________________
अध्ययनं-३
३९
पडिगते । तते णं से सोमिले जावजलंते वागलवत्थनियत्थे किढिणसंकायियं जावकट्ठमुद्दाए मुहं बंधति, उत्तराए उत्तराभिमुहे संपत्थिते । ततेणंसेसोमिले पंचमदिवसम्मिपुव्यावरण्हकालसमयसि जेणेव उंबरपायवे उंबरपायवस्स अहे किढिणसंकाइयं ठवेति, वेइं बहेति जाव कट्ठमुद्दाए मुहं बंधति जावतुसिणीए संचिट्ठति।
ततेणंतस्स सोमिलमाहणस्स पुचरत्तावरत्तकालेएगेदेवे जाव एवं वयासि-हंभोसोमिला पब्वइया दुप्पव्वइयं ते पढम भणति तहेव तुसिणीए संचिट्ठति, देवो दोच्चं पितचं पि वदति सोमिला! पव्वइया दुप्पव्वइयंते।तएणं से सोमिले तेणं देवेणं दोघं पितचं पि एवं वुत्ते समाणे तं देवं एवं वयासि-कहनं देवाणुप्पिया! मम दुप्पब्वइतं?।
तते णं से देवे सोमिलं माहणं एवं वयासि-एवं खलु देवाणुप्पिया! तुम पासस्स अरहो पुरिसादानियस्स अंतियं पंचाणुव्वए सत्त सिक्खावए दुवालसविहे सावगधम्मे पडिवन्ने, तएणं तव अन्नदा कदाइ पुव्वरत्त० कुटुंब० जाव पुव्वरत्तावरत्तकाले तव अंतियं पाउड्भवामि हं भो सोमिला! पब्बइया दुप्पव्वतियं ते तह चेव देवो नियवयणं भणति जावपंचमदिवसम्मि पुव्वावरोहकालसमयसिजेणेव उंबरवरपायवे तेणेव उवागतेकिढिणसंकाइयंठवेहि वेदिंवद्धति उवलेवणं संमजणं करेति २ कट्ठमुद्दाए मुहं बंधति, बंधित्ता तुसणीए संचिट्ठसि, तं एवं खलु देवाणुप्पिया! तव दुष्पव्वयितं।
तते णं सोमिले तं देवं वयासि-(कहन्नं देवाणुप्पिया! मम सुप्पब्वइतं? तते णं से देवे सोमिलं एवं वयासि)-जइ णंतुमं देवाणुप्पिया! इयाणि पुवपडिवण्णाइंपंच अणुब्बयाइंसयमेव उवसंपजित्ताणं विहरसि, तो णं तुज्झ इदानिं सुपब्बइयं भविज्ञा। तते णं से देवे सोमिलं वंदति नमसति २ जामेव दिसि पाउब्भूते जाव पडिगते । तते णं सोमिले माहणरिसी तेणं देवेणं एवं वुत्ते समाणे पुवपडिवन्नाइं पंच अणुव्वयाई सयमेव उवसंपजित्ता णं विहरति ।
ततेणं से सोमिले बहूहिं चउत्थछट्टङमजावमासद्धमासखमणेहिं विचित्तेहिं तवोवहाणहिं अप्पाणं भावेमाणे बहूइं वासाई समणोवासगपरियागं पाउणति २ अद्धमासियाए संलेहणाए अत्ताणं झूसेति २ तीसं भत्ताई अणसणाए देवसयणिजंसि जाव तोगाहणाए सुक्कमहग्गहत्ताए उववन्ने । तते णं से सुक्के महग्गहे अहुणोववन्ने समाणे जाव भासामनपजत्तीए।
एवं खलु गो०! सुक्केणं महग्गहेणं सा दिव्वा जाव अभिसमन्नागए एगंपलिओवमठिती। सुक्केणं भंते महागहे ततो देवलोगाओ आउक्खए कहिंग०? गो०! महाविदेहे वासे सिन्झिहिति। एवं खलु जंबू ! समणेणं० निक्खेवओ॥
वृ.'चरुसाहेति'त्तिचरु-भाजनविशेषः तत्र पच्यमानं द्रव्यमपिचरुरेवतंचरुंबलिमित्यर्थः साधयतिरन्धयति । 'बलिं वइस्सदेवं करेइत्ति बलिना वैश्वानरं पूजयतीत्यर्थः । 'अतिहिपूयं करेइ'त्तिअतिथेः-आगन्तुकस्य पूजां करोतीति ‘जाव गहा' कडुच्छुयतंबियभायणंगहाय दिसापोखियतावसत्तए पव्वइए प्रव्रजितेऽपि षष्ठादितपःकरणेन दिशः प्रेक्षितत्वादिविधिं च कृत्वा पारणादिकमाचरितवान्। ___ इदानींचइदंममश्रेयः कर्तुं, तदेवाह-'जावजलते सूरिए दृष्टान् आभाषितान् आपृच्छय, बहूनि सत्वशतानि समनुमान्य संभाष्य, गृहीतनिजभाण्डोपकरणस्योत्तरदिगभिमुखं गन्तुं मम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org