंभूतानि डिम्भरूपाणीत्यर्थः । स्तनदुग्धे लुब्धानि यानि तानि तथा । मधुराः समुल्लापा येषां तानि तथा । मन्मनमव्यक्तभीषल्ललितंप्रजल्पितं येषांतानि तथा स्तनमूलात्कक्षादेशभागभिसरन्ति मुग्धकानिअव्यकतविज्ञानानि bhvnti|pnnhyNti-dugdhN pibanti / punarapi कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गेनिवेशितानि स्न्ति। ददति समुल्लापकान्, पुनः पुनः मञ्जलप्रभणितान् मञ्जुलं-मधुरं प्रभणितं-भणतिर्येषु ते तथा तान्, इह सुमधुरानित्यभिधाय यनमञ्जलप्रभणि तानित्युक्तं तत्पुनरुक्तमपि न दुष्टं स्ण्भ्र्म्भ्न्नित्त्वाद्स्येति। __'एत्तोत्ति विभक्तिपरिणामादेषाम्-उविशेषणव तांडिम्भानांमध्यादेकतरमपि--अन्यतरविशेणमपि डिम्झन प्राप्ता इत्युपहतमनःसङ्कल्पा भूमिगतष्टिका करतलपर्यस्तितमुखी ध्यायति अथानन्तरं यत्संपन्नं तदाह- तेणं कालेण मित्यादि । गृहेषु समुदान-भिक्षाटनं गृहसमुदानं भैक्षं, तनिमित्तमटनम् । साध्वीसंघाटको भद्रसार्थवाहगृहमनुप्रविष्टः । तद्भार्या चेतसि चिन्तितवति, (एवं वयासि) यथा-विपुलान्समृद्धान् भागान् भोगभोगान्-अतिशयवतः शब्दादीन् उपभुनाना Page #25 -------------------------------------------------------------------------- ________________ अध्ययनं-4 47 विहरामि-तिष्ठामि केवलं तथापि डिम्भादिकं न प्रजन्ये-न जनितवती अहं, केवलं ता एव स्त्रियो धन्या यासां पुत्रादि संपद्यत इति खेदपरायणा 'हवति' ('हं व्त्)| तदत्रार्थे यूयं किमपि जानीध्वे न वेति ? यद्विषये परिज्ञानं संभावयति तदेव विद्यामन्त्रप्रयोगादिकं वक्तुमाह । kevliprjnyptdhrmshc||1|| "जीवदय सच्चवयणं, परधनपरिवजणं सुसीलं च । खंती पंचिंदियनिग्गहो य धम्मस्स मूलाई॥" इत्यादिक्ः। "एवमेयंति एवमेतदिति साध्वीवचने प्रत्या (त्यया) विष्करणम् । एतदेव sphuTayati'tahameyaM भंते!' तथैवैतद्यथा भगवत्यः प्रतिपादयन्ति यदेतद्यूयं वदथ तथैवैतत् । 'अवितहमेयं' तिसत्यमेतदित्यर्थः । 'असंदिद्धमेयंति sNdehvrjitmett। एतान्येकार्थान्यत्वादरप्रदर्शनायोक्तानि सत्योऽयमरह्यो यधूयं वदथ इत्क्वा वदन्ते-वाग्भि स्तौति, नमस्यति कायेन प्रणमति, वंदित्ता नमंसित्ता सावगधम्म पडिवज्जइ देवगुरुधर्मप्रतिपत्तिं कुरुते। यथासुखं देवानप्रिये! अत्रार्थेमाप्रतिबन्ध-प्रतिघातरूपंप्रमादं मा क्थाः। 'आघवणाहि यत्तिआख्यापनाभिश्च सामान्यतः प्रतिपादनैः । पन्नवणाहि ya'tti प्रज्ञापनाभिश्च-विशेषतः क्थ्नैः। 'saNNavaNAhiya'tti संज्ञापनाभिश्च संबोधनाभि । विन्नवणाहि यत्ति विज्ञापनाभिश्चविज्ञप्तिकाभिः सप्रणयप्रार्थनैः । चकाराः समुच्चयार्था । 'आघवित्तएऽत्तिआख्यातुंवा प्रज्ञापयितुंवा संज्ञापयितुंवा विज्ञापयितुं वा न शक्नोतीति प्रक्रमः सुभद्रां भार्यां व्रतग्रहणान्निषेधयितुं 'ताहे' इति तदा अकामए चेव' अनिच्छन्नेव सार्थवाहो निष्कमणं व्रतग्रहणोत्सवं अनुमनितवान् (अनुमतवान्) इति । किंबहुना? मुंडा भवित्ताअगाराओ अनगारियं पव्वैति । इति उर्ध्वं सुगमम् । __ 'जाव पाडियकं उवस्सयंति सुव्रतार्यिकोपाश्रयात् पृथक् विभिन्नमुपाश्रयं प्रतिपद्य विचरति-आस्ते । 'अजाहिं अनोहट्टिय नि यो बलाद्धस्तादौ गृहीत्वा प्रवर्तमानं निवारयति सोऽपघट्टिकः तदभावादनपघट्टिका, अनिवारिता-निषेधकरहिता, अतएव स्व्च्छ्न्द्म्तिका। जानादीनां पार्वे तिष्ठतीति पार्श्वस्था इत्यादि सुप्र्तीत्म्। ___'उवत्थाणियंकरेइत्तौपस्थानं-प्रत्यासत्तिगमनंतत्र प्रेक्षणककरणाय यदाविधत्ते । दिव्वं देविदिति देवर्द्धि:-परिवारादिसंपत्, देवधुति-शरीराभरणादीनां दीप्तियोगः, देवानुभागः अदभुतवैक्रियशरीरादिशक्तियोगः, तदेतत्सर्वंदर्शयति |'vinyprinnymett'tti विज्ञका परिणतमात्रोपभोगेषु अत एव यौवनोद्गममनुप्राप्ता । 'रूवेण यत्ति रूपम्-आकृति यौवनं-तारुण्यं लावण्यं चेह स्पृहणीयता, चकारात् गुणग्रहः गुणाश्च मृदुत्वौदार्यादयः, एतैरुत्कृष्टा-उत्कर्षवती शेषस्त्रीभ्यः, अत एव उत्कृष्टमनोहरशरीरा चापि भ्विस्स्य्ति। ___ 'विनयपरिणयभित्तं पडिकुविएणं सुकेणं ति प्रतिकूजितं-प्रतिभाषितं यत् शुक्लं द्रव्यं तेन कृत्वा प्रभूतमपि वाञ्छितं देयद्रव्यं दत्वा प्रभूताभरणादिभूषितं कृत्वाऽनुकूलेन विनयेन प्रियभाषणतया भवद्योग्येयमित्यादिना 'इट्ठा' वल्लभा, 'कंता कमनीयत्वात्, 'पिया' सदा प्रेमविषयत्वात्, 'मणुण्णा' सुन्दरत्वात्, एवं संमया अणुमया' इत्यादि दृश्यम् । __ आभरणकरण्डकसमानोपादेयत्वादिना तैलकेला सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य Page #26 -------------------------------------------------------------------------- ________________ पुष्पिका-उपाङ्गसूत्रम् 48 भाजनविशेषः, स च भङ्गभयालोठनभयाञ्च सुष्टु संगोप्यते एवं साऽपि तथोच्यते । 'चेलपेडा इवेऽति वस्त्रमञ्जूषेवेत्यर्थः । रयणकरंडग' इति इन्द्रनीलादिरत्नाश्रयः सुसंरक्षितः सुसंगोपितश्च क्रियते । 'जुयलग' दारकदारिकादिरूपंप्रजनितवती । पुत्रकैः पुत्रिकाभिश्च वर्षदशकादिप्रमाणतः कुमारकुमारिकादिव्यपदेशभाक्त्वं डिम्भडिम्भिकाश्च लघुतरतया प्रोन्ते। अप्येके केचन 'परंग रोहिण्तिनृत्य्द्भिः। परक्कममाणेहितिउल्ल्यद्भिः । पक्खोलणएहिंतिप्रस्खलभिः । हसभिः, रुष्यद्भिः, 'उछूवमाणेहिं ति बृहच्छब्दैः पूत्कुर्वद्भिः । 