________________
अध्ययनं -४
४१
पण्हयंति, पुणो य कोमल कमलोवमेहिं हत्थेहिं हत्येहिं गिव्हिऊणं उच्छंगनिवेसियाणि देति, समुल्लावए सुमुहुरे पुणो पुणो मम्मण (मंजुल) प्पभणिए अहं णं अधण्णा अपुन्ना अकयपुन्ना एतो एगमवि न पत्ता ओहय० जाव झियाइ। ___ तेणं कालेणं २ सुब्बतातो णं अजातो इरियासमितातो भासासमितातो एसणासमितातो आयाणभंडमत्तनिक्खेवणासमितातो उच्चारपासवणखेलजल्लसिंधाणपारिट्ठावणसमियातो मनगुत्तीओ वयगुत्तीओकायगुत्तीओ गुतिंदियाओगुत्तबंभयारिणीओबहुस्सुयाआबहुपरियारातो पुब्वानुपुट्विं चरमाणीओ गामाणुगामंदूइज्जमणीओ जेणेव वाणारसी नगरी तेणेव उवागयाता, उवागच्छिता अहापडिरूवं उग्गहं २ संजमेणं तवसा विहरति ।
ततेणं तासिं सुव्वयाणं अजाणं एगे संचाइए वाणारसीनगरीएउच्चनीयमज्झिमाइंकुलाई घरसमुदानस्स भिक्खायरियाए अडमाणे भद्दस्स सस्थवाहस्स गिहं अनुपविट्ठ । तते णं सुभद्दा सत्थवाहीतातोअज्जातोएजमाणीओ पासतिर हट्ट० खिप्पामेव आसणाओ अब्भुतुति २ सत्तकृपयाई अनुगच्छइ २ वंदइ नमसइ, वंदित्ता नमंसित्ता विउलेणं असपानखाइमसाइमेणं पडिलाभित्ता एवं वयासि-एवं खलु अहं अजाओ ! भद्देणं सत्यवाहेणं सद्धिं विउलाई भोगभोगाई भुंजमाणी विहरामि, नो चेवणं अहंदारगंवा दारियं वा पयामि, तंधनाओणं ताओ अम्मगाओ जाव एत्तो एगमवि न पत्ता, तंतुझे अजाओ! बहुणायातो बहुपढियातो बहूणि गामागरनगर जाव सन्निवेसाई आहिंडह, बहूर्ण राईसरतलवर जाव सत्थवाहप्पभितीणं गिहाइं अनुपविसह, अस्थि से केति कहिं चि विजापओए वा मंतप्पओए वा बमणं वा विरेयणं वा बत्थिकम्मं वा ओसहे वा भेसजे वा उवलद्धे जेणं अहं दारगं वा दारियं वा पयाएजा?
तते गं ताओ अज्जाओ सुभदं सत्थवाहिं एवं वयासी–अम्हे णं देवाणुप्पिए! समणीओ निग्गंधीओ इरियासमियाओ जाव गुत्तबंभचारीओ, नो खलु कप्पति अम्हं एयमटुं कण्णेहिं विणिसामित्तए, किमंग पुण उदिसित्तए वा समायरित्तए वा अम्हे णं देवाणुप्पिए ! नवरं तव विचित्तं केवलिपन्नत्तं धम्म परिकहेमो । तते णं सुभद्दा सत्थवाही तासिं अजाणं अंतिए धम्म सोचा निसम्म हट्टतुट्टा तातो अजातो तिखुत्तो वंदति नमंसति एवं वदासी-सदहामिणं अजाओ निग्गंधं पावयणं पत्तियामि रोएमिणं अज्ञाओ निग्गंधीओ! एवमेयं तहमेयं अवितहमेयं जाव सावगधम्म पडिवजए । अहासुहं देवा०! मा पडिबंधं ।
तते णं सा सुभद्दा सत्य० तासिं अजाणं अंतिए जाव पडिवञ्जति २ तातो अज्ञातो वंदइ नमसइ पडिविसज्जति । तते णं सुभद्दा सत्य० समणोवासिया जाया जाब विहरति । तते णंतीसे सुभदाए समणोवासियाए अन्नदा कदायि पुवरत्त० कुटुंब० अयमया० जाव समुप्पजित्था-एवं खलु अहं[सुभद्देणं सत्य० विउलाइ भोगभोगाईजाव विहरामि, नो चेवणं अहं दारगं वा २, तं सेयं खलु ममं कल्लं पा० जाव जलते भद्दस्स आपुच्छित्ता सुब्बयाणं अजाणं अंतिए अञ्जा भवित्ता अगाराओजाव पव्वइत्तए, एवं संपेहेति २ त्ता कल्लेजेणेव भद्दे सत्यवाहे तेणेव उवागते, करतल० एवं वयासी-एवं खलु अहं देवाणुप्पिया! तुब्भेहिं सद्धिं बहूइंवासाइंविउलाइंभोग जाव विहरामि, नो चेव णंदारगंवा दारियं वा पयामि, तं इच्छामिण देवाणुप्पिया! तुब्भेहिं अणुण्णाया समाणी सुब्बयाणं अजाणं जाव पव्वइत्तए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org