________________
पुष्पिका-उपाङ्गसूत्रम् ३/७
युज्यते इति संप्रेक्ष्यते चेतसि । 'कट्ठमुद्दाए मुहं बंधइत्ता' यथा काष्ठं काष्ठमयः पुत्तलको न भाषते एवं सोऽपि मौनावलम्बी जातः यद्वा मुखरन्प्राच्छादकं काष्ठखण्डमुभयपार्श्वच्छिद्रद्वयप्रेषितदवरकान्वितं मुखबन्धनं काष्ठमुद्रा तया मुखं बध्नाति ।
४०
जलस्थलादीनि सुगमानि, एतेषु स्थानेषु स्खलितस्य प्रतिपतितस्य वा न तत उत्थातुं मम कल्पते । महाप्रस्थानं पदं ति मरणकालभावि कर्तुं ततः प्रस्थितः - कर्त्तुमारब्धः । 'पुव्वावरण्हकालसमयंसि' त्तिपाश्चात्यापराण्हकालसमयः - दिनस्य चतुर्थ प्रहर लक्षणः । 'पुव्वरत्तावरत्तकालसमयंसि' त्ति पूर्वरात्रो - रात्रेः पूर्वभाः, अपररात्रो - रात्रेः पश्चिमभागः तल्लक्षणो यः कालसमयःकालरूपसमयः स तथा तत्र रात्रिमध्यान्हे (मध्यरात्रे इत्यर्थः । अन्तिकं - समीपं प्रादुर्भूतः । ऊर्ध्व सर्व निगदसिद्धं जाव निक्खेवओ त्ति । नवरं विराधितसम्यक्त्वः । अनालोचिताप्रतिक्रान्तः शुक्रग्रहदेवतया उत्पन्नः ॥
| इत
अध्ययनं ३ समाप्तम् अध्ययनं ४ बहुपुत्रिका
मू. (८) जइ णं भंते उक्खेवओ एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नामं नगरे, गुणसिलए चेइए, सेणिए राया, सामी समोसढे, परिसा निग्गया। तेणं कालेणं २ बहुपुत्तिया देवी सोहम्मे कप्पे बहुपुत्तिए विमाणे सभाए सुहम्माए बहुपुत्तियंसि सीहासणंसि चउहिं सामानियसाहस्सीहिं चउहिं महत्तरियाहिं जहा सूरियाभे जाव भुंजमाणी विहरइ, इमं च णं केवलकप्पं जंबुद्दीवं विउलेणं ओहिणा आभोएमाणी २ पासति २ समणं भगवं महावीरं जहा सूरियाभो जाव नमसित्ता सीहासणवरंसि पुरच्छाभिमुहा सन्निसन्ना । आभियोगा जहा सूरियाभस्स, सूसरा घंटा, आभिओगियं देवं सद्दावेइ, जाणविमाणं जोयणसहस्सविच्छिन्नं, जाणविमाणवण्णओ, जाव उत्तरिल्लेमं निज्जाणमग्गेणं जोयणसाहस्सिएहिं विग्गहेहिं आगता जहा सूरियाभे, धम्मकहा
सम्मत्ता ।
तते सा बहुपुत्तिया देवी दाहिणं भुयं पासारेइ देवकुमाराणं अट्ठसयं, देवकुमारियाणं य वामाओ भुयाओ १०८, तयानंतरं च णं बहवे दारगा य दारियाओ य डिंभए य डिंभियाओ य विउवइ, नट्टविहिं जहा सूरियाभो उवदंसित्ता पडिगते । भंते त्ति भयवं गोयमे समणं भगवं महावीरं वंदइ नमसति कूडागारसाला बहुपुत्तियाए णं भंते देवीए सा दिव्वा देविड्डी पुच्छा जाव अभिसमन्नागता ।
एवं खलु गोयमा ! तेणं काले २ वाणारसी नामं नगरी, अंबसालवने चेइए। तत्य णं वाणारसीए नगरीए भद्दे नामं सत्थवाहे होत्था, अड्डे अपरिभूते । तस्स णं भद्दस्स य सुभद्दा नामं भारिया सुकुमाला वंझाअवियाउरी जाणुकोप्परमाता याविहोत्था ।
ततेणं तीसे सुभद्दाए सत्यवाहीए अन्नया कयाइ पुव्वरत्तावरत्तकाले कुटुंबजागरियं इमेयारूवे जाव संकप्पे समुप्पज्जित्था एवं खलु अहं भद्देणं सत्यवाहेणं सद्धिं विउलाई भोगभोगाई भुंजमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयामि, तं धन्नाओ णं ताओ अम्मगाओ जाव सुलद्धे णंतासि अम्मगाणं मणुयजम्मजीवितफले, जासिं मन्त्रे नियकुच्छिसंभूयगाई धणदुद्धलुद्धगाई महुरसमुल्लावगाणि मंजुल (मम्मण) प्पजंपिताणि थणमूलकक्खदेसभागं अभिसरमाणगाणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org