'पुव्वड (दुब्बल)'त्ति दुर्बला । -'पुव्वरत्तावरत्तकालसमयंसित्ति पूर्वरात्रश्चासावपररात्रश्चेति पूर्वरात्रापररात्रः स एव कालसमयः कालविशेषस्तस्मिन् रात्रे पश्चिमे भाग इत्यर्थः । अयमेतद्रूपःआध्यात्मिकः-आत्माश्रितः, चिन्तितः-स्मरणरूपः,प्रार्थितः--अभिलाषरूपःमनोविकाररूपः संकल्पो-विकल्पः स्मुत्प्न्न्ः। अध्ययनं-4 समाप्तम् (अध्ययनं-5 पूर्णभद्रः) मू. (9) जै णं भंते ! समणेणं भगवया उक्खेवओ एवं खलु जंबू ! तेणं कालेणं 2 रायगिहे नामं नगरे, गुणसिलए चेइए, सेणिए राया, सामी समोसरिते, परिसा निग्गया, तेणं कालेणं 2 पुन्नभद्दे देवे सोहम्मे कप्पे पुण्णभद्दे विमाणे सभाए सुहम्माए पुन्नभसि सीहासणंसि चाहिं सामानियसाहस्सीहिं जहा सूरियाभो जाव बत्तीसतिविहं नट्टविहिं उवदंसिता जामेव दिसिं पाउन्भूते तामेव दिसिं पडिगते कूडागारसाला पुव्वभवपुच्छा एवं गोयमा ! तेणं कालेणं 2 इहेव जंबुद्दीवे दीवे भारहे वासे मणि वैया नामनगरी होत्या रिद्ध, चंदो, ताराइणे चेइए, तत्थ णं मणिवैयाए नगरीए पुन्नभद्दे नाम गाहावई परिवसति अड्डे । तेणं कालेणं 2 थेरा भगवंतो जातिसंपन्ना जाव जीवियासमरणभयविष्पमुक्का बहुस्सुया बहुपरियारा पुब्वानुपुब्बि जाव समोसढा, परिसा निग्ग्या। तते णं से पुन्नभद्दे गाहावई इमीसे कहाए लद्धढे समाणे हट्ट जाव पन्नत्तीए गंगदत्तेतहेव निग्गच्छईजावनिखंतो जाव्गुत्त्ब्ण्भ्चारी। तते गं से पुन्नभद्दे अनगारे भगवंताणं अंतिए सामाइयमादियाइं एक्कारस अंगाई अहिजइ 2 बहूहिचउत्थछट्टमजावभावित्ता बहूइंवासाइंसामण्णपरियागंपाउणति 2मासियाए संलेहणाए सद्धिं भत्ताई अणसणाए छेदित्ता आलोइयपडिकते समाहिपत्ते कालमासे कालं किन्ना सोहम्मे कप्पे पुन्नद्दे विमाणे उववातसभाते देवसयणिशंसि जाव भासाम्न्प्ज्त्तीए। एवं खलु गोयमा! पुन्नभद्देणं देवेणं सा दिव्वा देविड्डीजाव अभिसमण्णागता । पुन्नभद्दस्स णं भंते ! देवस्स केवैयं कालं ठिई पन्नत्ता? गोयमा! दोसागरोवमाइंठिई पन्नत्ता । पुन्नभद्देणं भंते ! देवे तातो देवलोगातो जाव कहिं गच्छिहिति? कहिं उववजिहिति? गोयमा! महाविदेहे वासे सिज्झिहितिजाव अंतंकाहिति! एवं खलु जंबू! समणेणं भगवता जाव संपत्तेणं निखेवओ अध्ययनं-5 समाप्तम् (अध्ययन-6माणिभद्रः) मू. (10) जइणं भंते ! समणेणं भगवया जाव सपत्तेणं उक्खेवओ एवं खलु जंबू! तेणं कालेणं 2 रायगिहे नगरे, गुणसिलए चेइए, सेणिए राया, सामी smosrite। Page #27 -------------------------------------------------------------------------- ________________ अध्ययनं -6 तेणं कालेणं 2 माणिभद्दे देवे सभाए सुहम्माए माणिभदंसि सीहासणंसिचौहिं सामानियसाहस्सीहिं जहा पुन्नभद्दो तहेव आगमणं, नट्टविही, पुवभवपुच्छा, मणिवई नगरी, माणिभद्दे गाहावई घेराणं अंतिए पवजा एक्कारस अंगाई अहिजति, बहूई वासाइं परियातो मासिया संलेहणा सष्टुइंभत्ताईमाणिभद्दे विमाणे उववातो, दोसागरोवमाइंठिई, महाविदेहे वासे सिज्झिहिति एवं खलु जंबू ! निक्खेवो॥ अध्ययनं-6 समाप्तम् (अध्ययनानि-7...20 मू. (11) एवं datte 7 sive bale 9 anADhite 10 sabce जहा पुन्नभद्दे देवे । सम्वेसिं दोसागरोवमाई ठिति । विमाणा देवसरिसनामा । पुव्वभवे दत्ते चंदणाणामए, सिवे महिलाए, बलो हत्थिणपुरे नगरे, अनाढिते काकंदिते, चेइयाई जहा स्ण्घ्न्नीए॥ वृ. इह ग्रन्थे प्रथमवर्गो दशाध्यनात्मको निरयावलियाख्यनामकः । द्वितीयवर्गो दशाध्ययनात्मकः, तत्रच कल्पावतंसिका इत्याख्या अध्य्य्नानाम्|tRtiiyvrgo'pidshaadhyynaatmkH, पुष्पिकाब्दाभिधेयानि च तान्यध्ययनानि, तत्राद्ये चन्द्रज्योतिष्केन्द्रवक्तव्यता । द्वितीयाध्ययने सूर्यवक्तव्यता2 तृतीये shukrmhaagrhvktvytaa3|च्तुर्थाध्य्य्ने बहुपुत्रिकादेवीवक्तव्यता 4 / पञ्चमेऽध्ययने पूर्णभद्रवक्तव्यता 5 / / -षष्ठे माणिभद्रदेववक्तव्यता 6 |स्प्त्मेप्राग्भ्विक्च्न्द्नान्गाण्द्त्त्नाम्क्देव्स्य्द्विसाग्रोप्म्स्थितिक्स्य् वक्तव्यता 7 / अष्टमे शिवगृहपति (तः) मिथिलावास्तव्यस्य देवत्वेनोत्पन्नस्य द्विसागरोपमस्थितिकस्य वक्तव्यता 8 नवमे हस्तिनापुरवास्तव्यस्यद्विसागरोपमायुष्कतयोत्पन्नस्य देवस्य बलनामकस्य वक्व्यता 9 / दशमाध्ययनेऽणाढियगृहपतेः काकन्दीनगरीवास्तव्यस्य द्विसागोरपमा युष्कतयोत्पत्रस्य देवस्य वक्तव्यता 10 ॥ तृतीयवर्गाध्ययनानि । / अध्ययनानि-7...20 समाप्तानि मुनि दीपरत्नसागरेण संशोधिता सम्पादिता पुष्पिका उपागसूत्रस्य चंद्रसूरिविरचिता टीका परिसमाप्ता 21 दसमं उपाङ्गम् "पुष्पिका" समाप्तं । *** Page #28 -------------------------------------------------------------------------- ________________ [2] भावभरी वंदना जेमना द्वारा सूत्रमां गुंथायेल जिनवाणीनो भव्य वारसो वर्तमानकालीन ""AgamasAhitya'mAM प्राप्त थयो ए सर्वे सूरिवर आदि आर्ष पूज्यश्रीओनेपंचम गणधर श्री सुधर्मा स्वामी । चौद पूर्वधर श्री भब्राहु स्वामी दश पूर्वधर श्री शय्यभवसूरि ! (अनामी) सर्वे श्रुत स्थवर महर्षिओ देववाचक गणि श्री श्यामाचार्य देवर्ध्विगणि क्षमाश्रमण जिनभद्र गणि क्षमाश्रमण संघदासगणि सिद्धसेन गणि जिनदास गणि महत्तर अगत्स्यसिंह सूरि शीलोकाचार्य अभयदेवसूरि मलयगिरिसूरि क्षेमकीर्तिसूरि हरिभद्रसूरि आर्यरक्षित सूरि (?) द्रोणाचार्य चंद्र सूरि वादिवेताल शांतिचंद्र सूरि मल्लधारी हेमचंद्रसूरि शांतिचंद्र उपाध्याय धर्मसागर उपाध्याय गुणरत्नसूरी विजय विमलगणि वीरभद्र । ऋषिपाल । ब्रह्ममुनि तिलकसूरि सूत्र-नियुक्ति - भाष्य-चूर्णि - वृत्ति - आदिना रचयिता अन्य सर्वे पूज्यश्री वर्तमान कालिन आगम साहित्य वारसाने संशोधन-संपादन-लेखन आदि द्वारा मुद्रीत/अमुद्रीत स्वरूपे रजू कर्या सर्वे श्रुतानुरागी पूज्य पुरुषोने आनंद सागरसूरिजी । चंद्रसागर सूरिजी मुनि माणेक जिन विजयजी पुन्यविजयजी चतुरविजयजी जंबु विजयजी अमरमुनिजी कनैयालालजी लाभसागरसुरिजी आचार्य तुलसी चंपक सागरजी स्मरणांजलि बाबु धनपतसिंह पं. बेचरदास 50 जीवराजभाई पं. भगवानदास पं. रूपेन्द्रकुमार pi0 हीरालाल श्रुत प्रकाशक सर्वे संस्थाओ Page #29 -------------------------------------------------------------------------- ________________ [21 वृत्ति श्लोकप्रमाण आचार 800 100 45 आगम मूळ तथा विवरणनुं श्लोक प्रमाणदर्शक कोष्टक) क्रम आगमसूत्रनाम वृत्ति-कर्ता श्लोक प्रमाण 2554 शीलानाचार्य 12000 2. |सूत्रकृत 2100 शीलाझाचार्य 12850 3. स्थान 3700 अभदेवसूरि 14250 4. समवाय 1667 अभयदेवसूरि 3575 भगवती 15751 अभयदेवसूरि 18616 6. ज्ञाताधर्मकथा 5450 अभयदेवसूरि 3800 7. उपासकदशा 812 अभयदेवसूरि 8. अन्तकृद्दशा 900 अभयदेवसूरि 400 9. अनुत्तरोपपातिकदशा 192 अभयदेवसूरि 10. प्रश्नव्याकरण 1300 अभयदेवसूरि 5630 11. विपाकश्रुत । 1250 अभयदेवसूरि 900 12. |औपपातिक 1167 अभयदेवसूरि 3125 13. राजप्रश्निय 2120 मलयगिरिसूरि 3700 14. जीवाजीवाभिगम 4700 | मलयगिरिसरि 15. प्रज्ञापना 7787 मलयगिरिसूरि 16000 16. सर्यप्रज्ञप्ति 2296 / मलयगिरिसूरि 17. चन्द्रप्रज्ञप्ति 2300 ] मलयगिरिसरि 18. जम्बूद्वीपप्रज्ञप्ति 4454 | शान्तिचन्द्रौपाध्याय 18000 19थी निरयावलिका 1100 चन्द्रसूरि 600 23. (पञ्च उपाङ्ग) 24. चतुःशरण 80 विजयविमलयगणि (?) 200 25. आतुर प्रत्याख्यान 100 गुणरत्नसूरि (अवचूरि) (1) 150 26. महाप्रत्याख्यान 176 आनन्दसागरसूरि (संस्कृतछाया) 176 27. भक्तपरिज्ञा 215 आनन्दसागरसूरि (संस्कृतछाया) 215 28. तन्दुल वैचारिक 500 विजयविमलगणि (?) 500 29. संस्तारक 155 गुणरत्न सूरि (अवचूरि) 30. गच्छाचार* 175 विजयविमलगणि 1560 |31. गणिविद्या 105 | आनन्दसागरसूरि (संस्कृतछाया) 105 14000 9000 9100 110 Page #30 -------------------------------------------------------------------------- ________________ [3] * वृत्ति 2225 38.] 39. क्रम आगमसूत्रनाम * मूल । वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण 32. | देवेन्द्रस्तव 375 | आनन्दसागरसूरि (संस्कृत छाया) 375 |33. मरणसमाधि में 837 आनन्दसागरसूरि (संस्कृत छाया) 34. | निशीथ 821 जिनदासगणि (चूणि) 28000 सङ्घदासगणि (भाष्य) 7500 35. वृहत्कल्प 473 | मलयगिरि+क्षेमकीर्ति 42600 सङ्घदासगणि (भाष्य) 7600 136. व्यवहार 373 मलयगिरि 34000 सङ्घदासगणि (भाष्य) 6400 37. | दशाश्रुतस्कन्ध 896 /- ? - (चूर्णि) जीतकल्प * 130 सिद्धसेनगणि (चूर्णि) 1000 महानिशीथ 4548 40. | आवश्यक 130 हरिभद्रसूरि 22000 41. ओघनियुक्ति नि.1355 द्रोणाचार्य (?)7500 -पिण्डनियुक्ति * नि. 835 मलयगिरिसूरि 7000 42. | दशवैकालिक 835 | हरिभद्रसूरि 7000 43. उत्तराध्ययन 2000 शांतिसूरि 16000 44. | नन्दी 700 मलयगिरिसूरि 7732 |45. अनुयोगद्वार । 2000 मलधारीहेमचन्द्रसूरि 5900 नोध :(1) 650 45 माम सूत्रीमा वर्तमान आणे पडेल, 1 थी 11 अंगसूत्रो, 12 थी 27 उपांगसूत्रो, 24thI33 प्रकीर्णकसूत्रो 34थी 36 छेदसूत्रो, 40 थी. 43 मूळसूत्रो, 44-45 चूलिकासूत्रोना नाम प्रसिद्ध छे. (2) उक्त श्लोक संख्या अमे उपलब्ध माहिती अने पृष्ठ संख्या आधारे नोंधेल छे. जे. के ते संख्या माटे मतांतर तो जोवा मळे ज छे. जेमके आचार सूत्रमां 2500, 2554, 2525 एवा त्रण श्लोक प्रमाण जाणवा मळेल छे. आवो मत-भेद अन्य सूत्रोमां पण छे. (3) 6s वृत्ति- नो छे ते जमे 438. संपान भुमनी छे. ते सिवायनी पास वृत्ति-चूर्णि साहित्य मुद्रित अभुद्रित अवस्थामा उपलब्ध che04. (4) गच्छाचार अने मरणसमाधि नविय चंदावेज्झय सने वीरस्तव प्रकीर्णक भावे छ. 4 25 "आगमसुत्ताणि" भां भूप 3थे सने mahApa''bhA अक्षरशः गुजराती अनुवाद रूपे आपेल छे. तेमज वीतत्त्व जेना विकल्प रूपे che e Page #31 -------------------------------------------------------------------------- ________________ [4]. पंघत्वनुं पग अमे "mAnasud"mAM संपादीत कर्युं छे. (5) शोध अने विष्णु ए बंने निवृत्ति विकल्प छे. जे हाल मैसूत्र रूपे प्रसिध्ध छे. जे बंनेनी वृत्ति अमे आपी छे. तेमज तेमां माळनी गाथाओ पण समाविष्ट थई छे. () चार प्रवीवा सूत्रो अने महानिशीथ ए पांच आगमनी कोई वृत्ति आदि उपलब्ध थवानो उल्लेख मळतो नथी. प्रदीवा नी संत छाया उपलब्ध छे तेथी मूकी छे. निशीथ शा-नितत्त्व ए त्रणेनी पूजी आपी छे. जेमां कशा अने नीता ए बंने उपर इमळती होवानो उल्लेख छे, पण अमे ते मेळवी शक्या नथी. ज्यारे निशाळ उपर तो मात्र वीसमा उद्देश नी ज वृत्ति नो उल्लेख मळे छे. ( वर्तमान काळे 45 आगममां उपलब्ध निर्युक्तिः ) 2 दुध 1355 क्रम नियुक्ति श्लोकप्रमाण । क्रम । नियुक्ति श्लोकप्रमाण 9. गवार-निवृत्ति 450 _| . नवर-निति । ___ 2500 2. सूत्रकृत-नियुक्ति 7. ओघनियुक्ति रू. वृदस्व-निर्युक्ति के 8. पिण्डनियुक्ति 835 4. वेद-निवृत्ति * / 9.| दशवैकालिक-नियुक्ति वि. दिशाश्रुत-निवृत्ति । 980 | 20. सत्तध्यान-निधित्त । 700 उओओ. नोंधः(1) अहीं आपेल स्नो प्रमर् ए गाथा संख्या नथी. "3र अक्षरनो एक श्लोक" ए प्रमाणथी नोंधायेल स्त्र प्रमाण छे. (2) वृहत्त्व अने व्यवहार ए बंने सूत्रोनी निवृत्ति हाल बाग मां भळी गई छे. जेनो यथासंभव उल्लेख वृत्तिवार मर्षि ए भाष्य उपरनी वृत्तिमां कर्यो होय तेवुं जोवा मळेल छे. (3) कोष अने विष्णनिति स्वतंत्र मूनगाम स्वरूपे स्थान पामेल छे तेथी तेनुं स्वतंत्र संपादन आम-41 रूपे थयेल छे. तेमज आ संपादनमां पण छे.) (4) बाकीनी छ नित्तमांथी दशाश्रुतत्त्व निवृत्ति उपर pUof अने अन्य पांच नित्ति उपरनी वृत्ति अमे अमारा संपादनमां प्रकाशीत करी छे. ज्यां आ छ निविन स्पष्ट अलग जोई शकाय छे. (5) नितिकर्ता तरीके पद्रवादुवामी नो उल्लेख जोवा maLe che. Page #32 -------------------------------------------------------------------------- ________________ 151 ( वर्तमान आणे 45 भागमभा 56 भाष्यं क्रम भाष्यश्लोकप्रमाण । क्रम । भाष्य गाथाप्रमाण 1. | निशीषभाष्य । 7500 / 6. आवश्यकभाष्य 483 बृहत्कल्पभाष्य ओघनियुक्तिभाष्य * व्यवहारभाष्य 6400 8. पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य । 3185 दशवकालिकभाष्य है जीतकल्पभाष्य । 3125 10. उत्तराध्ययनभाष्य (?) sh 46 >> नोंध:(1) निशीष , बृहत्कल्प भने व्यवहारभाष्य न सल् सङ्घदासगणि सोपान 4आय छे. अमाप संपानमा निशीष भाष्य तेनी चूर्णि साये सने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथे समाविष्ट थथु छ. (2) पञ्चकल्पभाष्य अम्॥2॥ आगमसुत्ताणि भाग-38 मां शीत युं. (3) आवश्यकभाष्य भै उम्ल् प्र्भा॥ 483 सयुमा 183 ॥ 58 मूळभाष्य 35 छ भने 300 या अन्य भाष्यनी छे.नो समावेश आवश्यक सूत्रं-सटीकं भा. यो छे. [ विशेषावश्यक भाष्य पूज4 प्रसिध्ध थयुं छे 59ते. समा आवश्यकसूत्र- (652नु भाष्य नथी भने अध्ययनो अनुसार नी. अ ब वृत्ति आदि पेटा विवरणो तो पावर अने तप ए बंने उपर मळे छे. जेनो अत्रे उल्लेख अमे करेल नथी.] (4) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तनी तेनी वृत्ति भां थयो.4 छ. 5 ॥ तेनो पता विशेनो लेप अमोने भणेल नथी. [ओघनियुक्ति उपर 3000 श्लोक प्रमाण माध्यनो उल्लेख पण जोवा मळेल छे.] (5) उत्तराध्ययनभाष्यनी ॥था नियुक्तिमा मणी यार्नु संमायछे (?) (5) मारीते अंग - उपांग - प्रकीर्णक - चूलिका मे 35 आगम सूत्रो 652नो o6 माणनो उल्लेख अमारी जाणमां आवेल नथी. कोईक स्थाने साक्षी पाठ-आदि s135 भाष्यगाथा सेवामणे छ. (7) भाष्यकर्ता तरी भुण्य नाम सङ्घदासगणि सेवा भणेल छे. तेम4 जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो 55 85 भणे छ. 32&इश् भाष्यन l अज्ञात ja che. Page #33 -------------------------------------------------------------------------- ________________ [6] 7000 - - ( वर्तमान आणे 45मागममा 565 चूर्णिः ) क्रम चूर्णि श्लोकप्रमाण) क्रम । चूर्णि श्लोकप्रमाण । 1. आचार-चूर्णि । 8300 9. | दशाश्रुतस्कन्धचूर्णि 2225 | 2. सूत्रकृत-चूर्णि 9900 | 10. पञ्चकल्पचूर्णि 3275 3. भगवती-चूर्णि 3114 | 11.| जीतकल्पचूर्णि 1000 | 4. जीवाभिगम-चूर्णि । 1500 | 12. | आवश्यकचूर्णि । 18500 5. जंबूद्वीपप्रज्ञप्ति-चूर्णि 1879 | 13.| दशवैकालिकचूर्णि । | 6. निशीथचूर्णि 28000 | 14. | उत्तराध्ययनचूर्णि । 5850 7. बृहत्कल्पचूर्णि 16000 / 15. नन्दीचूर्णि 1500 | 8. व्यवहारचूर्णि । 1200 | 16. | अनुयोगदारचूर्णि । / 2265 नोध:(1) 651 16 चूर्णिमाथी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प में चूर्णि अभा2॥ 2 ॥ संपादनमां समावाई गयेल छे. (2.) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार ए सात घू पूज्यपाद आगमोद्धारक श्री ए प्रकाशीत करावी छे. (3) दशवैकालिकनी की मे चूर्णि 4 अगत्स्यसिंहसूरिकृत छ तेनुं प्राशन पूश्य श्री. पुन्यविजयजीए करावेल छे. (4) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे लाल पडीया प्रभावित (मुं 42 छ. भगवती चूर्णि तो भने 4 छ, 5 40 शीत 45 नथी. तभ4 वृहत्कल्प , व्यवहार, पञ्चकल्प मेरा स्तमती सभेछ । शीत यार्नु भा नथी. (5) चूर्णिकार तरी जिनदासगणिमहत्तरन्न म मुख्यत्वे संमाय छे. 32603 मते अमुक पूना कर्तानो स्पष्टोल्लेख मळतो नथी. "माराम-पंयांजी" चिन्त्यमानत" 1 वर्तमान काळे प्राप्त आगम साहित्यनी विचारणा पछी खरेखर आगमना पांच अंगोमां केटलुं अने शुं उपलब्ध छे ते जाण्या पछी एक प्रश्न थाय के आगम पंचांगी नी बातो मीयिय छ. अंग-उपांग-प्रकीर्णक-चूलिका में u5 भागमा पर पण नथी. एटले 3प आगमनुं एक अंग तो अप्राप्य ज बन्युं. सूत्र परत्वे उपलब्ध नियुक्ति फक्त छ छे. एटले 39 आगमोनुं एक अंग अप्राप्य ज बन्युं. मारीत यैश् भाष्य, इयां नियुक्ति माने यांड चूर्न्निन्। ममा वर्तमान अणे सुव्यवस्थित पंचांगी मे मात्र आवश्यक सूत्र नी गाय. 2 नंदीसूत्र मां पंचांगीने 56 संग्रहणी, प्रतिपत्तिमोवन 50 से. Page #34 -------------------------------------------------------------------------- ________________ [7] ( 45 आगम अंतर्गत वर्तमान काळे उपलब्ध विभागो ) सूचना - अमे संपादित करेल कामसुत्तज- मां बेकी नंबरना पृष्ठो उपर जमणी बाजु गामसूत्र ना नाम पछी अंको Apela che. jemake 136/2/pa4 vagere. A अंको ते ते आगमना विभागीकरणने जणावे छे. जेमके वावामां प्रथम अंक कृतज्यनो छे तेना विभाग रूपे बीजो अंक चूळ छे तेना पेटा विभाग रूपे त्रीजो अंक अध्ययननो छे. तेना पेटा विभाग रूपे चोथो अंक देशवा नो छे. तेना पेटा विभाग रूपे छेल्लो अंक मूननो छे. आ मूळ गघ के पद्य होई शके. जो गद्य होय तो त्यां peregrApha sTAIlathI ke छूटुं लखाण छे अने माथा/पद्य ने पद्यनी sTAIlathI I - ॥ goThavela che. pratyeka Agama माटे आ रीते ज ओब्लिकमां (1) पछी ना विभागने तेना-तेना पेटा-पेटा विभाग समजवा. ज्यां जे-ते पेटा विभाग न होय त्यां (-) ओब्लिक पछी डेस मुकीने ते विभाग त्यां नथी तेम सुचवेलुं छे.] (1) आचार - श्रुतस्कन्धः/चूला/अध्ययन/उद्देशकः/मूलं पूना नामक पेटा विभाग बीजा श्रुतस्कंधमां ज छे. (2) सूत्रकृत - श्रुतस्कन्धः/अध्ययन/उद्देशकः/मूलं (3) थान - थान/अध्ययनमूने (4) समवाय - समवायः/मूलं (%) जाती - शतवः -मंतरशत/उद्देशक:/मूइ अहीं शतक्रना पेटा विभागमां बे नामो छे. 1) : (2) अंतरद्द केमके शा 21, 22, 23 मां शत ना पेटा विभागनुं नाम वर्ष जणावेल छे. शतः - ,34,रूक 36,40 ना पेटा विभागने अंतःशत% अथवा शता नामथी ओळखावाय छे. ज्ञाताधर्मकथा- श्रुतस्कन्धः/वर्ग:/अध्ययन/भलं पहेला बुतप मां ध्यान ज छे. बीजा युतन्य नो पेटाविभाग 4 नामे छे अने ते ज ना पेटा विभागमां ध्यान छे. (7) उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्ग:/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्गः/अध्ययनं/मूलं (10) प्रफळा- तार/मध्यय/मूइ मात्र अने संवर एवा स्पष्ट बे भेद छे जेने AzravaER अने संवरकर कह्या छे. कोईक द्वार ने बदले थतान्य शब्द प्रयोग पण करे छे). (11) विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं औपपातिक- मूलं (13) प्री- मूइ (12) औपपातिक Page #35 -------------------------------------------------------------------------- ________________ (14) जीवाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मूलं आ आगममां उक्त त्रण विभागो कर्या che to पण समजण माटे प्रतिपत्ति पछी एक पेटाविभाग नोधनय छे. 34 प्रतिपत्ति -3-भां नैरैय, तिरिक्खजोणिय, मनुष्य, देव सेवा यार पेटविला 5छ. तथा तिपत्ति (नेरइयआदि)/उद्देशकः/मूलं भेरीत स्पष्ट असर पाउदा छ, मेश 6 प्रतिपत्ति ना उद्देशकः na1 नथी पाद् पेटविलास प्रतिपत्तिः नामेछ. / प्रज्ञापना- पदं/उद्देशकः/द्वार/मूलं पदन! पेट विलमै सिस् उद्देशकः छ, आइस् द्वार छ 54 प्द्-28n। विभानि उद्देशकः अने तेना पेटा विभागमां तारुं पण छे. (16) सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं (17) चन्द्रप्राज्ञप्ति- प्राभृतं/प्राभृतप्राभृत/मूलं भाग 16-17भ प्रामृतप्रामृत ना 55 प्रतिपत्तिः । पेट विउन् छ. 55 उद्देशकः कि मुजब तेनी विशेष विस्तार थायेल नथी. (18) जम्बूदीपप्राप्ति- वक्षस्कारः/मूलं (19) निरयावलिका - अध्ययन/मूलं (20) कल्पवतंसिका - अध्ययन/मूलं (21) पुष्पिता - अध्ययन/मूलं (22) पुष्पचूलिका - अध्ययन/मूलं (23) वण्हिदशा - अध्ययन/मूलं मासम8 थी 23 निरयावलिकादि नाममा साथै मोवाम भने 64इगन पाय तरी सूत्रा मोजावेदा.दि[-1, निरयावलिका, 4-2 कल्पवतंसिका... पोरे 4सपा (24 थी 33) चतुःशरण (आदि दशेपयत्रा) मूलं (34) निशीय * उद्देशकः/मूलं (35) बृहत्कल्प - उद्देशकः/मूलं (36) व्यवहार - उद्देशकः/मूलं (37) दशाश्रुतस्कन्ध - दशा/मूलं (38) जीतकल्प - मूलं (39) महानिशीय - अध्ययन/उद्देशकः/मूलं (40) आवश्यक - अध्ययन/मूलं (41) ओघ/पिण्डनियुक्ति - मूलं (42) दशवैकालिक - अध्ययन/उद्देशकः/मूलं (43) उत्तराध्ययन - अध्ययनं//मूलं (44- 45) नन्दी-अनुयोगद्वार - मूलं Page #36 -------------------------------------------------------------------------- ________________ [9] - - 1 70 73 110.1 अमारा संपादीत 45 आगमोमां आवता मूल नो अंक तथा तेमां समाविष्ट गाथा क्रम आगमसूत्र । मूलं गाथा । क्रम । आगमसूत्र मूलं । गाथा आचार । 552 147 24. ] चतुःशरण सूत्रकृत 806 । 723 | 25. आतुरप्रत्याख्यान 71 स्थान 1010 | 169 26. / महाप्रत्याख्यानं 142 / 142 समवाय 383 93 27. / भक्तपरिज्ञा 172 172 भगवती 1087 114 / 28. तंदुलवैचारिक 161 139 ज्ञाताधर्मकथा 241 57 29. संस्तारक 133 / 133 उपासक दशा गच्छाचार 137 / 137 अन्तकृद्दशा 12 / 31. | गणिविद्या 82 अनुत्तरोपपातिक 13 4 | 32. | देवेन्द्रस्तव 307 | 307 प्रश्नव्याकरण 47 14 | 33. | मरणसमाधि 664 664 विपाकश्रुत निशीष 12. औपपातिक बृहत्कल्प 215 13.| राजप्रश्निय व्यवहार 285 14. जीवाभिगम 398 93 / 37. | दशाश्रुतस्कन्ध 114 15. प्रज्ञापना 622 231 | 38. जीतकल्प 103 | 103 16. सूर्यप्रज्ञप्ति 214 103 / 39. महानिशीथ 11528 17. | चन्द्रप्रज्ञप्ति 218 107 / 40. आवश्यक 18.| जम्बूदीपप्रज्ञप्ति 131 ओघनियुक्ति 1165 ।1165 |19. | निरयावलिका ___ - | 41. | पिण्डनियुक्ति 712 / 712 20.| कल्पवतंसिका 1 | 42. | दशवैकालिक 540 | 515 21. पुष्पिता उत्तराध्ययन 1731 1640 22. | पुष्पचूलिका 1 | 44. | नन्दी 168 / 93 23. वहिदशा । 1 45. | अनुयोगद्वार 350 | 141 11. 85 no5 :- 651. गाथा संध्यानो समावेश मूलं भां 45 4 015 . ते मूल सिपायनी अलग गाथा सम4वी ना. मूल za6 मे समो. सूत्र भने गाथा बने माटे नो मापेको संयुक्त अनुभछ. गाथा बधा4 संपाइनोमा सामान्य घरावती होवाथी तेनो सस आपेल छे. पण सूत्रना विभाग दरेक संपादके भिन्नभिन्न रीते कर्या होवाथी अमे सूत्रांक judo pADatA nathI. Page #37 -------------------------------------------------------------------------- ________________ [10] [11] [12] [1] [14] [15] [1] [7] - अमारा प्रकाशनो:अभिन्व् हेम लघुप्रक्रिया - 1 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 2 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 3 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 4 - साप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुक्षय भक्ति [आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग - 2046 अभिनव उपदेश प्रासाद - 1- श्रावक कर्तव्य - 1 थी 11 अभिनव उपदेश प्रासाद - 2- श्रावक कर्तव्य - 12 थी 15 अभिनव उपदेश प्रासाद - 3- श्रावक कर्तव्य - 1 थी 36 नवपद - श्रीपाल (शाश्वती ओळीना व्याख्यान रूपे). समाधि मरण [विधि - सूत्र - पद्य - आराधना-मरणभेद-संग्रह] चैइत्यवंदन माळा [77 चैत्यवनंदनोनो संग्रह तत्वार्थ सूत्र प्रबोधटीका [अध्याय-1] तत्वार्थ सूत्रना आगम आधार स्थानो सिद्धाचलनो साथ आवृत्ति - बे चैत्य परिपाटी अमदावाद जिनमंदिर उपाश्रय आदि डिरेक्टरी शत्रुंजय भक्ति [आवृत्ति - बे श्री नवकारमंत्र नवलाख जाप नोंधपोथी श्री चारित्र पद एक करोड जाप नोंधपोथी श्री बाव्रत पुस्तिका तथा अन्य नियमो - [आवृत्ति - चार अभिनव जैन पंचांग - 2042 [सर्वप्रथम 13 विभागोमां श्री ज्ञानपद पूजा अंतिम आराधना तथा साधु साध्वी काळधर्म विधि श्रावक अंतिम आराधना [आवृत्ति त्रण. वीतराग स्तुति संचय [1151 भाववाही स्तुतिओ] (पूज्य आगमोद्धारक श्री ना समुदायना) कायमी संपर्क स्थळो तत्वार्थाधिगम सूत्र अभिनव टीका - अध्यायतत्वार्थाधिगम सूत्र अभिनव टीका - अध्यायतत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-3 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-4 [18] [19] [] ri1] [2] ri3] [24] रिप [27] [28] [29] [30] [31] [32] [33] [35] Page #38 -------------------------------------------------------------------------- ________________ [27] [38 [11] [35] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-5 तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय तत्वाधिगम सूत्र अभिनव टीका - अध्याय-7 [3] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-8 [40] तत्वार्थाधिगम सूत्र अभिनव टीका-अध्याय-9 41] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-10 प्रकाशन 1 थी 41 अभिनवश्रुत प्रकाशने प्रगट करेल छे. [42] आयारो [आगमसुत्ताणि-1] पढमं अंगसुत्तं [43] सूयगडो [आगमसुत्ताणि-2] वीअं अंगसुत्तं [44] ठाणं [आगमसुत्ताणि-3] तैयं अंगसुत्तं [45] समवाओ [आगमसुत्ताणि-4] चउत्थं अंगसुत्तं [46] विवाहपन्नति [आगमसुत्ताणि-5] पंचमं अंगसुतं [47] नायाधम्मकहाओ [आगमसुत्ताणि-6] छई अंगसुत्तं [48] उवासगदसाओ [आगमसुत्ताणि-7] सत्तमं अंगसुतं [49] अंतगडदसाओ [आगमसुत्ताणि-8] अट्ठमं अंगसुतं [50] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-9] नवमं अंगसुत्तं [51] पाहावागरणं [आगमसुत्ताणि-10] दसमं अंगसुत्तं [52] विवागसूयं [आगमसुत्ताणि-11] एयरसमं अंगसुत्तं [53] उववाइयं [आगमसुत्ताणि-12 ] पढम उवंगसुत्तं [54] रायप्पसेणियं [आगमसुत्ताणि-13 ] वीअं उवंगसुत्तं [55] जीवाजीवाभिगमं [आगमसुत्ताणि-14] तैयं उवंगसुतं [56] पन्नवणासुत्तं [आगमसुत्ताणि-15] चउत्वं उवंगसुत्तं [57] सूरपन्नतिः [आगमसुत्ताणि-16 ] पंचमं उवंगसुत्तं [58] चंदपत्रत्तिः [आगमसुत्ताणि-17] छठं उवंगसुत्तं [59] जंबूद्दीवपन्नति [आगमसुत्ताणि-18] सत्तमं उवंगसुत्तं [60] निरयायलियाणं [आगमसुत्ताणि-19] अनुमं उवंगसुत्तं [61] कप्पवडिंसियाणं [आगमसुताणि-20] नवमं उवंगसुत्तं [62] पुफियाणं [आगमसुत्ताणि-21] दसमं उवंगसुत्तं [63] पुष्फचूलियाणं [आगमसुत्ताणि-22] एक्करसमं उवंगसुतं [64] वहिदसाणं [आगमसुताणि-23 ] बारसम उवंगसुत्तं [65] चउसरणं [आगमसुत्ताणि-24 ] पढमं पईण्णगं [66] आउरपच्चक्खाणं [आगमसुत्ताणि-25 ] बीअं पईण्यगं [67] महापच्चक्खाणं [आगमसुत्ताणि-26] तीइयं पईण्णगं [68] भत्तपरिण्णा [आगमसुत्ताणि-27] चउत्यं पईण्णमं Page #39 -------------------------------------------------------------------------- ________________ [12] [69] तंदुलयेयालियं [आगमसुत्ताणि-28] पंचमं पईण्णगं [70] संथारगं [आगमसुत्ताणि-29] छठं पईण्णगं [71] गच्छायार [आगमसुत्ताणि-30/1] सत्तमं पईग्णाग-1 [72] चंदावेज्झयं [आगमसुत्ताणि-30/2 ] सत्तमं पईण्णग-2 [73] गणिविज्जा [आगमसुत्ताणि-31] अट्ठमं पईण्णगं [74] देविदत्थओ [आगमसुत्ताणि-32] नवमं पईण्णगं [75] मरणसमाहि [आगमसुत्ताणि-33/1 ] दसमं पईण्णगं-1 [76] वीरत्थव [आगमसुत्ताणि-33/2 ] दसमं पईण्णग-2 [77] निसीह [आगमसुत्ताणि-34] पढम छेयसुत्तं [78] बुहकप्पो [आगमसुत्ताणि-35] बीअं छेयसुत्तं [79] ववहार [आगमसुत्ताणि-36] तैयं छेयसुत्तं [80] दसासुयक्खंधं [आगमसुत्ताणि-37] चउत्थं छेयसुत्तं [81] जीयकप्पो [आगमसुत्ताणि-38/1] पंचमं छेयसुत्तं-1 [82] पंचकप्पभास [आगमसुत्ताणि-38/2 ] पंचमं छेयसुत्तं-2 [83] महानिसीहं [आगमसुत्ताणि-39] छठं छेयसुत्तं [84] आवसस्सयं [आगमसुत्ताणि-40] पढमं मूलसुत्तं [85] ओहनित्ति [आगमसुत्ताणि-41/1] बीअं मूलसुत्तं-1 [86] पिंडनिश्रुत्ति [आगमसुत्ताणि-41/2 ] बीअं मूलसुत्तं-2 [87] दसवेयालियं [आगमसुत्ताणि-42] तैयं मुलसुत्तं [88] उतरज्झयणं [आगमसुत्ताणि-43] चउत्थं मूलसुत्तं [89] नंदीसूर्य [आगमसुत्ताणि-44 ] पढमा चूलिया [90] अनुओगदारं __ [आगमसुत्ताणि-45] बितिया चूलिया प्रकाशन 42 थी 90 आगमकृत प्रकाशने प्रगट करेल छे. [1] मायार गुजराती अनुवाद [आगमदीप-1] पहेलुं अंगसूत्र [2] sU413 - गुजराती अनुवाद आगमदी-1] बीजुं अंगसूत्र fe3] - गुजराती अनुवाद [आगमदीप-1 त्रीजुं अंगसूत्र [4] समाय गुजराती अनुवाद [आगमदीप-1] चोथुं अंगसुत्र [5] विवाहपत्ति - गुजराती अनुवाद [आगमर्दीप-2) पांचमुं अंगसूत्र [एस्] नायाधम्म- गुजराती अनुवाद [आगमदीप-3]. छठ्ठ अंगसूत्र [87] वासनहसा - गुजराती अनुवाद आगमदीप-3] सातमुं अंगसूत्र [च्ल्] मंत6i - गुजराती अनुवाद आगमदीप-3] आठमुं अंगसूत्र [9] अनुत्तरोपपातिकदसा- गुजराती अनुवाद आगमदीप-3] नवमुं अंगसूत्र [100] पहावा- गुजराती अनुवाद आगमदीप-3] दशमुं अंगसूत्र Page #40 -------------------------------------------------------------------------- ________________ (13 [101] विवागसूय - गुजराती अनुवाद [आगमदप-3] अगियारमुं अंगसूत्र [102] उववाईया गुजराती अनुवाद आगमदीप-4] पहेलुं उपांगसूत्र [10] रायखसेणिय - गुजराती अनुवाद (आगमदीप-4] बीजुं उपांगसूत्र [14] जीवाजीवाभगम- गुजराती अनुवाद [आगमदीप-4] त्रीजुं उपांगसूत्र [10प पन्नवणासुर गुजराती अनुवाद [आगमदीप-4] चोथुं उपांगसूत्र 10] सूरपन्नत्ति - गुजराती अनुवाद [आगमदीप-5] पाचमुं उपांगसूत्र [17] चंदपन्नति- गुजराती अनुवाद [आगमदीप-5] छठ्ठ उपांगसूत्र [108] जंबुदिवपन्नति - गुजराती अनुवाद (आगमदीप-5] सातमुं उपांगसूत्र [109 निरयावलिया - गुजराती अनुवाद आगमदीप-5 आठमुं उपांगसूत्र [11] कष्पवडिसिया - गुजराती अनुवाद [आगमदीप-5] नवमुं उपांगसूत्र [111] पुष्क्रिया - गुजराती अनुवाद [आगमदीप-5] दशमुं उपांगसूत्र [112] पुफलिया- गुजराती अनुवाद [आगमदीप-5] अगियारमुं उपांगसूत्र [113] वरिष्ठदसा - गुजराती अनुवाद [आगमदीप-5] बारमुं उपांगसूत्र [14] चउसरण - गुजराती अनुवाद [आगमदीप-6] पहेलो पत्रो [115] आउरप्पच्चख्खाण- गुजराती अनुवाद [आगमदीप-] बीजो पयग्नो [11] महापच्चख्खाण - गुजराती अनुवाद [आगमदीप-6] त्रीजो पक्षो [117] भतपरिश्ता - गुजराती अनुवाद (आगमदीप-6] चोथो पत्रो [118] तंदुलयालिय - गुजराती अनुवाद [आगमदीप-6] पांचमो पड्यो [118] संथारग - गुजराती अनुवाद [आगमदीप-6] छठ्ठो पड्यो [12] गच्छाचार - गुजराती अनुवाद [आगमदीप-को सातमो पयग्नो-1 [11] चंदावर्झाय- गुजराती अनुवाद [आगमदीप-6] सातमो पयग्नो-2 [122) गणिविज्जा - गुजराती अनुवाद [आगमदीप-%] आठमो पयज्ञो [123] देविंदत्य गुजराती अनुवाद आगमदीप-%] नवमो पड्यो [124] वीरत्यव- गुजराती अनुवाद (आगमदीप-6] दशमो पड्यो [125] निसीह गुजराती अनुवाद [आगमदीप-6] पहेलुं छेदसूत्र [12] बुहतकख- गुजराती अनुवाद अगमदीप-छं] बीजुं छेदसूत्र [117] ववहार- . गुजराती अनुवाद (आगमदीप-6] त्रीजुं छेदसूत्र [128] दसासुयबंध - गुजराती अनुवाद [आगमदीप-] चोथुं छेदसूत्र [1ra9) जीथप्पो - गुजराती अनुवाद (आगमदीपपांचमुं छेदसूत्र [130 महानिसीह- गुजराती अनुवाद (आगमदीप-छ छछुं छेदसूत्र [131आवसय - गुजराती अनुवाद (आगमदीप-7) पहेलुं मूलसुत्र [132] हनिजुत्ति- गुजराती अनुवाद (आगमदीप-7] बीजुं मूलसुत्र-1 [13] पिंडनिस्तुति - गुजराती अनुवाद आगमदीप-7] बीजुं मूलसुत्र-2 [13] दसयालिय - गुजराती अनुवाद (आगमदीप-73 त्रीजुं मुलसूत्र Page #41 -------------------------------------------------------------------------- ________________ [14] - [15] 6ta247AR- gujarAtI अनुवाद [आगमदीप-7] चोथुं मूलसुत्र [135] महीसुतं - गुजराती अनुवाद आगमदीप-7] पहेली चूलिका [13] अनुयोगद्वार - गुजराती अनुवाद [आगामदीप-7] बीजी चूलिका प्रकाशन 91 थी 137 आगमदीप प्रकाशने प्रगट करेल छे. [138] दीक्षा योगादि विधि [13] 45 आगम महापूजन विधि [140] आचारागसूत्रं सटीक आगमसुत्ताणि सटीकं-1 [141] सूत्रकृताङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-2 [142] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-3 [143] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-4 [144] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-5/6 [145] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [146] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [147] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [148] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटी-7 [149] प्रश्नव्याकरणागसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-8 [151] औपपातिकौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-8 [152] राजप्रश्नियौपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-8 [153] जीवाजीवाभिगमौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-9 [154] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-10/11 [155] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-12 [156] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं 12 [157] जम्बूद्वीवप्रज्ञप्तिउपागसूत्रं सटीक आगमसुत्ताणि सटीक-13 [158] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [159] कल्पवतंसिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-14 [160 पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-14 [161] पुष्पचूलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-14 [162] चण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं.-14 [163] चतुःशरणप्रकीर्णकसूत्र सटीक आगमसुत्ताणि सटीकं-14 [164] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीक-14 [165] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-14 [166] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-14 [150] Page #42 -------------------------------------------------------------------------- ________________ [15] [167 ] तंदुलवैचारिक प्रकीर्णकसूत्रं सटीक [168 ] संस्तारकप्रकीर्णकसूत्रं सच्छायं [ 169 ] गच्छाचारप्रकीर्णकसूत्रं सटीकं [ 170 ] गणिविद्याप्रकीर्णकसूत्रं सच्छायं [171] देवेन्द्रस्तचप्रकीर्णकसूत्रं सच्छायं [ 172 ] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं [173 ] निशीथछेदसूत्रं सटीकं [174] वृहत्कल्पछेदसूत्रं सटीकं [175 ] व्यवहारछेदसूत्रं सटीक [176 ] दशाश्रुतस्कन्धछेदसूत्रं सटीकं [177] जीतकल्पछेदसूत्रं सटीक [178 ] महानिशीयसूत्रं (मूलं ) [ 179 ] आवश्यकमूलसूत्रं सटीकं [180] ओघनियुक्तिमूलसूत्रं सटीकं [181] पिण्डनिर्युक्तिमूलसूत्रं सटीक [182] दशवैकालिकमूलसूत्रं सटीकं [183] उत्तराध्ययनमूलसूत्रं सटीकं [184 ] नन्दी - चूलिकासूत्रं सटीक [185] अनुयोगद्वारचूलिकासूत्रं सटीक आगमसुत्ताणि सटीक - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीक - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीक - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं- 15-16-17 आगमसुत्ताणि सटीकं- 18-19-20 आगगम सुत्ताणि सटीकं - 21-22 आगमसुत्ताणि सटीक - 23 आगमसुत्ताणि सटीकं 23 आगमसुताणि सटीकं 23 आगमसुत्ताणि सटीकं 24-25 आगम सुत्तामि सटीकं - 26 आगमसुत्ताणि सटीकं - 26 आगमसुत्ताणि सटीकं - 27 आगमसुत्ताणि सटीक - 28-29 आगमसुत्ताणि सटीकं - 30 आगमसुताणि सटीकं - 30 प्रकाशन 139 थी 185 आगमश्रुत प्रकाशने प्रगट करेल छे. -: संपर्क स्थण :'आगम आराधना केन्द्र' शीतलनाथ सोसायटी-विभाग-1, फलेट नं-13, 4थे माळे श्री नमिनाथ जैन देरासरजी पाछळ, न्हाई सेन्टर, खानपुर अमदावाद-1 Page #43 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" (m॥1 थी 30 नुविवरण आगमसुत्ताणि समाविष्टाआगमाः भाग-1 आयार भाग-2 सूत्रकृत भाग-3 स्थान भाग-4 समवाय भाग-5-6 भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-7 ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-8 विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-9 जीवाजीवाभिगम भाग-10-11 प्रज्ञापना भाग-12 सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-13 जम्बूद्वीपप्रज्ञप्ति भाग-14 निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलकैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-15-16-17]नीशीध भाग-18-19-20 बृहत्कल्प भाग-21-22 व्यवहार भाग-23 दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-24-25 आवश्यक भाग-26 ओघनियुक्ति, पिण्डनियुक्ति । भाग-27 दशवैकालिक । भाग-28-29 उत्तराध्ययन भाग-30 नन्दी, अनुयोगद्वार Page #44 -------------------------------------------------------------------------- ________________ भाष्य 21 Private & Personal Use Only